सुभाषितरत्नकोषः

विकिसूक्तिः तः

नमस्बुद्धाय

नानाकवीन्द्रवचनानि मनोहराणि संख्यावतां परमकण्ठविभूषणानि ।
आकम्पकानि शिरसस्च महाकवीनां तेषां समुच्चयं अनर्घं अहं विधास्ये । । ०.१ *(१) । ।

सुगतव्रज्या
आबाहूद्गतमण्डलाग्ररुचयस्संनद्धवक्षःस्थलास्
सोष्माणस्व्रणिनस्विपक्षहृदयप्रोन्माथिनस्कर्कशाः ।
उत्सृष्टाम्बरदृष्टविग्रहभरास्यस्य स्मराग्रेसरास्
मारास्मारवधूस्तनास्च न दधुस्क्षोभं स वसव्यात्जिनः । । १.१ *(२) । ।
अश्वघोषस्य

नम्रास्पादनखेषु यस्य दशसु ब्रह्मेशकृष्णास्त्रयस्
ते देवास्प्रतिबिम्बनात्त्रिदशतां सुव्यक्तं आपेदिरे ।
स त्रैलोक्यगुरुस्सुदुस्तरभवाकूपारपारंगतस्
मारव्यूहजयप्रगल्भसुभटस्शास्ता तव स्तात्मुदे । । १.२ *(३) । ।
वसुकल्पस्य

कामक्रोधौ द्वयं अपि पदं प्रत्यनीकं वशित्वे
हत्वा अनङ्गं किं इव हि रुषा साधितं त्र्यम्बकेण ।
यस्तु क्षान्त्या शमयति शतं मन्मथाद्यानरातीन्
कल्याणं वस्दिशतु स मुनिग्रामणीसर्कबन्धुः । । १.३ *(४) । ।
संघश्रियस्

श्रेयांसि वस्स सुगतस्कुरुतातपारसंसारसागरसमुत्तरणैकसेतुः ।
दुर्वारमारपरिवारबलावलेपकल्पान्तसंततपयःप्रसरैसहार्यः । । १.४ *(५) । ।
अपराजितरक्षितस्य

शास्ता समस्तभुवनं भगवानपायात्
पायातपास्ततिमिरस्मिहिरोपमेयः ।
संसारभित्तिभिदुरस्भवकन्दकन्दुकन्दर्पदर्पदलनव्यसनी मुनीन्द्रः । । १.५ *(६) । ।
वसुकल्पस्य

कारुण्यामृतकन्दलीसुमनसस्प्रज्ञान्वधूमौक्तिकग्रीवालंकरणश्रियस्शमसरित्पूरोत्सलच्छीकराः ।
ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचितस्रग्भेदासभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः । । १.६ *(७) । ।

शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्दानस्कन्धमहोन्नतिस्पृथुतरप्रज्ञोल्लसत्पल्लवः ।
देयात्तुभ्यं अवार्यवीर्यविटपस्क्षान्तिप्रसूनोदयस्
सुच्छायस्षडभिज्ञकल्पविटपी सम्बोधिबीजं फलं । । १.७ *(८) । ।
एतौ श्रीधरनन्दिनस्

एकस्य अपि मनोभुवस्तदबलापाङ्गैस्जगन्निर्जये
कामं निह्नुतसर्वविस्मयरसव्यक्तिप्रकारास्वयं ।
यस्तु एनं सबलं च जेतुं अभितस्तत्कम्पमात्रं भ्रुवोस्
न आरेभे सुगतस्तु तद्गुणकथा स्तम्भाय नस्केवलं । । १.८ *(९) । ।
कुमुदाकरमतेस्

प्रत्येकानन्तजातिप्रतिवपुसमितावृत्तिजम्भार्जितैनोभोक्तृव्रातोज्जिहीर्षाफलनिलयमहापौरुषस्य अपि शास्तुः ।
के अपि उत्कर्षं स्तुवन्ति स्मरं अपि जयतस्तत्वदामस्किं अस्मिन्
यस्भस्मासीत्कटाक्षज्वलनकणिकया द्राकुमाकामुकस्य । । १.९ *(१०) । ।
वल्लणस्य

पायात्वस्समयस्स मारजयिनस्वन्ध्यायितास्त्रोत्करस्
क्रोधात्यत्र तदुत्तमाङ्गकवलोन्मीलन्महाविक्रमः ।
आसीतद्भुतमौलिरत्नमिलितां व्यात्ताननच्छायिकां
आलोक्य आत्मनसेव मारसुभटस्पर्यस्तधैर्योदयः । । १.१० *(११) । ।
\वर्{@सुभटः\लेम्
    \एमेन्द्\ \ईन्गल्ल्स्, @सुमटः \एद्Kङ्}
श्रीपार्श्ववर्मणस्

खेलाचञ्चलसंचरन्निजपदप्रेङ्खोललीलामिलत्सद्यःसान्द्रपरागरागरचितापूर्वप्रसूनश्रियः ।
आश्लिष्यन्मधुलम्पटालिनिवहस्य उच्चैस्मिथस्चुम्बनैस्
व्याकोषस्कुसुमाञ्जलिस्दिशतु वस्श्रेयस्जिनाय अर्पितः । । १.११ *(१२) । ।
जितारिनन्दिनस्

दरोन्मुक्तारक्तस्फुरदधरवीथीक्रमवमन्मयूखान्तर्मूर्च्छद्द्युतिदशनं उद्देशवशिनः ।
सुखं तत्वस्शास्तुस्दिशतु शिवं अज्ञानरजनीव्यवच्छेदोद्गच्छन्महिमघनसंध्यातपसिव । । १.१२ *(१३) । ।
त्रिलोचनस्य

कन्दर्पातपि सुन्दराकृतिसिति प्रौढोत्सलद्रागया
वृद्धत्वं वरयोषितसनयतिति त्रासाकुलस्वान्तया ।
मारस्य अपि शरैसभेद्यहृतिति श्रद्धाभरप्रह्वया
पायात्वस्स्फुटबाष्पकम्पपुलकं रत्या जिनस्वन्दितः । । १.१३ *(१४) । ।
तस्य एव इति श्रुतिस्

