यदन्तरन्यायः

विकिसूक्तिः तः

एकस्मात् कार्यात् अनन्तरमेव कार्यान्तरं संपद्यते चेत् कार्यद्वयस्य कार्यकारणभावं निश्चीयते सर्वैः । प्रथमकार्यं द्वितीयकार्यस्य कारणम् द्वितीयं च प्रथमस्य कार्यम् इति कार्यकारणभावः भवति । स्नुषायाः आगमनानन्तरं किमपि मङ्गलं गृहे संजातं चेत् स्नुषायाः आगमनेन तत् जातम् इति भावयन्ति खलु ।

"https://sa.wikiquote.org/w/index.php?title=यदन्तरन्यायः&oldid=10835" इत्यस्माद् प्रतिप्राप्तम्