"आक्रान्तं मरणेन ..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
'''आक्रान्तं मरणेन जन्म, जरसा चात्युज्ज्वलं यौव... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{पृष्ठपट्टिका-सुभाषितम्
'''आक्रान्तं मरणेन जन्म, जरसा चात्युज्ज्वलं यौवनम्।'''<br>
|शीर्षकम् =सुभाषितम्
'''सन्तोष: धनलिप्सया, शमसुखं प्रौढाङ्गनाविभ्रमै:''' <br>
'''लोकै: मत्सरिभि: गुणा: वनभुव: व्यालै: नृपा: दुर्जनै:''' <br>
'''अस्थैर्येण विभूतय: अपि उपहता: ग्रस्तं न किं केन वा?''' <br><br>


|सुभाषितम्='''आक्रान्तं मरणेन जन्म, जरसा चात्युज्ज्वलं यौवनम्।'''<br>
[[वर्गः:आकारादीनि सुभाषितानि]] [[वर्गः:शार्दूलविक्रीडितम् ]]
'''सन्तोष: धनलिप्सया, शमसुखं प्रौढाङ्गनाविभ्रमैः''' <br>
'''लोकै: मत्सरिभि: गुणा: वनभुव: व्यालै: नृपा: दुर्जनैः''' <br>
'''अस्थैर्येण विभूतयः अपि उपहता: ग्रस्तं न किं केन वा?''' <br><br>
|ग्रन्थः=वैराग्यशतकम् २६
|IAST=ākrāntaṃ maraṇena janma, jarasā cātyujjvalaṃ yauvanam।<br>
santoṣa: dhanalipsayā, śamasukhaṃ prauḍhāṅganāvibhramaiḥ<br>
lokai: matsaribhi: guṇā: vanabhuva: vyālai: nṛpā: durjanaiḥ<br>
asthairyeṇa vibhūtayaḥ api upahatā: grastaṃ na kiṃ kena vā?
|पदच्छेदः=आक्रान्तं, मरणेन, जन्म, जरसा, च, अत्युज्ज्वलं, यौवनम्, सन्तोष:, धनलिप्सया, शमसुखं, प्रौढाङ्गनाविभ्रमैः, लोकै:, मत्सरिभि:, गुणा:, वनभुव:, व्यालै:, नृपा:, दुर्जनैः, अस्थैर्येण, विभूतयः, अपि, उपहता:, ग्रस्तं, न, किं, केन, वा?
|अर्थः=
|आङ्ग्लार्थः=Birth is preyed upon (lit. attacked) by death ; brilliant youth by old age; contentment by greed ; happiness of self-control by the wiles of gay women ; virtues by the jealousy of men ; forest tracts by beasts of prey ; kings by the wicked (in counsel) ; and powers even are vitiated by their evanescence ; what on earth is not seized upon by something else।
}}
[[वर्गः:आकारादीनि सुभाषितानि]]
[[वर्गः:शार्दूलविक्रीडितम् ]]

१०:१८, २५ फेब्रवरी २०१९ इत्यस्य संस्करणं

सुभाषितम्

आक्रान्तं मरणेन जन्म, जरसा चात्युज्ज्वलं यौवनम्।
सन्तोष: धनलिप्सया, शमसुखं प्रौढाङ्गनाविभ्रमैः
लोकै: मत्सरिभि: गुणा: वनभुव: व्यालै: नृपा: दुर्जनैः
अस्थैर्येण विभूतयः अपि उपहता: ग्रस्तं न किं केन वा?

वैराग्यशतकम् २६

ākrāntaṃ maraṇena janma, jarasā cātyujjvalaṃ yauvanam।
santoṣa: dhanalipsayā, śamasukhaṃ prauḍhāṅganāvibhramaiḥ
lokai: matsaribhi: guṇā: vanabhuva: vyālai: nṛpā: durjanaiḥ
asthairyeṇa vibhūtayaḥ api upahatā: grastaṃ na kiṃ kena vā?

पदच्छेदः

आक्रान्तं, मरणेन, जन्म, जरसा, च, अत्युज्ज्वलं, यौवनम्, सन्तोष:, धनलिप्सया, शमसुखं, प्रौढाङ्गनाविभ्रमैः, लोकै:, मत्सरिभि:, गुणा:, वनभुव:, व्यालै:, नृपा:, दुर्जनैः, अस्थैर्येण, विभूतयः, अपि, उपहता:, ग्रस्तं, न, किं, केन, वा?



आङ्ग्लार्थः

Birth is preyed upon (lit. attacked) by death ; brilliant youth by old age; contentment by greed ; happiness of self-control by the wiles of gay women ; virtues by the jealousy of men ; forest tracts by beasts of prey ; kings by the wicked (in counsel) ; and powers even are vitiated by their evanescence ; what on earth is not seized upon by something else।

"https://sa.wikiquote.org/w/index.php?title=आक्रान्तं_मरणेन_...&oldid=16752" इत्यस्माद् प्रतिप्राप्तम्