पादाम्भोजसमीपसंनिपतितस्वर्णाथदेहस्फुरन्नेत्रस्त्ॐअतया परिस्फुटमिलन्नीलाब्जपूजाविधिः ।
वन्दारुत्रिदशौघरत्नमुकुटोद्भूतप्रभापल्लवप्रत्युन्मीलदपूर्वचीवरपटस्शाक्यस्मुनिस्पातु वः । । १.१४ *(१५) । ।
वसुकल्पस्य

कसेकस्त्वं पुष्पायुध मम समाधिव्ययविधौ
सुपर्वाणस्सर्वे यदि कुसुमशस्त्रास्ततपि किं ।
इति इव एनान्नूनं यसिह सुमनोस्त्रत्वं अनयत्
स वस्शास्ता शस्त्रं दिशतु दशदिङ्मारविजयी । । १.१५ *(१६) । ।

\Cओलो इति सुगतव्रज्या

ततस्लोकेश्वरव्रज्या । । २

द्युतिस्वच्छज्योत्स्नापटपटलवृष्ट्या न कमलं
न चन्द्रस्सान्द्रश्रीपरिमलगरिम्णा आस्यं अमलं ।
मधूद्राणां निद्राभिदुरं अपमुद्राद्भुतमुदस्
चकोरान्बिभ्राणं सरसिरुहपाणेसवतु वः । । २.१ *(१७) । ।
बुद्धाकरगुप्तस्य

वरदकरसरोजस्यन्दमानामृतौघव्युपशमितसमस्तप्रेतसंघाततर्षः ।
जयति सितगभस्तिस्त्ॐअशुभ्राननश्रीस्सहजगुरुदयार्द्रालोकनस्लोकनाथः । । २.२ *(१८) । ।
रत्नकीर्तेस्

अत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दरक्षुब्धक्षीरधिवीचिसंचयगतप्रालेयपादोपमः ।
श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते सान्द्रस्वांशुचयश्रिया वलयितस्लोकेश्वरस्पातु वः । । २.३ *(१९) । ।
ज्ञानश्रीमित्रस्य

कृपावृष्टिस्फूतात्तव हृदयपीयूषसरसस्
प्रवाहस्निर्गत्य क्रमतनिमरम्यस्करुणया ।
तृषार्तानां ईषद्विततं अधरान्तस्प्रति गतिप्रणालीभिस्पञ्च अभवतिति किं अन्यत्भुजकराथ् । । २.४ *(२०) । ।
त्रिलोचनस्य

रविं इव धृतामिताभं कविं इव सुरसार्थविरचितस्तोत्रं ।
मधुं इव सम्भृतकरुणं विधुं इव नाथं खसर्पणं वन्दे । । २.५ *(२१) । ।
पुरुषोत्तमस्य

उदरस्य इदं अणुत्वं सहजगुरुत्वं यदि न इदं हृदयस्य ।
स्वार्थे कथं अलसत्वं कथं अनुसत्वं हितकरणे मतिसस्य । । २.६ *(२२) । ।
ज्ञानश्रीमित्रस्य

वक्त्रं न एष कलानिधिस्धवलिमा न एषा उज्ज्वला क्ॐउदी
नेत्रे नीररुची न लाञ्छनयुगं चन्द्रे अस्ति अमन्दच्छवि ।
इति उन्नीय विधोसभीतिविहसत्यत्संनिधिं साध्वगान्
नूनं नीरजं अस्तु वस्शिवदिवे तत्लोकनाथाननं । । २.७ *(२३) । ।

जटाजूटाभ्यन्तर्नवरविसिव श्यामजलभृद्वृतस्शोणाशोकस्तबकं अमिताभस्प्रमिनुते ।
महर्षेस्यस्य इन्दुद्युतिघटितमूर्तेसिव स वस्
क्लमं भिन्द्यात्दद्यात्प्रशमसुखपीयूषलहरीं । । २.८ *(२४) । ।
बुद्धाकरस्य एतै

\Cओलो इति लोकेश्वरव्रज्या । । २

ततस्मञ्जुघोषव्रज्या । । ३

अङ्गामोदसमोच्छ्वलद्घृणिपतद्भृङ्गावलीमालितस्
स्फूर्जत्काञ्छनसूत्रगुम्फितमिलन्नीलोत्पलश्रीसिव ।
निर्यत्पादनखोन्मुखांशुविसरस्रग्दन्तुरस्स्मर्यतां
मञ्जुश्रीस्सुरमुक्तमञ्जरिशिखावर्षैसिव अभ्यर्चितः । । ३.१ *(२५) । ।

शस्त्रोद्यद्बाहुदेहस्फुरदनलमिलद्धूमकल्पान्तपुञ्जस्
शृङ्गान्तानन्तविश्वार्पितमहिषमहिषशिर्ॐअक्षिकालीविकल्पः ।
त्रासत्यक्तस्वपर्णास्तृतसुरघृणया इव आलसत्पादवृन्दस्
तारौघप्लुष्टभानुस्जगतवतु नटन्भैरवात्मा कुमारः । । ३.२ *(२६) । ।
वल्लणस्य एतौ

खड्गी सशब्दं अथ पुस्तकवान्सचिन्तं बालस्सखेलं अभिरामतमस्सकामं ।
नानाविधं सुरवधूभिसिति ईक्षितस्वस्पायात्चिरं सुगतवं








शधरस्कुमारः । । ३.३ *(२७) । ।
पुरुषोत्तमस्य

मुग्धाङ्गुलीकिशलयाङ्घ्रिसुवर्णकुम्भवान्तेन कान्तिपयसा धुसृणारुणेन ।
यस्वन्दमानं अभिषिञ्चति धर्मराज्ये जागर्तु वशितसुखाय स मञ्जुवज्रः । । ३.४ *(२८) । ।
जितारिपादानाम्

अमीषां मञ्जुश्रीरुचिरवदनश्रीकृतरुचां
श्रुतं नस्नाम अपि क्व नु खलु हिंआशुप्रभृतयः ।
मम अभ्यर्णे धार्ष्ट्यात्चरति पुनरिन्दीवरं इति
क्रुधा इव इदं प्रान्तारुणं अवतु वस्लोचनयुग्मं । । ३.५ *(२९) । ।
% ण्भीन्गल्ल्स्चोन्जेच्तुरेशिमांशुप्रकृतयःइन्ब्
शान्ताकरगुप्तस्य

