निम्नगाप्रवाहन्यायः

विकिसूक्तिः तः

निम्नगा नाम नदी । एकदा एकः कीटः नदीप्रवाहेण नीयमानः आसीत् । एकस्मात् आवर्तात् सः कथाञ्चित् रक्षितः अपि दुर्दैवेन अपस्मिन् आवर्ते पतित्वा प्राणान् त्यक्तवान् । एवं जीवेनाऽपि एकं जन्म कथञ्चित् नीयते चेदपि अपरं जन्म योग्यरीत्या नेयं भवति । अन्यथा जन्म व्यर्थं स्यात् ।

यथा –कुर्वते कर्म भोगाय कर्म कर्तुञ्च भुञ्जते ।

नद्यां कीटा इवावर्तात् आवर्तान्तरमाशु ते ॥

व्रजन्तो जन्मनो जन्म लभते नैव निर्वृतिम् ।

सत्कर्मपरिपाकान्ते करुणाविधिनोद्धृताः ।

प्राप्य तीरतरुच्छायां विश्राम्यन्ति यथासुखम् ॥ (लौकिकन्यायसाहस्रीतः)

"https://sa.wikiquote.org/w/index.php?title=निम्नगाप्रवाहन्यायः&oldid=10357" इत्यस्माद् प्रतिप्राप्तम्