सुभाषितरत्नकरण्डकम् (भोजनकथा)

विकिसूक्तिः तः

॥ अथ भोजनकथा ॥

कान्तापाणिसरोजपत्त्रविधृतां सद्वर्णगन्धोज्ज्वलां
स्वाडुस्पर्शसुखां सुराः सुरपुरे यद्देववृन्दारकैः ।
भास्वत्काञ्चनभाजनेषु निहितां अश्नन्ति दिव्यां सुधां
तद्बुद्धप्रमुखार्यसंघविषये न्यस्तान्नदानात्फलं । । ६९ । ।

मैत्र्या यः सह किंकरैः स्मररिपुं निर्जित्य वज्रासने
क्लेशारीनपि यो दुरन्तविषयानन्तश्चरान्दुर्जनान् ।
स्कन्धारातिं अपि प्रसह्य सुगतो मृत्युं च नीत्वा वशं
प्राप्तः सर्वरसाग्रभोगवशितां सोऽप्यन्नदानोदयात् । । ७० । ।

संपूर्णसर्वाङ्गसमन्वितं च श्रीमत्सुखाद्यप्रतिभानयुक्तं ।
आयुर्बलं वर्णं उदाररूपं प्राप्नोति विद्वानशनप्रदानात् । । ७१ । ।

निर्जित्य शत्रून्बलवीर्ययुक्तान्लक्ष्मीं समासाद्य च ये नरेन्द्राः ।
स्वादूनि भोज्यानि समाप्नुवन्ति भोज्यप्रदानाद्धि सदा तदेतत् । । ७२ । ।

 । । इति भोजनकथा । ।