\Cओलो इति मञ्जुघोषव्रज्या

ततस्महेश्वरव्रज्या । । ४

शिल्पं त्रीणि जगन्ति यस्य कविना यस्य त्रिवेदी गुरोस्
यस्चक्रे त्रिपुरव्ययं त्रिपथगा यन्मूर्ध्नि माल्यायते ।
त्रीन्लोकानिव वीक्षितुं वहति यस्विस्फूर्जदक्ष्णां त्रयं
स त्रैगुण्यपरिच्छदस्विजयते देवस्त्रिशूलायुधः । । ४.१ *(३०) । ।
वसुकल्पस्य

बाणीभूतपुराणपूरुषधृतिप्रत्याशया धाविते
विद्राति स्फुरदाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे ।
नम्रोन्नम्रभुजंगपुङ्गवगुणव्याकृष्टबाणासनक्षिप्तास्त्रस्य पुरद्रुहस्विजयते सन्धानसीमाश्रमः । । ४.२ *(३१) । ।

पीयूषद्रवपानदोहदरसव्यग्रोरगग्रामणीदष्टस्पातु शशी महेश्वरशिरोनेपथ्यरत्नाङ्कुरः ।
यस्बिम्बप्रतिपूरणाय विधृतस्निष्पीड्य संदंशिकायन्त्रे शैवललाटलोचनशिखाज्वालाभिसाबर्ह्यते । । ४.३ *(३२) । ।
मुरारेसेतौ

भद्रं चन्द्रकले शिवं सुरनदि श्रेयस्कपालावले
कल्याणं भुजगेन्द्रवल्लि कुशलं विश्वे शटासन्तते ।
इति आहुस्मिलितास्परस्परं अमूस्यस्मिन्प्रशान्तिं गते
कल्पान्तारभटीनटस्य भवतात्तत्वस्श्रिये ताण्डवं । । ४.४ *(३३) । ।

देवि त्वद्वदनोपमानसुहृदां एषां सरोजन्मनां
पश्य व्य्ॐअनि लोहितायति शनैसेषा दशा वर्तते ।
इत्थं संकुचदम्बुजानुकरणव्याजोपनीताञ्जलेस्
शम्भोस्वञ्चितपार्वतीकं उचितं संध्यार्चनं पातु वः । । ४.५ *(३४) । ।
राजशेखरस्य

कस्मात्पार्वति निष्ठुरा असि सहजस्शैलोद्भवानां अयं
निःस्नेहा असि कथं न भस्मपुरुषस्स्नेहं बिभर्ति क्वचिथ् ।
कोपस्ते मयि निष्फलस्प्रियतमे स्थाणौ फलं किं भवेत्
इत्थं निर्वचनीकृतस्गिरिजया शम्भुस्चिरं पातु वः । । ४.६ *(३५) । ।

वपुःप्रादुर्भावातनुमितं इदं जन्मनि पुरा
पुरारे न प्रायस्क्वचितपि भवन्तं प्रणतवान् ।
नमन्जन्मनि अस्मिनहं अतनुसग्रे अपि अनतिभाक्
महेश क्षन्तव्यं ततिदं अपराधद्वयं अपि । । ४.७ *(३६) । ।

किं वाच्यस्महिमा महाजलनिधेस्यस्य इन्द्रवज्राहतस्
त्रस्तस्भूभृतमज्जतम्बुनिचये कौलीलपोताकृतिः ।
मैनाकसपि गभीरनीरविलुठत्पाठीनपृष्ठोच्चलत्
शैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः । । ४.८ *(३७) । ।

तादृक्सप्तसमुद्रमुद्रितमही भूभृद्भिसभ्रंकषैस्
तावद्भिस्परिवारिता पृथुपृथुद्वीपैस्समन्तातियं ।
यस्य स्फारफणामणौ निलयनात्मज्जत्कलङ्काकृतिस्
शेषस्ससपि अगमत्यदङ्गदपदं तस्मै नमस्शम्भवे । । ४.९ *(३८) । ।
एतौ वल्लणस्य

गाढग्रन्थिप्रफुल्लद्गलविकलफणापीडनिर्यद्विषाग्निज्वालानिस्तप्तचन्द्रद्रवतमृतरसप्रोषितप्रेतभावाः ।
उज्जृम्भास्बभ्रुनेत्रद्युतिं असकृतसृक्तृष्णया आलोकयन्त्यस्
पान्तु त्वां नागनालग्रथितशिवशिरःश्रेणयस्भैरवस्य । । ४.१० *(३९) । ।
तस्य एव

बभ्रुभ्रूश्मश्रुकेशं शिखरं इव गिरेस्लग्नदावाग्निमालं
नेत्रैस्पिङ्गोग्रतारैस्त्रिभिसिव रविभिस्छिद्रितस्कालमेघः ।
दंष्ट्राचन्द्रप्रभाभिस्प्रकटितसुबृहत्तालुपातालमूलं
शम्भोस्वक्त्रं सुवक्त्रत्रितयभयकरं हन्तु अघं दक्षिणं वः । । ४.११ *(४०) । ।
रक्षोविभीषणस्य

उद्दामदन्तरुचिपल्लवितार्धचन्द्रज्योत्स्नानिपीततिमिरप्रसरोपरोधः ।
श्रेयांसि वस्दिशतु ताण्डवितस्य शम्भोसम्भोधरावलिघनध्वनिसट्टहासः । । ४.१२ *(४१) । ।
राजगुरुसंघश्रियस्

त्वङ्गद्गङ्गं उदञ्चदिन्दुशकलं भ्रश्यत्कपालावलिक्रोडभ्राम्यदमन्दमारुतरयस्फारीभवद्भांकृति ।
पायात्वस्घनताण्डवव्यतिकरप्राग्भारखेदस्खलद्भोगीन्द्रश्लथपिङ्गलोत्कटजटाजूटं शिरस्धूर्जटेः । । ४.१३ *(४२) । ।

नखदर्पणसंक्रान्तप्रतिमादशकान्वितः ।
गौरीपादानतस्शम्भुस्जयति एकादशस्स्वयं । । ४.१४ *(४३) । ।

चूडापीडकपालसंकुलपतन्मन्दाकिनीवारयस्
विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः ।
पान्तु त्वां अकठोरकेतकशिखासंदिग्धमुग्धेन्दवस्
भूतेशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटास्जटाः । । ४.१५ *(४४) । ।
भवभूतेस्

