"रूमि" इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
पङ्क्तिः ६: पङ्क्तिः ६:
[[File:Allahumahabbah.svg|144px|thumb|right|भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।<br> वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।]]
[[File:Allahumahabbah.svg|144px|thumb|right|भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।<br> वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।]]
* प्रीतिः सज्जनानां कृते नियुक्ता नौका ।<br> अपायात् रक्षति, पलायनाय मार्गं कल्पयति च । <br> भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।<br> वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।
* प्रीतिः सज्जनानां कृते नियुक्ता नौका ।<br> अपायात् रक्षति, पलायनाय मार्गं कल्पयति च । <br> भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।<br> वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।
** The ''[[w:Masnavi|Masnavi]]'', Book IV, Story II, as translated in ''Masnavi I Ma'navi : The Spiritual Couplets of Maulána Jalálu-'d-Dín Muhammad Rúmí'' (1898) by [[w:Edward Henry Whinfield|Edward Henry Whinfield]]
** पुस्तकम् - The ''[[w:Masnavi|Masnavi]]'', Book IV, Story II, as translated in ''Masnavi I Ma'navi : The Spiritual Couplets of Maulána Jalálu-'d-Dín Muhammad Rúmí'' (1898) by [[w:Edward Henry Whinfield|Edward Henry Whinfield]]
*** As quoted in ''The [[w:Perennial Philosophy|Perennial Philosophy]]'' (1945) by [[Aldous Huxley]]


* राज्ञः आगमने उपस्थितः अधिकारी इव अस्ति तर्कः । तदनन्तरम् अधिकारी अधिकारात् च्युतः भवति, आत्मानं गोपयति च । '''तर्कः देवस्य छाया इव । सूर्यः अस्ति देवः ।
* राज्ञः आगमने उपस्थितः अधिकारी इव अस्ति तर्कः । तदनन्तरम् अधिकारी अधिकारात् च्युतः भवति, आत्मानं गोपयति च । '''तर्कः देवस्य छाया इव । सूर्यः अस्ति देवः ।
** उद्धृतम् - ''The Sufi Path of Love : The Spiritual Teachings of Rumi'' (1983) by William C. Chittick, p. 162
** As translated in ''Masnavi I Ma'navi : The Spiritual Couplets of Maulána Jalálu-'d-Dín Muhammad Rúmí'' (1898) edited by [[w:Edward Henry ::Whinfield|Edward Henry Whinfield]] Book IV, Story IV : "[[Bayazid Bastami|Bayazid]] and his impious sayings when beside himself" <!-- also quoted in ''The Perennial Philosophy'' (1945) by [[Aldous Huxley]] -->
** As quoted in ''The Sufi Path of Love : The Spiritual Teachings of Rumi'' (1983) by William C. Chittick, p. 162


* स्वस्य हृदयस्य परिशुद्धतायाः अनुगुणं प्रत्येकः अपि अदृश्यं पश्यति । तच्च अवलम्बते तेन कियता प्रमाणेन संस्कृतम् इत्येतत् । येन संस्कृतं तेन अधिकं दृश्यते - तत्पुरतः अदृश्यम् आधिक्येन दृश्यरूपं प्राप्नुवन्ति ।
* स्वस्य हृदयस्य परिशुद्धतायाः अनुगुणं प्रत्येकः अपि अदृश्यं पश्यति । तच्च अवलम्बते तेन कियता प्रमाणेन संस्कृतम् इत्येतत् । येन संस्कृतं तेन अधिकं दृश्यते - तत्पुरतः अदृश्यम् आधिक्येन दृश्यरूपं प्राप्नुवन्ति ।
** उद्धृतम् -''The Sufi Path of Love : The Spiritual Teachings of Rumi'' (1983) by William C. Chittick, p. 162
** उद्धृतम् -''The Sufi Path of Love : The Spiritual Teachings of Rumi'' (1983) by William C. Chittick, p. 162

* '''एहि, एहि त्वं यःकोऽपि<br>आटको वा, पूजकः, त्यागाकांक्षी वा भवतु नाम, न कापि चिन्ता ।<br>विषादसार्थः नास्माकम् ।<br>
शताधिकवारं त्वया प्रतिज्ञाभङ्गः कृतः चेदपि चिन्ता नास्ति, एहि, एहि पुनः एहि ।'''
** As quoted in ''Sunbeams : A Book of Quotations'' (1990) by Sy Safransky, p. 67

* '''Everyone has been made for some particular work, and the desire for that work has been put in every heart.'''
** As quoted in ''Marry Your Muse : Making a Lasting Commitment to Your Creativity'' (1997) by Jan Phillips, p. 75

* I am so happy, I cannot be contained in the world;<br>But like a spirit, I am hidden from the eyes of the world.<br>If the foot of the trees were not tied to earth, they would be pursuing me;<br>For I have blossomed so much, I am the envy of the gardens.
** Divan 1740:1-3, as translated by Fatemeh Keshavarz in ''Reading Mystical Lyric : The Case of Jalal al-Din Rumi'' (1998)

* '''The men of God are like fishes in the ocean; they pop up into view on the surface here and there and everywhere, as they please.'''
** As quoted in [http://weekly.ahram.org.eg/1998/385/cu2.htm "A feather on the breath of God" by Nur Elmessiri in ''Al-Ahram Weekly Online'' Issue No. 385 (9 - 15 July 1998)]

* He whose intellect overcomes his desire is higher than the angels; he whose desire overcomes his intellect is less than an animal.
** As quoted in ''The Rumi Collection : An Anthology of Translations of Mevlana Jalaluddin Rumi'' (2000) by Kabir Helminski

* '''The fault is in the one who blames. Spirit sees nothing to criticize.'''
** As quoted in ''Rumi Wisdom: Daily Teachings from the Great Sufi Master'' (2000) by [[w:Timothy Freke|Timothy Freke]]
** Variant: The fault is in the blamer — Spirit sees nothing to criticize.

