"धृतिः क्षमा दमोऽस्तेयं..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
(लघु) ३ पुनरावृत्तिः: Importing from Incubator
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{पृष्ठपट्टिका-सुभाषितम्
<poem>
|शीर्षकम् =सुभाषितम्
'''धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।'''
|सुभाषितम्='''धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।'''<br />
'''धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥'''
'''धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥'''<br />
|अर्थः=धैर्यं, क्षमा, बाह्येन्द्रियनिग्रहः, बुद्धिः, विद्या, सत्यं, शान्तिः - एते दश धर्मस्य लक्षणम् ।

}}

















धैर्यं, क्षमा, बाह्येन्द्रियनिग्रहः, बुद्धिः, विद्या, सत्यं, शान्तिः - एते दश धर्मस्य लक्षणम् ।


[[Category:धर्मः]]
[[Category:धर्मः]]

१२:२१, २० नवेम्बर् २०१५ इत्यस्य संस्करणं

सुभाषितम्

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥




तात्पर्यम्

धैर्यं, क्षमा, बाह्येन्द्रियनिग्रहः, बुद्धिः, विद्या, सत्यं, शान्तिः - एते दश धर्मस्य लक्षणम् ।