स जयति गाङ्गजलौघस्शम्भोसुत्तुङ्गमौलिविनिविष्टः ।
मज्जति पुनरुन्मज्जति चन्द्रकला यत्र शफरी इव । । ४.१६ *(४५) । ।

स वस्पायातिन्दुस्नवबिसलताकोटिकुटिलस्
स्मरारेस्यस्मूर्ध्नि ज्वलनकपिशे भाति निहितः ।
स्रवन्मन्दाकिन्यास्प्रतिदिवससिक्तेन पयसा
कपालेन उन्मुक्तस्स्फटिकधवलेन अङ्कुरसिव । । ४.१७ *(४६) । ।

च्युतां इन्दोस्लेखां रतिकलहभग्नं च वलयं
द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया ।
अवोचत्यं पश्य इति अवतु स शिवस्सा च गिरिजा
स च क्रीडाचन्द्रस्दशनकिरणापूरिततनुः । । ४.१८ *(४७) । ।

नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे । । ४.१९ *(४८) । ।

क्षिप्तशस्तावलग्नस्प्रसभं अभिहतसपि आददान अंशुकान्तं
गृह्णन्केशेषु अपास्तस्चरणनिपतितस्न ईक्षितस्सम्भ्रमेण ।
आलिङ्गन्यसवधूतस्त्रिपुरयुवतिभिस्साश्रुनेत्रोत्पलाभिस्
कामी इव आर्द्रापराधस्स हरतु दुरितं शाम्भवस्वस्शराग्निः । । ४.२० *(४९) । ।
बाणस्य

संध्याताण्डवडम्बरव्यसनिनस्भीमस्य चण्डभ्रमिव्यानृत्यद्भुजदण्डमण्डलभुवस्झंझानिलास्पान्तु वः ।
येषां उच्छलतां जवेन झगिति व्यूहेषु भूमीभृतां
उड्डीनेषु बिडौजसा पुनरसौ दम्भोलिसालोकितः । । ४.२१ *(५०) । ।

केशेषु प्राक्प्रदीपस्त्वचि विकटचटत्कारसारसतिमात्रं
मांसे मन्दायमानस्क्षरदसृजि सृजनस्थिषु ष्ठात्कृतानि ।
मज्जप्राये अङ्गभागे झगिति रतिपतेस्जाज्वलन्प्रज्ज्वलश्रीस्
अश्रेयस्व्यस्यतात्वस्त्रिनयननयनोपान्तवान्तशुताशः । । ४.२२ *(५१) । ।

पायात्पार्वणसांध्यताण्डवविधौ यस्य उल्लसत्काननस्
हेमाद्रिस्करणाङ्गहारवलनैस्सार्धेन्दुसान्दोलितः ।
धत्ते अत्यद्भुतविस्मयेन धरया धूतस्य कान्तत्विषस्
लोलत्कुन्तलकुण्डलस्य शिरसस्शोभां स वस्धूर्जटिः । । ४.२३ *(५२) । ।

कपाले गम्भीरस्कुहरिणि जटासंधिषु कृशस्
समुत्तालस्चूडाभुजगफणरत्नव्यतिकरे ।
मृदुस्लेखाकोणे रयवशविलोलस्य शशिनस्
पुनीयात्दीर्घं वस्दीर्घं वशरशिरसि गङ्गाकलकलः । । ४.२४ *(५३) । ।

शान्त्यै वसस्तु कपालदाम जगतां पत्युस्यदीयां लिपिं
क्व अपि क्व अपि गणास्पठन्ति पदशस्नातिप्रसिद्धाक्षरां ।
विश्वं स्रक्ष्यति रक्षति क्षितिं अपां ईशिष्यते शिष्यते
नागैस्रागिषु रंस्यते स्यति जगत्निर्वेक्ष्यति द्यां इति । । ४.२५ *(५४) । ।
भोजदेवस्य

ज्वाला इव ऊर्ध्वविसर्पिणी परिणतस्य अन्तस्तपस्तेजसस्
गङ्गातुङ्गतरङ्गसर्पवसतिस्वल्मीकलक्ष्मीसिव ।
संध्या इव आर्द्रमृणालक्ॐअलतनोसिन्दोस्सहस्थायिनी
पायात्वस्तरुणारुणांशुकपिशा शम्भोस्जटासंहतिः । । ४.२६ *(५५) । ।

मौलौ वेगातुदञ्चति अपि चरणभरन्यञ्चदुर्वीतलत्वात्
अक्षुण्णस्वर्गलोकस्थितिमुदितसुरज्येष्ठगोष्ठीस्तुताय ।
संत्रासात्निःसरन्त्या अपि अविरतविसरद्दक्षिणार्धानुबन्धात्
अत्यक्ताय अद्रिपुत्र्या त्रिपुरहरजगत्क्लेशहन्त्रे नमस्ते । । ४.२७ *(५६) । ।
बाणस्य

पर्यङ्काश्लेषबन्धद्विगुणितभुजगग्रन्थिसंवीतजानोस्
अन्तःप्राणावरोधातुपरतसकलध्यानरुद्धेन्द्रियस्य ।
आत्मनि आत्मानं एव व्यपगतकरणं पश्यतस्तत्त्वदृष्ट्या
शम्भोस्वा पातु शून्येक्षणघटितलयब्रह्मलग्नस्समाधिः । । ४.२८ *(५७) । ।

पायात्बालेन्दुमौलेसनवरतभुजावृत्तिवातोर्मिवेगभ्राम्यद्रुद्रार्कतारागणरचितमहालातचक्रस्य लास्यं ।
न्यञ्चद्भूत्सर्पदग्नि स्खलदखिलगिरि त्वङ्गदुत्तालमौलि
स्फूर्जच्चन्द्रांशु निर्यन्नयनरुचि रसज्जाह्नवीनिर्झरं वः । । ४.२९ *(५८) । ।

मातर्जीव किं एततञ्जलिपुटे तातेन गोपायितं
वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयं ।
मात्रा एवं प्रहिते गुहे विघटयति आकृष्य संध्याञ्जलिं
शम्भोस्भग्नसमाधिरुद्धरभसशासोद्गमस्पातु वः । । ४.३० *(५९) । ।

