महाभारतसूक्तयः (पिता)

विकिसूक्तिः तः

पित्रा पुत्रो वयस्थोऽपि सततं वाच्य एव तु।
यथा स्याद् गुणसंयुक्तः प्राप्नुयाच्च महद् यशः॥ आदि.४२/४॥

शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते।
क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्मशासने॥ आदि.७२/१५॥

पित्रा मात्रा च पुत्रस्य यद् वै कार्यं परं स्मृतम्॥ सभा.५०/१२॥

खात् पितोच्चतरस्तथा॥ वन.३१३/६०॥

एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत।
उत्तमापद्गतः सर्वः पितुः स्मरति शासनम्॥ उद्योग.१२४/२०॥

बहुकल्याण संयुक्तानीच्छन्ति पितरः सुतान्।
तपसा ब्रह्मचर्येण सत्येन च तितिक्षया॥ शान्ति.७/१३॥

भृतो वृध्दो यो न बिभर्ति पुत्रःस्वयोनिजः पितरं मातरं च।
तद्वै पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके॥ शान्ति.१०८/३१॥

तपः शौचवता नित्यं सत्यधर्मरतेन च।
मातापित्रोरहरहः पूजनं कार्यमञ्जसा॥ शान्ति.१२९/१०॥

पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम्॥ शान्ति.२६६/११॥

पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात्॥ शान्ति.२६६/१२॥

गुरुरग्य्रः परो धर्मः पोषणाध्यापनान्वितः॥ शान्ति.२६६/१८॥

प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता।
शरीरादीनि देयानि पिता त्वेकः प्रयच्छति॥ शान्ति.२६६/१८॥

पिता धर्मः पिता स्वर्गः पिता हि परमं तपः।
पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः॥ शान्ति.२६६/२१॥

आशिषस्ता भजन्त्येनं परुषं प्राह यत् पिता।
निष्कृतिः सर्वपापानां पिता यच्चाभिनन्दति॥ शान्ति.२६६/२२॥

मुच्यते बन्धनात् पुष्पं फलं वृक्षात् प्रमुच्यते।
क्लिश्यन्नपि सुतं स्नेहैः पिता पुत्रं न मुञ्चति॥ शान्ति.२६६/२३॥

ये पितुर्भ्रातरो ज्येष्ठा ये च तस्यानुजास्तथा।
पितुः पिता च सर्वे ते पूजनीयाः पिता तथा॥ अनु.१४५ दा.पा.॥

साधूनां काङ्क्षितं यस्मात् पितुर्वृध्दस्य पालनम्। आश्व.९०/५७॥

उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवेत् सुतात्॥ आश्व.९०/६०॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(पिता)&oldid=15510" इत्यस्माद् प्रतिप्राप्तम्