"अजरामरवत् प्राज्ञो..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
|सुभाषितम्= '''अकस्मादेव यः कोपात् परुषं बहु भाषते। <br />
|सुभाषितम्= '''अकस्मादेव यः कोपात् परुषं बहु भाषते। <br />
तस्मादुद्विजते लोकः, सस्फुलिङ्गादिवानलात् '''<br />
तस्मादुद्विजते लोकः, सस्फुलिङ्गादिवानलात् '''<br />
small'''कामन्दकीयः नीतिसारः १५/१०॥'''
small='''कामन्दकीयः नीतिसारः १५/१०॥'''
|अर्थः=अकस्मात् एव यः कश्चित् पुरुषः कोपेन क्रूरम् अधिकं भाषते तस्मात् लोकः अग्निज्वालातः प्रस्फुरितानलकणवत् दूरं गच्छति ।
|अर्थः=अकस्मात् एव यः कश्चित् पुरुषः कोपेन क्रूरम् अधिकं भाषते तस्मात् लोकः अग्निज्वालातः प्रस्फुरितानलकणवत् दूरं गच्छति ।
(क्रोधसम्बद्धः )
(क्रोधसम्बद्धः )

१३:५१, २५ फेब्रवरी २०१६ इत्यस्य संस्करणं

सुभाषितम्

अकस्मादेव यः कोपात् परुषं बहु भाषते।
तस्मादुद्विजते लोकः, सस्फुलिङ्गादिवानलात्
small=कामन्दकीयः नीतिसारः १५/१०॥




तात्पर्यम्

अकस्मात् एव यः कश्चित् पुरुषः कोपेन क्रूरम् अधिकं भाषते तस्मात् लोकः अग्निज्वालातः प्रस्फुरितानलकणवत् दूरं गच्छति । (क्रोधसम्बद्धः )

"https://sa.wikiquote.org/w/index.php?title=अजरामरवत्_प्राज्ञो...&oldid=15224" इत्यस्माद् प्रतिप्राप्तम्