यावद् वचनं वाचनिकं न्यायः

विकिसूक्तिः तः

यः अर्थः अतीव स्पष्टः तस्य स्पष्टीकरणार्थम् अधिकशब्दानां प्रयोगः अनपेक्षितः भवति इति भावः । यथा :- कश्चात्र विशेषः स यदि वाचनिकः ततः यावद्वचनमेव कर्तव्यः । तन्त्रवार्तिके ५-३-१२ मीमांसासूत्रभाष्ये ५-४-११, ५-३-१२