सुभाषितरत्नकरण्डकम् (वीर्यकथा)

विकिसूक्तिः तः

॥अथ वीर्यकथा॥

वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन ।
नैवास्ति तज्जगति वस्तु विचिन्त्यमानं नावाप्नुयाद्यदिह वीर्यरथाधिरूढः । । १७७ । ।

युद्धेषु यत्करितुरङ्गपदातिमत्सु नाराचतोमरपरश्वधसंकुलेषु ।
हत्वा रिपूञ् जयं अनुत्तमं आप्नुवन्ति विस्फूर्जितं तदिह वीर्यमहाभटस्य । । १७८ । ।

अम्भोनिधीन्मकरवृन्दविघट्टिताम्बूत्तुङ्गाकुलाकुलतरङ्गविभङ्गभीमान् ।
वीर्येण गोष्पदं इव प्रविलङ्घ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि । । १७९ । ।

रागादीनुरगानिवोग्रवपुषो विष्कम्भवीर्यान्विताः
शीलं सज्जनचित्तनिर्मलतरं सम्यक्समादापयन् ।
मर्त्याः कान्ततरेषु मेरुशिखरोपान्तेषु वीर्यान्विता
मोदन्ते सुरसुन्दरीभुजलतापाशोपगूढाश्चिरं । । १८० । ।

यद्देवा वियति विमानवासिनो ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यं ।
अत्यन्तं विपुलफलप्रसूतिहेतोर्वीर्यस्य स्थिरविहितस्य सा विभूतिः । । १८१ । ।

 । । इति वीर्यकथा । ।