शिवताण्डवस्तोत्र

विकिसूक्तिः तः

सार्थशिवताण्डवस्तोत्रम्
श्री गणेशाय नमः

Devanagari
जटाटवीगलज्जलप्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् |
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ||१||

IAST
jaṭāṭavī-galaj-jala-pravāha-pāvita-sthale
gale 'valambya lambitāṃ bhujaṅga-tuṅga-mālikām ।
ḍamaḍ ḍamaḍ ḍamaḍ ḍaman nināda-vaḍ ḍamarvayaṃ
cakāra caṇḍa-tāṇḍavaṃ tanotu naḥ śivaḥ śivam ॥ 1 ॥

Devanagari
जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी
विलोलवीचिवल्लरीविराजमानमूर्धनि |
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ||२||

IAST
jaṭā-kaṭāha-hasambhrama-bhraman-nilimpa-nirjharī-
vilola-vīci-vallarī-virāja-māna-mūrdhani ।
dhagad-dhagad-dhagaj-jvalal-lalāṭa-paṭṭa-pāvake
kiśora-candra-śekhare ratiḥ pratikṣaṇaṃ mama ॥ 2 ॥

Devanagari
धराधरेन्द्रनंदिनीविलासबन्धुबन्धुर
स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे |
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि
क्वचिद्दिगम्बरे(क्वचिच्चिदम्बरे) मनो विनोदमेतु वस्तुनि ||३||

IAST
dharādharendra-nandinī-vilāsa-bandhu-bandhura-
sphurad-diganta-santati-pramoda-māna-mānase ।
kṛpā-kaṭākṣa-dhoraṇī-niruddha-durdharāpadi
kvacid digambare (kvacic cidambare) mano vinodametu vastuni ॥ 3 ॥

Devanagari
जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे |
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ||४||

IAST
jaṭā bhujaṅga piṅgalasphurat phaṇāmaṇiprabhā
kadamba kuṅkuma drava pralip tadig vadhū mukhe ।
madāndha sindhuras phurat tvagut tarīyame dure
mano vinodamadbhutaṃ bibhartu bhūta bhartari ॥ 4 ॥

Devanagari
सहस्रलोचनप्रभृत्यशेषलेखशेखर
प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः |
भुजङ्गराजमालया निबद्धजाटजूटक
श्रियै चिराय जायतां चकोरबन्धुशेखरः ||५||

IAST
sahasralocana prabhṛtya śeṣalekha śekhara
prasūna dhūli dhoraṇī vidhūsarāṅghri pīṭhabhūḥ ।
bhujaṅga rājamālayā nibaddha jāṭajūṭaka
śriyai cirāya jāyatāṃ cakora bandhuśekharaḥ ॥ 5 ॥

Devanagari
ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा
निपीतपञ्चसायकं नमन्निलिम्पनायकम् |
सुधामयूखलेखया विराजमानशेखरं
महाकपालिसम्पदेशिरोजटालमस्तु नः ||६||

IAST
lalāṭa ca tvara jvalad dhanañjaya sphuliṅgabhā
nipīta pañcasāyakaṃ naman nilimpa nāyakam ।
sudhā mayū khale khayā virājamāna śekharaṃ
mahā kapāli sampade śiro jaṭā lamastu naḥ ॥ 6 ॥

Devanagari
करालभालपट्टिकाधगद्धगद्धगज्ज्वल
द्धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके |
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक
प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम ||७||

IAST
karāla bhāla paṭṭikā dhagad dhagad dhagaj jvalad
dhanañjayā hutīkṛta pracaṇḍa pañca sāyake ।
dharā dharendra nandinī kucāgra citra patraka
prakalpanaika śilpini trilocane ratirmama ॥ 7 ॥

Devanagari
नवीनमेघमण्डली निरुद्धदुर्धरस्फुरत्
कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः |
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः
कलानिधानबन्धुरः श्रियं जगद्धुरंधरः ||८||

IAST
navīna megha maṇḍalī niruddha durdhara sphurat
kuhū niśīthinī tamaḥ prabandha baddha kandharaḥ ।
nilimpa nirjharī dharastanotu kṛtti sindhuraḥ
kalā nidhāna bandhuraḥ śriyaṃ jagad dhuraṃdharaḥ ॥ 8 ॥

