जैनदर्शनसूक्तयः (सुखदुःखम्)

विकिसूक्तिः तः

<Poem> १.अभ्यग्रभावः किल बान्धवानां सुखस्य दुःखस्य च बुद्धिहेतुः । - जीवन्धरचम्पूः १.८८ २.आकुलिताविहीनं तु सुखमुक्तमतोऽन्यथा । - वर्धमानचम्पूः६.३२ ३.नियतिमिति न कस्याप्यस्ति सौख्यं न दुःखम् । - पदिम्न्न्दपंचविंशतिः १.४७ ४.संकल्पादशुभाद् दुःखं प्राप्नोति शुभतः सुखम् । - पद्मपुराणम् १४.५१ ५.सुखं दुःखानुबन्धीदं सदा सनिधनं धनम् । - आलापद्धतिः ८.७७ ६.सुखं वा यदि वा दुःखं,दत्ते कः कस्य संसृतौ । - हरिवंशुपुराणम् ६२.५१