अन्वेषणपरिणामाः

  • भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये । संस्कृतिरक्षा राष्ट्रसमृद्धि: भवतु हि भारतदेशे ॥ श्रद्धा महती निष्ठा सुदृढा स्यान्न: कार्यरतानाम् स्वच्छा वृत्तिर्नव...
    २ KB (७९ शब्दाः) - १२:३६, ३ आगस्ट् २०१६
  • संस्कृतभाषा सरला सुलभा माता मम सा पुत्रवत्सला ॥ भाषणमनया दशदिनसाध्यं तोेषकरं ननु सरलतरम् । स्यात् संस्कृततो नवता समता मधुरो भावो देशहितम् ॥     उटजनिवासी...
    १ KB (५८ शब्दाः) - १७:०९, ४ आगस्ट् २०१६
  • संस्कृतभाषा सरला मधुरा सकलजनहिता सादरणीया ॥ उचितावसरे सुव्याहारे सद्व्यवहारे साधुविचारे सरसविनोदे सुजनामोदे सर्वानन्दे श्रेय:सुपदे ॥ जात्युद्धरणे नीत्याख्याने...
    १ KB (३२ शब्दाः) - १९:३६, ३ आगस्ट् २०१६
  • सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया । अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना ॥१॥ कविकोकिल-वाल्मीकि-विरचिता रामायणरमणीयकथा । अतीव-सरला मधुरमञ्जुला...
    २ KB (७० शब्दाः) - १७:४३, १३ फेब्रवरी २०१६
  • हानिः स्यादित्यत्र न कोऽपि संशयः । आर्यावर्तस्य स्वाभाविकी सनातनविद्या संस्कृतभाषा एव । तथैव राष्ट्रस्य कल्याणं भवेत् नान्यया । अतः विद्यास्थाने संस्कृतमेव...
    ६ KB (1 शब्दः) - २२:५४, ३ जुलै २०२३
"https://sa.wikiquote.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्