स्मृतिसूक्तयः(मन्त्रः)

विकिसूक्तिः तः

<poem> १. अक्षरं त्वक्षरं ज्ञेयम् ।

मनुस्मृतिः २/८४

२. अग्नौ क्रियावतां देवो

दिवि देवो मनीषिणाम् ।
प्रतिमास्वल्पबुद्धीनां
योगिनां हृदये हरिः ॥
बृहत्पराशरस्मृतिः,४/११९

३. एक एव हि विज्ञेयः

प्रणवो योगसाधनम् ।
बृहद्योगियाज्ञवल्क्यस्मृतिः,२/६६

४. ओंकारं विन्दते यस्तु

तस्य जन्म न विद्यते ।
बृहद्योगियाज्ञवल्क्यस्मृतिः २/७२

५. कर्माणि ह्यविनाशीनि

बीजवत् प्रभवन्ति च ।
तानि योगाग्निदग्धानि
न प्ररोहन्ति वै पुनः ॥
बृहद्योगियाज्ञवल्क्यस्मृतिः, ९/ ३१

६. कुलान्यकुलतां यान्ति

यानि हीनानि मन्त्रतः ।
नित्याचारप्रदीपः द्वितीयभागः,पृ.१५

७. गायत्रीं यो जपेन्नित्यं

स न पापेन लिप्यते ।
लघुहारीतस्मृतिः ४/४८

८. गायत्र्या लक्ष्य जप्येन

सर्वपापैः प्रमुच्यते ।
संवर्तस्मृतिः, श्लोकः २१९

९. गायत्र्यास्तु परं जप्यं

न भूतं न भविष्यति ।
बृहद्योगियाज्ञवल्क्यस्मृतिः, १०/११

१०. गायत्र्यास्तु परं नास्ति

शोधनं पापकर्मणाम् ।
संवर्तस्मृतिः श्लोकः २१८

११. गायत्र्याः परमं नास्ति

दिवि चेह च पावनम् ।
शंखस्मृतिः, १२/११

१२. गायन्तं त्रायते यस्माद्

गायत्रीति ततः स्मृता ।
बृहद्योगियाज्ञवल्क्यस्मृतिः, ४/३५

१३. जपकाले न भाषेत

व्रतहोमादिकेषु च ।
बृहद्योगियाज्ञवल्क्यस्मृतिः,७/ १४७

१४. तेजस्विनां सहस्त्रांशु-

रिन्द्रियाणां यथा मनः ।
मेरुः शिखरिणां श्रेष्ठो
गायत्री छन्दसां तथा ॥
बृहद्योगियाज्ञवल्क्यस्मृतिः, ४/१५

१५. ध्यानेन सदृशं नास्ति

शोधनं पाप कर्मणाम् ।
बृहद्योगियाज्ञवल्क्यस्मृतिः, ९/१७८

१६. न जपं प्रसभं कुर्यात् ।

बृहत्पराशरस्मृतिः ४/५५

१७. प्रणवं हि परं ब्रह्म

नित्यं ब्रह्मविदो विदुः ।
वृद्धगौतमस्मृतिः २२/५

१८. प्रणवे नित्ययुक्तस्य

न भयं विद्यते क्वचित् ।
बृहद्योगियाज्ञवल्क्यस्मृतिः, २/६४

१९. ब्रह्मणः प्रणवं कुर्या-

दादावन्ते च सर्वदा ।
मनुस्मृतिः,२/७४

२०. मन्त्रगुप्तिस्तु कर्त्तव्या

सततं मन्त्रसिद्धये ।
जयाख्यसंहिता, १७/४४

२१. मन्त्रदाता गुरुः प्रोक्तः ।

स्मृतिसारसंग्रहः,पृ.६५

२२. यथा पत्रं फलं पुष्पं

शंकुनैकेन धार्यते ।
तथा जगदिदं सर्व-
मोंकारेणैव धार्यते ॥
बृहद्योगियाज्ञवल्क्यस्मृतिः २/१४६

२३. यथा वै शंकुना पर्णं

संवृतमेव सर्वतः ।
एवं सर्वास्तु वै वाचः
संतीर्णा प्रणवेन तु ॥
बृहद्योगियाज्ञवल्क्यस्मृतिः, २/४२

२४. यथा हि गौर्वत्सकृतं निशम्य

हुंकृत्य वत्साभिमुखी प्रयाति ।
ब्रह्मापि तद्वत् प्रणवोपहूतं
वक्तारमागच्छति आशु वक्त्रे ॥
बृहद्योगियाज्ञवल्क्यस्मृतिः, २/४६

२५. वाङ्मयं प्रणवः सर्वं

तस्मात्प्रणवमभ्यसेत् ।
योगियाज्ञवल्क्यस्मृतिः, २/१४

२६. वृथा जप्यमवैदिकम् ।

बृहत्पराशरस्मृतिः,२/१०८

२७. स्वर्गो मोक्षः सर्वमात्मन्यधीनम् ।

वृद्धगौतमस्मृतिः,२०/२३