एवं स्थापय सुभ्रु बाहुलतिकां एवं कुरु स्थानकं
न अत्युच्चैस्नम कुञ्चय अग्रचरणौ मां पश्य तावत्क्षणं ।
एवं नर्तयतस्स्ववक्त्रमुरजेन अम्भोधरध्वानिना
शम्भोस्वस्परिपान्तु नर्तितलयच्छेदाहतास्तालिकाः । । ४.३१ *(६०) । ।

संव्यानांशुकपल्लवेषु तरलं वेणीगुणेषु स्थिरं
मन्दं कञ्चुकसन्धिषु स्तनतटोत्सङ्गेषु दीप्तार्चिषं ।
आलोक्य त्रिपुरावरोधनवधूवर्गस्य धूमध्वजं
हस्तस्रस्तशरासनस्विजयते देवस्दयार्द्रेक्षणः । । ४.३२ *(६१) । ।
मयूरस्य

जटागुल्मोत्सङ्गं प्रविशति शशी भस्मगहनं
फणीन्द्रसपि स्कन्धातवतरति लीलाञ्चितफणः ।
वृषस्शाठ्यं कृत्वा विलिखति खुराग्रेण नयनं
यदा शम्भुस्चुम्बति अचलदुहितुस्वक्त्रकमलं । । ४.३३ *(६२) । ।
राजशेखरस्य

नानावेगविनिःसृतत्रिपथगावारिप्रवाहाकुलस्
शीघ्रभ्रान्तिवशात्ललाटनयनाकालतपात्भीषणः ।
मुण्डालीकुहरप्रसर्पदनिलास्फालप्रमुक्तध्वनिस्
प्रावृत्कालसिव उदितस्शिवशिर्ॐएघस्शिवाय अस्तु वः । । ४.३४ *(६३) । ।

स पातु विश्वं अद्य अपि यस्य मूर्ध्नि नवस्शशी ।
गौरीमुखतिरस्कारलज्जया इव न वर्धते । । ४.३५ *(६४) । ।
धर्मपालस्य

दिग्वासासिति सत्रपं मनसिजद्वेषी इति मुग्धस्मितं
साश्चर्यं विषमेक्षणसयं इति च त्रस्तं कपाली इति च ।
मौलिस्वीकृतजाह्नवीकसिति च प्राप्ताभ्यसूयं हरस्
पार्वत्या सभयं भुजङ्गवलयी इति आलोकितस्पातु वः । । ४.३६ *(६५) । ।
विनयदेवस्य

फणिनि शिखिग्रहकुपिते शिखिनि च तद्देहवलयिताकुलिते ।
अवतात्वशरगुहयोसुभयपरित्राणकातरता । । ४.३७ *(६६) । ।
जातार्धवर्धनस्य

सिन्दूरश्रीस्ललाटे कनकरसमयस्कर्णपार्श्वे अवतंसस्
वक्त्रे ताम्बूलरागस्पृथुकुचकलशे कुङ्कुमस्य अनुलेपः ।
दैत्याधीशाङ्गनानां जघनपरिसरे लाक्षिकक्ष्ॐअलक्ष्मीस्
अश्रेयांसि क्षिणोति त्रिपुरहरशरोद्गारजन्मानलस्वः । । ४.३८ *(६७) । ।
मङ्गलस्य

पायात्वस्सुरजाह्वनीजलरयभ्राम्यज्जटामण्डलीवेगव्याकुलनागनायकफणाफूत्कारवातोच्छलत्- ।
सप्ताम्भोनिधिजन्मचण्डलहरीमज्जन्नभ्ॐअण्डलत्रासत्रस्तसुराङ्गनाकलकलव्रीडाविलक्षशरः । । ४.३९ *(६८) । ।
कर्कराजस्य

पुरस्तातानम्रत्रिदशपतिगारुत्मतमणेस्
वतंसत्रासार्तेसपसरति मौञ्जीफणिपतौ ।
पुरारिस्संवृण्वन्विगलदुपसंव्यानं अजिने
पुनीतात्वस्स्मेरक्षितिधरसुतापाङ्गविषयः । । ४.४० *(६९) । ।
धर्माशोकस्य

जीर्णे अपि उत्कटकालकूटकवले दग्धे हठात्मन्मथे
नीते भासुरभालनेत्रतनुतां कल्पान्तदावानले ।
यस्शक्त्या समलंकृतसपि शशिनं श्रीशैलजां स्वर्धुनीं
धत्ते कौतुकराजनीतिनिपुणस्पायात्स वस्शंकरः । । ४.४१ *(७०) । ।
कविराजस्य

लो इति श्रीमहेश्वरव्रज्या

ततस्तद्वर्गव्रज्या

देवी सूनुं असूत नृत्यत गणास्किं तिष्ठत इति उद्भुजे
हर्षात्भृङ्गिरिटौ अयाचितगिरा चामुण्डया आलिङ्गिते ।
अव्यात्वशतदेवदुन्दुभिघनध्वानातिरिक्तस्तयोस्
अन्योन्यप्रचलास्थिपञ्जररणत्कङ्कालजन्मा रवः । । ५.१ *(७१) । ।
योगेश्वरस्य

रक्षतु वस्स्तनयुगलं हरिकरिकुम्भानुकारि गिरिदुहितुः ।
शंकरदृढकण्ठग्रहपीडनभस्माङ्गरागविच्छुरितं । । ५.२ *(७२) । ।

सावष्टम्भनिशुम्भसम्भ्रमनमद्भूगोलनिष्पीडनन्यञ्चत्कर्परकूर्मकम्पविचटद्ब्रह्माण्डखण्डस्थिति ।
पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं
वन्दे नन्दितनीलकण्ठपरिषद्व्यक्तर्द्धि वस्क्रीडितं । । ५.३ *(७३) । ।

भो भो दिक्पतयस्प्रयात परतस्खं मुञ्चत अम्भ्ॐउचस्
पातालं व्रज मेदिनि प्रविशत क्षोणीतलं क्ष्माभृतः ।
ब्रह्मनुन्नय दूरं आत्मसदनं देवस्य मे नृत्यतस्
शम्भोस्संकटं एततिति अवतु वस्प्रोत्सारणास्नन्दिनः । । ५.४ *(७४) । ।

खेदास्ते कथं ईदृशस्प्रियतमे त्वन्नेत्रवह्नेस्विभो
कस्मात्वेपितं एततिन्दुवदने भोगीन्द्रभीतेस्भव ।
र्ॐआञ्चस्कथं एष देवि भगवन्गङ्गाम्भसां शीकरैस्
इत्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः । । ५.५ *(७५) । ।
लक्ष्मीधरस्य

