सूक्तयः (अकारादिः)

विकिसूक्तिः तः

लौकिकसूक्तयः[सम्पाद्यताम्]

  • अग्ने: खरतरादेव लोहं दृढतरं भवेत्।
  • अग्नेरभ्यागतो मूर्तिः ।
  • अङ्गीकृतं सुकृतिनः परिपालयन्ति।
  • अजो नित्यं शाश्वतोऽयं पुराणः ।
  • अज्ञः सुखमाराध्यः ।
  • अति सर्वत्र वर्जयेत् ।
  • अतिथिदेवो भव ।
  • अतिदर्पे हता लङ्का ।
  • अत्यादरः शङ्कनीयः ।
  • अत्येति रजनी या तु ।
  • अद्यतेऽत्ति च भूतानि, तस्मादन्नं तदुच्यते ।
  • अद्यैव कुरु यच्छ्रेयः ।
  • अधिकस्य अधिकं फलम् ।
  • अध्यात्मविद्या विद्यानाम् ।
  • अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ।
  • अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
  • अनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः ?
  • अनिर्वेदः सदा कार्यः ।
  • अनुरक्तस्य चिह्नं तद्दोषेऽपि गुणसङ्ग्रहः ।
  • अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।
  • अन्नं न निन्द्यात् तद्व्रतम् ।
  • अन्नं न परिचक्षीत तद्वृतम् ।
  • अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ।
  • अप्रकटीकृतशक्तिः शक्तोऽपि जनः तिरस्क्रियां लभते ।
  • अप्रमत्तः सदा भवेत् ।
  • अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।
  • अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः।
  • अभिमानविहीनानां किं धनेन, किमायुषा ?
  • अभ्यासः कर्मसु कौशलमुत्पादयत्येव ।
  • अमेध्यो वै पुरुषो यदनृतं वदति ।
  • अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
  • अर्थत्यागोऽपि कार्यस्स्याद् अर्थं श्रेयांसमिच्छता ।
  • अर्थमूलौ हि धर्मकामौ ।
  • अर्थस्य पुरुषो दासो दासः त्वर्थो न कस्यचित् ।
  • अर्थार्थी जीवलोकोऽयम् ।
  • अर्थो हि लोके पुरुषस्य बन्धुः ।
  • अर्धो घटो घोषमुपैति नूनम् ।
  • अर्धो वै एष आत्मनो यत्पत्नी ।
  • अलक्ष्मीराविशत्येव शयानमलसं नरम् ।
  • अल्पक्लेशं मरणं दारिद्र्यमनल्पकं दुःखम् ।
  • अल्पविद्या भयङ्करी ।
  • अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
  • अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ।
  • अशान्तस्य मनो भारम् ।
  • अश्नुते स हि कल्याणं व्यसने यो न मुह्यति ।
  • अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।
  • अहिंसा परमो धर्मः।
"https://sa.wikiquote.org/w/index.php?title=सूक्तयः_(अकारादिः)&oldid=18052" इत्यस्माद् प्रतिप्राप्तम्