रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय

विकिसूक्तिः तः

इदम् वाक्यम् मेघदूते विम्शति तमे श्लॉके भवति। रेवा नदिम् वर्णनसमये यक्षः मेघम् वदति तस्याः नद्याः तोयम् स्वीकृत्य गन्तव्यः यत् ततः पवनः न अनुकूलः। अतः तेन न भ्रष्टमार्गः भूयाः। रिक्तः साधारणतया लघुः पूर्णता गौरवाय च कारणम् भवति इति। लघुजनाः एव अन्यैः नीयमानाः भविष्यन्ति, पूर्णतया गौरवम् आर्जयति चेत् नकोपि भवन्तम् नयेत्। स्वमार्गे एव गन्तुम् शक्येत इति मतिः