आर्द्रां कण्ठे मुखाब्जस्रजं अवनमयति अम्बिका जातुलम्बां
स्थाने कृत्वा इन्दुलेखां निबडयति जटास्पन्नगेन्द्रेण नन्दी ।
कालस्कृत्तिं निबध्नाति उपनयति करे कालरात्रिस्कपालं
शम्भोस्नृत्यावतारे परिषतिति पृथग्व्यापृता वस्पुनातु । । ५.६ *(७६) । ।
शतानन्दस्य

शृङ्गं भृङ्गिं विमुञ्च त्यज गजवदन त्वं च लाङ्गूलमूलं
मन्दानन्दससि नन्दिनलं अबल महाकाल कण्ठग्रहेण ।
इति उक्त्वा नीयमानस्सुखयतु वृषभस्पार्वतीपादमूले
पश्यनक्षैस्विलक्षं वलितगलचलत्कम्बलं त्र्यबकं वः । । ५.७ *(७७) । ।

गौरीविभज्यमानार्धसंकीर्णे हरमूर्धनि ।
अम्ब द्विगुणगम्भीरे भागीरथि नमसस्तु वः । । ५.८ *(७८) । ।

देवस्य अम्बुजसम्भवस्य भवनातम्भोधिं आगामुका
सा इयं मौलिविभूषणं भगवतस्भर्गस्य भागीरथी ।
उद्यातानपहाय विग्रहं इह स्रोतःप्रतीपानपि
स्रोतस्तीव्रतरत्वरा गमयति द्राक्ब्रह्मलोकं जनान् । । ५.९ *(७९) । ।

प्रातस्कालाञ्जनपरिचितं वीक्ष्य जामातुसोष्ठं
कन्यायास्च स्तनमुकुलयोसङ्गुलीभस्ममुद्राः ।
प्रेमोल्लासात्जयति मधुरं सस्मिताभिस्वधूभिस्
गौरीमातुस्किं अपि किं अपि व्याहृतं कर्णमूले । । ५.१० *(८०) । ।
शुभाङ्गस्य

लाक्षारागं हरति शिखरात्जाह्वनीवारि येषां
ये तन्वन्ति श्रियं अधिजटामण्डलं मालतीनां ।
याति उत्सर्पद्विमलकिरणैस्यैस्तिरोधानं इन्दुस्
देव्यास्स्थाणौ चरणपतिते ते नखास्पान्तु विश्वं । । ५.११ *(८१) । ।
दक्षस्य

मिश्रीभूतां तव तनुलतां बिभ्रतस्गौरी कामं
देवस्य आसीतविरलपरिरम्भजन्मा प्रमोदः ।
किं तु प्रेमस्तिमितमधुरसिन्ग्धमुग्धा न दृष्टिस्
दृष्टा इति अन्तःअकरणं असकृत्ताम्यति त्र्यम्बकस्य । । ५.१२ *(८२) । ।

अव्यात्वस्वलिकाङ्घ्रिपातविचलद्भूगोलहेलोन्मुखभ्राम्यद्दिक्करिकल्पितानुकरणस्नृत्यन्गणग्रामणीः ।
यस्य उद्दण्डितशुण्डपुष्करमरुद्व्याकृष्टसृष्टं मुहुस्
ताराचक्रं उदक्तशीकरपृषल्लीलां इव अभ्यस्यति । । ५.१३ *(८३) । ।
राजशेखरस्य

सानन्दं नन्दिहस्ताहतमुरजरवाहूतक्ॐआरबर्हित्रासात्नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि ।
गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणेस्
वैनायक्यस्चिरं वस्वदनविधुतयस्पान्तु चीत्कारवत्यः । । ५.१४ *(८४) । ।
भवभूतेस्

यतम्बा तातस्वा द्वयं इदं अगातेकतनुतां
तदर्धं च अर्धं च क्व नु गतं अथ आर्यस्कथयतु ।
जगत्तत्तत्जातं सकलनरनारीमयं इति
प्रतीतिं कुर्वाणस्जयति शिखिभर्तुस्गजमुखः । । ५.१५ *(८५) । ।

भवजलधिजलावलम्बयष्टिस्महिषमहासुशैलवज्रधारा ।
हरहृदयतडागराजहंसी दिशतु शिवं जगतस्चिरं भवानी । । ५.१६ *(८६) । ।
भगीरथस्य

शूलाहतमहिषासुररुधिरच्छुरिताधराम्बरा गौरी ।
पुष्पवती इव सलज्जा हसितहरनिरीक्षिता जयति । । ५.१७ *(८७) । ।
गोनन्दस्य

प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनन्यस्तया
दृष्टाग्रे परिणेतुसेव लिखितां गङ्गाधरस्य आकृतिं ।
उन्मादस्मितरोषलज्जितं असौ गौर्या कथंचित्चिरात्
वृद्धस्त्रीवचनात्प्रिये विनिहितस्पुष्पाञ्जलिस्पातु वः । । ५.१८ *(८८) । ।
% ण्भीन्गल्ल्स्चोन्जेच्तुरे @लज्जितरसैस्फ़ोर्@लज्जितं असौ इन्च्

शिखिपतिसतिदुर्लडितस्पित्रोसभिलषति मध्यं अधिशयितुं ।
तौ अपि एकशरीरौ इति विषमाशस्चिरं जयति । । ५.१९ *(८९) । ।

अम्बा इयं ना इयं अम्बा न हि खरकपिशं श्मश्रु तस्यास्मुखार्धे
तातसयं न एष तातस्स्तनं उरसि पितुस्दृष्टवान्न अहं अत्र ।
का इयं कसयं किं एतत्युवतिसथ पुमान्वस्तु किं स्यात्तृतीयं
शम्भोस्संवीक्ष्य रूपातपसरति गुहस्शङ्कितस्पातु युष्मान् । । ५.२० *(९०) । ।

स्वेच्छारम्भं लुठित्वा पितुसुरसि चिताभस्मधूलीचिताङ्गस्
गङ्गावारिणि अगाधे झटिति हरजटाजूटतस्दत्तझम्पः ।
सद्यस्शीत्कारकारी जलजडिमरणद्दन्तपङ्क्तिस्गुहस्वस्
कम्पी पायातपायात्ज्वलितशिखिशिखे चक्षुषि न्यस्तहस्तः । । ५.२१ *(९१) । ।

