"रूमि" इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
(भेदः नास्ति)

१६:४९, ८ अक्टोबर् २०१२ इत्यस्य संस्करणं

सञ्चिका:Molana.jpg
इदं पद्यम् । मया किम् उच्यते इति अहं कदापि न जानामि ।
मया पूर्वयोजना न क्रियते । कथनात् बहिः यदा तिष्ठामि तदा अहं पूर्णतया मौनम् आचरामि, कदाचिदेव विरलतया वदामि ।

जलाल् आल्-दीन् मुहम्मद् रूमि अथवा जलाल् अद्-दीन् मुहम्मद् बल्खि (३० सेप्टेम्बर् १२०७ - १७ डिसेम्बर् १२७३) कश्चन पर्शियन् तत्त्वज्ञानी, ब्रह्मज्ञानी, कविः, बोधकः, माव्लावि-सूफि-मार्गस्य संस्थापकः । इदं पद्यम् । मया किम् उच्यते इति अहं कदापि न जानामि । मया पूर्वयोजना न क्रियते । कथनात् बहिः यदा तिष्ठामि तदा अहं पूर्णतया मौनम् आचरामि, कदाचिदेव विरलतया वदामि ।

अमृतवचनानि

भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।
वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।
  • प्रीतिः सज्जनानां कृते नियुक्ता नौका ।
    अपायात् रक्षति, पलायनाय मार्गं कल्पयति च ।
    भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।
    वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।
  • राज्ञः आगमने उपस्थितः अधिकारी इव अस्ति तर्कः । तदनन्तरम् अधिकारी अधिकारात् च्युतः भवति, आत्मानं गोपयति च । तर्कः देवस्य छाया इव । सूर्यः अस्ति देवः ।
    • As translated in Masnavi I Ma'navi : The Spiritual Couplets of Maulána Jalálu-'d-Dín Muhammad Rúmí (1898) edited by Edward Henry Whinfield Book IV, Story IV : "Bayazid and his impious sayings when beside himself"
    • As quoted in The Sufi Path of Love : The Spiritual Teachings of Rumi (1983) by William C. Chittick, p. 162
  • स्वस्य हृदयस्य परिशुद्धतायाः अनुगुणं प्रत्येकः अपि अदृश्यं पश्यति । तच्च अवलम्बते तेन कियता प्रमाणेन संस्कृतम् इत्येतत् । येन संस्कृतं तेन अधिकं दृश्यते - तत्पुरतः अदृश्यम् आधिक्येन दृश्यरूपं प्राप्नुवन्ति ।
    • उद्धृतम् -The Sufi Path of Love : The Spiritual Teachings of Rumi (1983) by William C. Chittick, p. 162
"https://sa.wikiquote.org/w/index.php?title=रूमि&oldid=3139" इत्यस्माद् प्रतिप्राप्तम्