जैनदर्शनसूक्तयः (संसारः)

विकिसूक्तिः तः

<Poem> १. अनादौ सति संसारे तद्व्यं कस्य केन न । - जीवन्धरचम्पूः १.८० २. अशेषशास्त्रशास्तृत्वं संसारोऽभाषि धीजनैः । - योगसारः ६.४३ ३. असारोऽयमहोऽत्यन्तं संसारो दुःखपूरितः । - पद्मपुराणम् ३९.१७२ ४. इदं कर्मविचित्रत्वाद् विचित्रं परमं जगत् । - पद्मपुराणाम् ४१.१०५ ५. उदात्तानां हि लोकोऽयमखिलो हि कुटुम्बकम् । - क्षत्रचूडामणिः २.७० ६. कालं प्राप्य कणो वह्वेर्दहेत् सकलविष्टपम् । - पद्मपुराणम् ४६.२१२ ७. तमो ह्यभेद्यं खद्योतैर्भानुना तु विभिद्यते । - क्षत्रचूडामणिः २.७१ ८. धनिनां पुत्रदारादि यथा संसारवृद्धये तथा पाण्डित्यदृप्तानां शास्त्रमध्यात्मवर्जितम् । - अध्यात्मसारः १.१३ ९. धिगेनां संसृतिस्थितिम् । - आदिपुराणम् ११.७ १०. नैराकुल्यं कथमिव भवेत् संसृतौ मानवानाम् । - वर्धमानचम्पूः ५.२ ११. मृत्पिण्डीभूतभूतंकृतबहुविकृतिभ्रान्ति संसारचक्रम् । - पदिम्न्न्दपंचविंशतिः १.१०४ १२. भव एव महाव्याधिर्जन्ममृत्युविकारवान् । - योगदृष्टिसमुच्चयः १८८ १३. भूतार्थ बोधविमुखः प्रायः सर्वोऽपि संसारः । - पुरुषार्थसिद्धयुपायः ५ १४. विद्यते स प्रदेशो न यत्रोत्पन्नामृता न च । - वीरवर्धमानचरितम् ११.२९ १५ सर्वं तु दुःखमेवात्र सुखं तत्रापि कल्पितम् । - पद्मपुराणम्१४.४६ १६. संसारतृष्णा भुजंगीविजृम्भण प्रशान्ति सीमाश्चिकुरा हि पाण्डुराः । - यशस्तिलकचम्पू २.१०३ १७. संसारं दुःखभाजनम् । - पद्मपुराण्म् ८.२२० १८. संसारभावसक्तानां स्खलितं स्यात् पदे-पदे । - पद्मपुराणम् १०७.४७ १९. संसारः सारवर्जितः । - पद्मपुराणम् १२.५० २०. संसारे न परः कश्चिन्नात्मीयः कश्चिदंजसा । - पद्मपुराणम्३१.५८ २१. संसृतिसन्ततौ न हि सुखम् । - जीवन्धरचम्पूः ११.२५