संवादिभ्रमन्यायः

विकिसूक्तिः तः

दूरात् कञ्चन प्रकाशम् अवलोक्य कश्चन रत्नभ्रमेण तद् वस्तु उपसरति पश्चात् रत्नम् एव प्राप्नोति तर्हि पूर्वभ्रमः संवादिभ्रमः अति कथ्यते । एवं तत्त्वमसि – महावाक्यस्थले संवादिभ्रमेन साक्षात्कार भवति इति अयं न्यायः सूचयति ।

"https://sa.wikiquote.org/w/index.php?title=संवादिभ्रमन्यायः&oldid=11253" इत्यस्माद् प्रतिप्राप्तम्