"अजरामरवत् प्राज्ञो..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
(लघु) added Category:विद्या using HotCat
पङ्क्तिः ७: पङ्क्तिः ७:
[[Category:धर्मः]]
[[Category:धर्मः]]
[[Category:विद्या]]
[[Category:विद्या]]
[[Category:अकारादीनि सुभाषितानि]]

१७:३६, १४ डिसेम्बर् २०१२ इत्यस्य संस्करणं

<poem> अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥

विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।

"https://sa.wikiquote.org/w/index.php?title=अजरामरवत्_प्राज्ञो...&oldid=56" इत्यस्माद् प्रतिप्राप्तम्