"रूमि" इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
Created page with "[[File:Molana.jpg|144px|thumb|right|इदं पद्यम् । मया किम् उच्यते इति अहं कदापि न जानामि ।<b..."
 
No edit summary
पङ्क्तिः २: पङ्क्तिः २:
जलाल् आल्-दीन् मुहम्मद् '''रूमि''' अथवा जलाल् अद्-दीन् मुहम्मद् बल्खि (३० सेप्टेम्बर् १२०७ - १७ डिसेम्बर् १२७३) कश्चन पर्शियन् तत्त्वज्ञानी, ब्रह्मज्ञानी, कविः, बोधकः, माव्लावि-सूफि-मार्गस्य संस्थापकः ।
जलाल् आल्-दीन् मुहम्मद् '''रूमि''' अथवा जलाल् अद्-दीन् मुहम्मद् बल्खि (३० सेप्टेम्बर् १२०७ - १७ डिसेम्बर् १२७३) कश्चन पर्शियन् तत्त्वज्ञानी, ब्रह्मज्ञानी, कविः, बोधकः, माव्लावि-सूफि-मार्गस्य संस्थापकः ।
इदं पद्यम् । मया किम् उच्यते इति अहं कदापि न जानामि । मया पूर्वयोजना न क्रियते । कथनात् बहिः यदा तिष्ठामि तदा अहं पूर्णतया मौनम् आचरामि, कदाचिदेव विरलतया वदामि ।
इदं पद्यम् । मया किम् उच्यते इति अहं कदापि न जानामि । मया पूर्वयोजना न क्रियते । कथनात् बहिः यदा तिष्ठामि तदा अहं पूर्णतया मौनम् आचरामि, कदाचिदेव विरलतया वदामि ।

==अमृतवचनानि==
[[File:Allahumahabbah.svg|144px|thumb|right|भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।<br> वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।]]
* प्रीतिः सज्जनानां कृते नियुक्ता नौका ।<br> अपायात् रक्षति, पलायनाय मार्गं कल्पयति च । <br> भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।<br> वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।
** The ''[[w:Masnavi|Masnavi]]'', Book IV, Story II, as translated in ''Masnavi I Ma'navi : The Spiritual Couplets of Maulána Jalálu-'d-Dín Muhammad Rúmí'' (1898) by [[w:Edward Henry Whinfield|Edward Henry Whinfield]]
*** As quoted in ''The [[w:Perennial Philosophy|Perennial Philosophy]]'' (1945) by [[Aldous Huxley]]

* राज्ञः आगमने उपस्थितः अधिकारी इव अस्ति तर्कः । तदनन्तरम् अधिकारी अधिकारात् च्युतः भवति, आत्मानं गोपयति च । '''तर्कः देवस्य छाया इव । सूर्यः अस्ति देवः ।
** As translated in ''Masnavi I Ma'navi : The Spiritual Couplets of Maulána Jalálu-'d-Dín Muhammad Rúmí'' (1898) edited by [[w:Edward Henry ::Whinfield|Edward Henry Whinfield]] Book IV, Story IV : "[[Bayazid Bastami|Bayazid]] and his impious sayings when beside himself" <!-- also quoted in ''The Perennial Philosophy'' (1945) by [[Aldous Huxley]] -->
** As quoted in ''The Sufi Path of Love : The Spiritual Teachings of Rumi'' (1983) by William C. Chittick, p. 162

* स्वस्य हृदयस्य परिशुद्धतायाः अनुगुणं प्रत्येकः अपि अदृश्यं पश्यति । तच्च अवलम्बते तेन कियता प्रमाणेन संस्कृतम् इत्येतत् । येन संस्कृतं तेन अधिकं दृश्यते - तत्पुरतः अदृश्यम् आधिक्येन दृश्यरूपं प्राप्नुवन्ति ।
** उद्धृतम् -''The Sufi Path of Love : The Spiritual Teachings of Rumi'' (1983) by William C. Chittick, p. 162

१६:४८, ८ अक्टोबर् २०१२ इत्यस्य संस्करणं

सञ्चिका:Molana.jpg
इदं पद्यम् । मया किम् उच्यते इति अहं कदापि न जानामि ।
मया पूर्वयोजना न क्रियते । कथनात् बहिः यदा तिष्ठामि तदा अहं पूर्णतया मौनम् आचरामि, कदाचिदेव विरलतया वदामि ।

जलाल् आल्-दीन् मुहम्मद् रूमि अथवा जलाल् अद्-दीन् मुहम्मद् बल्खि (३० सेप्टेम्बर् १२०७ - १७ डिसेम्बर् १२७३) कश्चन पर्शियन् तत्त्वज्ञानी, ब्रह्मज्ञानी, कविः, बोधकः, माव्लावि-सूफि-मार्गस्य संस्थापकः । इदं पद्यम् । मया किम् उच्यते इति अहं कदापि न जानामि । मया पूर्वयोजना न क्रियते । कथनात् बहिः यदा तिष्ठामि तदा अहं पूर्णतया मौनम् आचरामि, कदाचिदेव विरलतया वदामि ।

अमृतवचनानि

भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।
वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।
  • प्रीतिः सज्जनानां कृते नियुक्ता नौका ।
    अपायात् रक्षति, पलायनाय मार्गं कल्पयति च ।
    भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।
    वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।
  • राज्ञः आगमने उपस्थितः अधिकारी इव अस्ति तर्कः । तदनन्तरम् अधिकारी अधिकारात् च्युतः भवति, आत्मानं गोपयति च । तर्कः देवस्य छाया इव । सूर्यः अस्ति देवः ।
    • As translated in Masnavi I Ma'navi : The Spiritual Couplets of Maulána Jalálu-'d-Dín Muhammad Rúmí (1898) edited by Edward Henry Whinfield Book IV, Story IV : "Bayazid and his impious sayings when beside himself"
    • As quoted in The Sufi Path of Love : The Spiritual Teachings of Rumi (1983) by William C. Chittick, p. 162
  • स्वस्य हृदयस्य परिशुद्धतायाः अनुगुणं प्रत्येकः अपि अदृश्यं पश्यति । तच्च अवलम्बते तेन कियता प्रमाणेन संस्कृतम् इत्येतत् । येन संस्कृतं तेन अधिकं दृश्यते - तत्पुरतः अदृश्यम् आधिक्येन दृश्यरूपं प्राप्नुवन्ति ।
    • उद्धृतम् -The Sufi Path of Love : The Spiritual Teachings of Rumi (1983) by William C. Chittick, p. 162
"https://sa.wikiquote.org/w/index.php?title=रूमि&oldid=3138" इत्यस्माद् प्रतिप्राप्तम्