सर्वनाशार्धत्यागन्यायः

विकिसूक्तिः तः

यदा सर्वनाशस्य समयः प्राप्तः तदा तस्मात् अल्पमपि वा रक्षणीयम् इति धीरः भावयति । यथा – <poem> सर्वनाशे समुत्पन्ने अर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्यं सर्वनाशो हि दुःसहः ॥ पञ्चतन्त्रे ४-२८