Devanagari
प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा
वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम् |
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदांधकच्छिदं तमन्तकच्छिदं भजे ||९||

IAST
praphulla nīla paṅkaja prapañca kālima prabhā-
-valambi kaṇṭha kandalī ruchi prabaddha kandharam ।
smaracchidaṃ puracchidaṃ bhavacchidaṃ makhacchidaṃ
gaja-cchidāṃdhaka-cchidaṃ tam antaka-cchidaṃ bhaje ॥ 9 ॥

Devanagari
अखर्व सर्वमङ्गलाकलाकदम्बमञ्जरी
रसप्रवाहमाधुरी विजृम्भणामधुव्रतम् |
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकं भजे ||१०||

IAST
akharva sarva maṅgalā kalā kadaṃba mañjarī
rasa pravāha mādhurī vijṛṇbhaṇā madhu vratam ।
smarāntakaṃ purāntakaṃ bhavāntakaṃ makhāntakaṃ
gajāntakāndhakāntakaṃ tam antakāntakaṃ bhaje ॥ 10 ॥

Devanagari
जयत्वदभ्रविभ्रमभ्रमद्भुजङ्गमश्वस
द्विनिर्गमत्क्रमस्फुरत्करालभालहव्यवाट् |
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल
ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः ||११||

IAST
jayatvada bhravi bhrama bhramad bhujaṅga maśvasa
dvi nirgamat kramasphurat karāla bhāla havyavāṭ ।
dhimid dhimid dhimi dhvanan mṛdaṅga tuṅga maṅgala
dhvani krama pravartita pracaṇḍa tāṇḍavaḥ śivaḥ ॥ 11 ॥

Devanagari
दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्
गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः |
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः
समं प्रव्रितिक: कदा सदाशिवं भजाम्यहम ||१२||

IAST
dṛṣa dvi citra talpayor bhujaṅga mauktikasrajor-
gariṣṭha ratna loṣṭhayoḥ suhṛd vipakṣa pakṣayoḥ ।
tṛṇā ravinda cakṣuṣoḥ prajā mahī mahendrayoḥ
sama pravṛ tikaḥ kadā sadāśivaṃ bhajamyaham ॥ 12 ॥

Devanagari
कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्
विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन् |
विमुक्तलोललोचनो ललामभाललग्नकः
शिवेति मंत्रमुच्चरन् कदा सुखी भवाम्यहम् ||१३||

IAST
kadā nilimpa nirjharī nikuñja koṭare vasan
vimukta durmatiḥ sadā śiraḥstha mañjaliṃ vahan ।
vimukta lola locano lalā mabhāla lagna kaḥ
śiveti mantra muccaran kadā sukhī bhavā myaham ॥ 13 ॥

Devanagari
इमं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसंततम् |
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिंतनम् ||१४||

IAST
imaṃ hi nityamevamuktamuttamottamaṃ stavaṃ
paṭhansmaranbruvannaro viśuddhimetisaṃtatam |
hare gurau subhaktimāśu yāti nānyathā gatiṃ
vimohanaṃ hi dehināṃ suśaṅkarasya ciṃtanam ॥ 14 ॥

Devanagari
पूजावसानसमये दशवक्त्रगीतं
यः शम्भुपूजनपरं पठति प्रदोषे |
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां
लक्ष्मीं सदैव सुमुखिं प्रददाति शम्भुः ||१५||

IAST
pūjāvasāna samaye daśavaktragītaṃ
yaḥ śaṁbhupūjanaparaṃ paṭhati pradoṣe ।
tasya sthirāṃ rathagajendra turaṅgayuktāṃ
lakṣmīṃ sadaiva sumukhiṃ pradadāti śaṁbhuḥ ॥ 15 ॥

Devanagari
इति श्रीरावण-कृतम्
शिव-ताण्डव-स्तोत्रम्
सम्पूर्णम्

IAST
iti śrī rāvaṇa-kṛtam,
śivatāṇḍava stotraṃ,
sampūrnam,

"https://sa.wikiquote.org/w/index.php?title=शिवताण्डवस्तोत्र&oldid=15888" इत्यस्माद् प्रतिप्राप्तम्