योध हे ! युध्यताम् ...
दिखावट
योध हे ! युध्यताम् ...
योध हे ! संस्कृतार्थमर्पणेन युध्यताम् ।
ध्येयमार्गकण्टकेषु सङ्कटेषु गच्छता ॥
संस्कृतेन पाठनञ्च भाषणं भवेद्यदा
सर्वगामि सर्ववर्ति संस्कृतं भवेत्तदा
ज्ञानदायि शक्तिदायि संस्कृतं हि सेव्यताम् ॥
ग्रामनगरकाननेषु सर्वलोकजीवने
प्रान्तजातिवर्गलिङ्गभेदरहितवर्तने
तुष्टिरस्तु पुष्टिरस्तु स्नेहगीश्च वर्धताम् ॥
राष्ट्रयज्ञपूतमस्तु तावकीनजीवनम्
निस्स्पृहं च कार्यमस्तु संस्कृतस्य सेवनम्
धर्मनिष्ठ ! कर्मनिष्ठ ! ध्येयमन्त्र उच्यताम् ॥
देशधर्मरक्षणाय शास्त्रशस्त्रधारिणा
संस्कृतस्य शिक्षणाय पूर्णयत्नकारिणा
अर्पणेन जीवनस्य धन्यतानुभूयताम् ॥
- चमूकृष्णशास्त्री