सुभाषितरत्नकरण्डकम् (शयनासनदानकथा)

विकिसूक्तिः तः



॥अथ शयनासनदानकथा ॥

पर्यङ्कविष्टरसमास्तृततूलिकासु सीमन्तिनीघनपयोधरपीडिताङ्गाः ।
संशेरते क्षितिभुजो निशि यैः प्रदत्तं शय्यासनं शमितदोषगणोत्तमाय । । १०४ । ।

दिव्यस्त्रीचारिकाणां कलरवकलिते चित्रवस्त्रावृतायाम्
शय्यायां रत्नमय्यां सुरभिपरिमलामोदवत्यां महत्यां ।

कान्ताबाहूपधानश्चिरं अमरपुरे निर्भयस्तत्र शेते
यत्तच्छय्यासनानां फलं इदं उदितं भिक्षुसंघाय दानात् । । १०५ । ।

कर्पूरचन्दनवरागुरुलिप्तगात्रा दिव्याङ्गनास्तनयुगान्तरवर्तिदेहाः ।
नित्यं स्वपन्ति वरवस्त्रसुतूलिकायां स्तूपाय चात्र शयनासनदानतस्तत् । । १०६ । ।

 । । इति शयनासनदानकथा । ।