हंसश्रेणिकुतूहलेन कलयन्भूषाकपालावलीं
बालां इन्दुकलां मृणालरभसातान्दोलयन्पाणिना ।
रक्ताम्भोजधिया च लोचनपुटं लालाटं उद्घाटयन्
पायात्वस्पितुसङ्गभाक्शिशुजनक्रीडोन्मुखस्षण्मुखः । । ५.२२ *(९२) । ।

कपोलातुड्डीनैस्भयवशविलोलैस्मधुकरैस्
मदाम्भःसंलोभातुपरि पतितुं बद्धपटलैः ।
चलद्बर्हच्छत्रश्रियं इव दधानसतिरुचिरां
अविघ्नं हेरम्बस्भवदघविघातं घटयतु । । ५.२३ *(९३) । ।
वसुकल्पस्य

एकस्ससेव परिपालयतात्जगन्ति
गौरीगिरीशचरितानुकृतिं दधानः ।
आभाति यस्दशनशून्यमुखैकदेशदेहार्धहारितवधूकसिव एकदन्तः । । ५.२४ *(९४) । ।
तस्य एव

अर्चिष्मन्ति विदार्य वक्त्रकुहराणि आ सृक्कणस्वासुकेस्
तर्जन्या विषकर्बुरान्गणयतस्संस्पृश्य दन्ताङ्कुरान् ।
एकं त्रीणि नव अष्ट सप्त षटिति व्यस्तास्तसंख्याक्रमास्
वाचस्शक्तिधरस्य शैशवकलास्कुर्वन्तु वस्मङ्गलं । । ५.२५ *(९५) । ।

सुप्तं पक्षपुटे निलीनशिरसं दृष्ट्वा मयूरं पुरस्
कृत्तं केन शिरसस्य तात कथय इति आक्रन्दतस्शैशवाथ् ।
सान्तर्हासपिनाकिपाणियुगलास्फालोल्लसच्चेतसस्
तन्मूर्धेक्षणतर्पितस्य हसितं पायात्कुमारस्य वः । । ५.२६ *(९६) । ।

चर्चायास्कथं एष रक्षति सदा सद्योनृमुण्डस्रजं
चण्डीकेशरिणस्वृषं च भुजगान्सूनोस्मयूरातपि ।
इति अन्तस्परिभावयन्भगवतस्दीर्घं धियस्कौशलं
कूष्माण्डस्धृतिसम्भृतां अनुदिनं पुष्णाति तुन्दश्रियं । । ५.२७ *(९७) । ।

कस्मात्त्वं तातगेहातपरं अभिनवा ब्रूहि का तत्र वार्ता
देव्या देवस्जितस्किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान् ।
इति एवं बर्हिनाथे कथयति सहसा भर्तृभिक्षाविभूषावैगुण्योद्वेगजन्मा जगतवतु चिरं हारवस्भृङ्गरीटेः । । ५.२८ *(९८) । ।
तुङ्गस्य एतौ

स्थूलस्दूरं अयं न यास्यति कृशस्न एष प्रयाणक्षमस्
तेन एकस्य मम एव तत्र कशिपुप्राप्तिस्परा दृश्यते ।
इत्यादौ परिचिन्तितं प्रतिमुहुस्तत्भृङ्गिकूष्णाण्डयोस्
अन्योन्यप्रतिकूलं ईशशिवयोस्पाणिग्रहे पातु वः । । ५.२९ *(९९) । ।

ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठप्रेङ्खन्नखांशुचयसंवलितसम्बिकायाः ।
त्वां पातु मञ्जरितपल्लवकर्णपूरलोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः । । ५.३० *(१००) । ।
अचलसिंहस्य

मातस्ते अधरखण्डनात्परिभवस्कापालिकात्यसभवत्
स ब्रह्मादिषु कथ्यतां इति मुहुस्बाल्यात्गुहे जल्पति ।
गौरीं हस्तयुगेन षण्मुखवचस्रोद्धुं निरीक्ष्य अक्षमां
वैलक्ष्यात्चतुरास्यनिष्फलपरावृत्तिस्चिरं पातु वः । । ५.३२ *(१०१) । ।

गोनासाय नियोजितागदरजास्सर्पाय बद्धौषधिस्
पाणिस्थाय विषाय वीर्यमहते कण्ठे मणिं बिभ्रती ।
भर्तुस्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा
रक्षतु अद्रिसुता विवाहसमये प्रीता च भीता च वः । । ५.३२ *(१०२) । ।
राजशेखरस्य

दिग्वासास्यदि तत्किं अस्य धनुषा सास्त्रस्य किं भस्मना
भस्माङ्गस्य किं अङ्गना यदि च सा कामं परिद्वेष्टि किं ।
इति अन्योन्यविरुद्धचेष्टितं इदं पश्यन्निजस्वामिनस्
भृङ्गी सान्द्रशिरावनद्धपरुषं धत्ते अस्थिशेषं वपुः । । ५.३३ *(१०३) । ।

\Cओलो इति शिवगणव्रज्या


अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलस्
देवस्सर्वजगत्पतिस्मधुवधूवक्त्राब्जचन्द्रोदयः ।
क्रीडाक्रोडतनोस्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूस्
भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः । । ६.१ *(१०४) । ।

पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनात्
निद्रालोस्कमठाकृतेस्भगवतस्श्वासानिलास्पान्तु वः ।
यत्संस्कारकलानुवर्तनवशात्वेलाच्छलेन अम्भसां
यातायातं अयन्त्रितं जलनिधेस्न अद्य अपि विश्राम्यति । । ६.२ *(१०५) । ।
वाक्पतिराजस्य एतौ

निष्प्रत्यूहं उपास्महे भगवतस्क्ॐओदकीलक्ष्मणस्
कोकप्रीतिचकोरपारणपटू ज्योतिष्मती लोचने ।
याभ्यां अर्धविबोधमुग्धमधुरश्रीसर्धनिद्रायितस्
नाभीपल्वलपुण्डरीकमुकुलस्कम्बोस्सपत्नीकृतः । । ६.३ *(१०६) । ।

