त्वमेव माता च पिता त्वमेव...

विकिसूक्तिः तः

प्रातः स्मरामि भवभीतिहरं सुरेशं

गङ्गाधरं वृषभवाहनमम्बिकेशम् ।

खट्वाङ्गशूलवरदाभयहस्तमीशं

संसाररोगहरमौषधमद्वितीयम् ॥१॥

प्रातर्नमामि गिरिशं गिरिजार्धदेहं

सर्गस्थितिप्रलयकारणमादिदेवम् ।

विश्वेश्वरं विजितविश्वमनोSभिरामं

संसाररोगहरमौषधमद्वितीयम् ॥२॥

प्रातर्भजामि शिवमेकमनन्तमाद्यं

वेदान्तवेद्यमनघं पुरुषं महान्तम् ।

नामादिभेदरहितं षड्भावशून्यं

संसाररोगहरमौषधमद्वितीयम् ॥३॥

प्रातः समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येSनुदिनं पठन्ति ।

ते दुःखजातं बहुजन्मसंचितं हित्वा पदं यान्ति तदेव शम्भो:

अर्थ[सम्पाद्यताम्]

हे प्रभु,तुम ही मेरे माता हो, तुम ही पिता भी हो,बंधु भी तुम ही हो, सखा भी तुम ही हो। तुम ही मेरे विद्या, तुम ही देवता भी हो हे विष्णु