मुखपुटम्

विकिसूक्तिः तः


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७६३ पृष्ठानां सङ्ग्रहः विद्यते ।

सोमवासरः, एप्रिल् १५, २०२४; समयः- २३:४४ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

अद्यतनी वेदसूक्तिः

आ नो भद्राः क्रतवो यन्तु विश्वतः ॥ (ऋग्वेदः १-८९-१)

कल्याणकराः विचाराः सर्वतः आगम्यन्ताम् ।








इयं नः गीर्वाणी...

संस्कृतं यूरोपदेशस्य आधुनिकभाषाणां जननी वर्तते ।

- डूबाय्स् (Mr.Dubois)






हे चतुर, वद उत्तरम् !

किमिच्छति नरः काश्यां ? भूपानां को रणे हितः ?
को वन्द्यः सर्वदेवानां ? दीयतामेकमुत्तरम् ॥

मानवः काश्यां किं प्राप्तुम् इच्छति ? राज्ञां युद्धे किं हिताय भवति ? सर्वेषां देवानां वन्द्यः कः ? प्रश्नत्रयस्य अपि एकम् उत्तरं वदतु ।

उत्तरम्

मृत्युञ्जयः







चाटुचणकः

मित्रास्मिन् नगरे महान् कथय कः तालद्रुमाणां गणः
को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि ।
को दक्षः परवित्तदारहरणे सर्वेऽपि दक्षाः स्वयम्
कस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥

कश्चन यात्रिकः कञ्चित् ग्रामं प्राप्य अपृच्छत् - ‘मित्र ! अस्मिन् ग्रामे महान् कः अस्ति ?’ ग्रामीणः अवदत् - ‘महान्तः अत्र बहवः । तालद्रुमाणां गणः एव अस्ति । तत्रत्याः सर्वे वृक्षाः महान्तः (उन्नताः) एव’ इति । ‘दाता कः अस्ति ?’ - यात्रिकः अपृच्छत् । ‘रजकः । सः प्रातः वस्त्रं नीत्वा सायं ददाति’ इति अवदत् ग्रामीणः । ‘अत्र दक्षः कः ?’ - यात्रिकः अपृच्छत् । ‘अन्येषां धनस्य पत्न्याः च हरणे सर्वे अपि दक्षाः एव’ - इति ग्रामीणः अवदत् । ‘एतादृशे कुत्सिते ग्रामे कथं वासः क्रियते भवता ?’ इति अपृच्छत् यात्रिकः । ‘विषकृमिन्यायेन जीवामि । विषे स्थितः कृमिः आदौ कष्टम् अनुभवति चेदपि गच्छता कालेन अभ्यस्तविषवासः सः तत्रैव सुखेन जीवति । तद्वद् अहम् अपि जीवामि’ इति विषादेन उक्तवान् ग्रामीणः ।








भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17991" इत्यस्माद् प्रतिप्राप्तम्