* '''Let the beauty of what you love be what you do.'''
** As quoted in ''Path for Greatness : Spiritualty at Work'' (2000) by Linda J. Ferguson, p. 51


[[Category:अमृतवचनम्/धर्मबोधकाः]]
[[Category:अमृतवचनम्/धर्मबोधकाः]]

१२:५१, १० अक्टोबर् २०१२ इत्यस्य संस्करणं

सञ्चिका:Molana.jpg
इदं पद्यम् । मया किम् उच्यते इति अहं कदापि न जानामि ।
मया पूर्वयोजना न क्रियते । कथनात् बहिः यदा तिष्ठामि तदा अहं पूर्णतया मौनम् आचरामि, कदाचिदेव विरलतया वदामि ।

जलाल् आल्-दीन् मुहम्मद् रूमि अथवा जलाल् अद्-दीन् मुहम्मद् बल्खि (३० सेप्टेम्बर् १२०७ - १७ डिसेम्बर् १२७३) कश्चन पर्शियन् तत्त्वज्ञानी, ब्रह्मज्ञानी, कविः, बोधकः, माव्लावि-सूफि-मार्गस्य संस्थापकः । इदं पद्यम् । मया किम् उच्यते इति अहं कदापि न जानामि । मया पूर्वयोजना न क्रियते । कथनात् बहिः यदा तिष्ठामि तदा अहं पूर्णतया मौनम् आचरामि, कदाचिदेव विरलतया वदामि ।

अमृतवचनानि

भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।
वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।
  • प्रीतिः सज्जनानां कृते नियुक्ता नौका ।
    अपायात् रक्षति, पलायनाय मार्गं कल्पयति च ।
    भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।
    वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।
    • पुस्तकम् - The Masnavi, Book IV, Story II, as translated in Masnavi I Ma'navi : The Spiritual Couplets of Maulána Jalálu-'d-Dín Muhammad Rúmí (1898) by Edward Henry Whinfield
  • राज्ञः आगमने उपस्थितः अधिकारी इव अस्ति तर्कः । तदनन्तरम् अधिकारी अधिकारात् च्युतः भवति, आत्मानं गोपयति च । तर्कः देवस्य छाया इव । सूर्यः अस्ति देवः ।
    • उद्धृतम् - The Sufi Path of Love : The Spiritual Teachings of Rumi (1983) by William C. Chittick, p. 162
  • स्वस्य हृदयस्य परिशुद्धतायाः अनुगुणं प्रत्येकः अपि अदृश्यं पश्यति । तच्च अवलम्बते तेन कियता प्रमाणेन संस्कृतम् इत्येतत् । येन संस्कृतं तेन अधिकं दृश्यते - तत्पुरतः अदृश्यम् आधिक्येन दृश्यरूपं प्राप्नुवन्ति ।
    • उद्धृतम् -The Sufi Path of Love : The Spiritual Teachings of Rumi (1983) by William C. Chittick, p. 162
  • एहि, एहि त्वं यःकोऽपि
    आटको वा, पूजकः, त्यागाकांक्षी वा भवतु नाम, न कापि चिन्ता ।
    विषादसार्थः नास्माकम् ।

शताधिकवारं त्वया प्रतिज्ञाभङ्गः कृतः चेदपि चिन्ता नास्ति, एहि, एहि पुनः एहि ।

    • As quoted in Sunbeams : A Book of Quotations (1990) by Sy Safransky, p. 67
  • Everyone has been made for some particular work, and the desire for that work has been put in every heart.
    • As quoted in Marry Your Muse : Making a Lasting Commitment to Your Creativity (1997) by Jan Phillips, p. 75
  • I am so happy, I cannot be contained in the world;
    But like a spirit, I am hidden from the eyes of the world.
    If the foot of the trees were not tied to earth, they would be pursuing me;
    For I have blossomed so much, I am the envy of the gardens.
    • Divan 1740:1-3, as translated by Fatemeh Keshavarz in Reading Mystical Lyric : The Case of Jalal al-Din Rumi (1998)
  • He whose intellect overcomes his desire is higher than the angels; he whose desire overcomes his intellect is less than an animal.
    • As quoted in The Rumi Collection : An Anthology of Translations of Mevlana Jalaluddin Rumi (2000) by Kabir Helminski
  • The fault is in the one who blames. Spirit sees nothing to criticize.
    • As quoted in Rumi Wisdom: Daily Teachings from the Great Sufi Master (2000) by Timothy Freke
    • Variant: The fault is in the blamer — Spirit sees nothing to criticize.
  • Let the beauty of what you love be what you do.
    • As quoted in Path for Greatness : Spiritualty at Work (2000) by Linda J. Ferguson, p. 51
"https://sa.wikiquote.org/w/index.php?title=रूमि&oldid=3141" इत्यस्माद् प्रतिप्राप्तम्