विरमति महाकल्पे नाभीपथैकनिकेतनं
त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणं आत्मभूः ।
किमधिकरणा कीदृक्कस्य व्यवस्थितिसिति असौ
उदरं अविशत्द्रष्टुं तस्मै जगन्निधये नमः । । ६.४ *(१०७) । ।

देवि त्वं कुपिता त्वं एव कुपिता कसन्यस्पृथिव्यास्गुरुस्
माता त्वं जगतां त्वं एव जगतां माता न विज्ञसपरः ।
देवि त्वं परिहासकेलिकलहे अनन्ता त्वं एव इति अथ
ज्ञातानन्त्यपदस्नमन्जलधिजां शौरिस्चिरं पातु वः । । ६.५ *(१०८) । ।
वाक्पतिराजस्य

कसयं द्वारि हरिस्प्रयाहि उपवनं शाखामृगेण अत्र किं
कृष्णसहं दयिते बिभेमि सुतरां कृष्णस्कथं वानरः ।
मुग्धे अहं मधुसूदनस्व्रज लतां तां एव पुष्पासवां
इत्थं निर्वचनीकृतस्दयितया ह्रीणशरिस्पातु वः । । ६.६ *(१०९) । ।

मन्दक्वाणितवेणुसह्णि शिथिले व्यावर्तयन्गोकुलं
बर्हापीडकं उत्तमाङ्गरचितं गोधूलिधूम्रं दधाथ् ।
म्लायन्त्या वनमालया परिगतस्श्रान्तसपि रम्याकृतिस्
गोपस्त्रीनयनोत्सवस्वितरतु श्रेयांसि वस्केशवः । । ६.७ *(११०) । ।

विष्णोस्दानववाहिनीप्रमथनेष्ट्यापूरणाया आदरात्
आत्तस्पाणियुगोदरेण करश्रेण्या श्रिया आलम्भितः ।
निर्यातस्वदनेन कुक्षिवसतेस्पत्युस्तलातर्णसां
शङ्खसपत्यपरंपतावृतसिव श्रेयांसि पुष्णातु वः । । ६.८ *(१११) । ।

स जयति आदिवराहस्दंष्ट्रानिष्पिष्टकुलगिरिकसेरुः ।
यस्य पुरस्सुरकरिणस्साङ्कुरमाषोपमास्जातः । । ६.९ *(११२) । ।

जीयासुस्शकुलाकृतेस्भगवतस्पुच्छछटाछोटनात्
उद्यन्तस्शतचन्द्रिताम्बरतलं ते बिन्दवस्सैन्धवाः ।
यैस्व्यावृत्य पतद्भिसौर्वशिखिनस्तेजोजटालं वपुस्
पानाध्मानवशातरोचकरुजस्चक्रे चिरस्य आस्पदं । । ६.१० *(११३) । ।
राजशेखरस्य

कुतस्त्वं अणुकस्स्वतस्स्वं इति किं न यत्कस्यचित्
किं इच्छसि पदत्रयं ननु भुवा किं अत्यल्पया ।
द्विजस्य शमिनस्मम त्रिभुवनं ततिति आशयस्
हरेस्जयति निह्नुतस्प्रकटितस्च वक्रोक्तिभिः । । ६.११ *(११४) । ।

श्रेयसस्यास्चिरं अस्तु मन्दरगिरेस्मा घानि पार्श्वैसियं
मा अवष्टम्भि महोर्मिभिस्फणिपतेस्मा लेपि लालाविषैः ।
इति आकूतजुषस्श्रियं जलनिधेसर्धोत्थितां पश्यतस्
वाचसन्तस्स्पुरितास्बहिस्विकृतिभिस्व्यक्ताशरेस्पान्तु वः । । ६.१२ *(११५) । ।

चटच्चटिति चर्मिणि च्छमिति च उच्छलच्छोणिते
धगद्धगिति मेदसि स्फुटरवसस्थिषु ष्ठादिति ।
पुनातु भवतशरेसमरवैर्नाथोरसि
क्वणत्करजपञ्जरक्रकचकाषजन्मानलः । । ६.१३ *(११६) । ।
वाक्पतेसेतौ

वन्दे भुजभ्रमितमन्दरमथ्यमानदुग्धाब्धिदुग्धकणविच्छुरितच्छवीकं ।
नक्षत्रकर्बुरवियत्प्रतिरोधि निन्ददुन्निद्रकैसवतडागं उरस्मुरारेः । । ६.१४ *(११७) । ।
मुरारेस्

भ्रमति गिरिराट्पृष्ठे गर्जति उपश्रुति सागरस्
दहति विततज्वालाजालस्जगन्ति विषानलः ।
स तु विनिहितग्रीवाकाण्डस्कटाहपुटान्तरे
स्वपिति भगवान्कूर्मस्निद्राभरालसलोचनः । । ६.१५ *(११८) । ।

भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतैस्नीते हितप्राप्तये ।
लावण्यस्य महानिधिस्रसिकतां लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुस्वा हरेः । । ६.१६ *(११९) । ।

पुच्छोदस्तविसारिणस्जलनिधेस्स्वर्गङ्गया संगमश्रद्धाहूतखलत्पुरातनमुनिस्मीनशरिस्पातु वः ।
यस्मिनुद्धरति श्रुतीस्पृथुतरात्ॐकारसारध्वनेस्मध्येसिन्धु वियन्मयस्जलमयस्स्तम्भस्तु अभूतम्बरे । । ६.१७ *(१२०) । ।

जृम्भाविजृम्भितदृशस्प्रथमप्रबुद्धलक्ष्मीकराम्बुरुहलालनलालसस्य ।
गात्रापवृत्तिभरखर्वितशेषं अव्यातव्याहतं मुरजितस्कृतकप्रसुप्तं । । ६.१८ *(१२१) । ।

मया अन्विष्टस्धूर्तस्स सखि निखिलां एव रजनीं इह स्यातत्र स्यातिति निपुणं अन्यां अभिसृतः ।
न दृष्टस्भाण्डीरे तटभुवि न गोवर्धनगिरेस्न कालिन्द्यास्कूले न च निचुलकुञ्जे मुररिपुः । । ६.१९ *(१२२) । ।

श्यामा उच्चन्द्रा स्वपिषि न शिशो न एति मां अम्ब निद्रा
निद्राहेतोस्शृणु सुत कथां कां अपूर्वां कुरुष्व ।
रामस्नाम क्षितिपतिसभूत्माननीयस्रघूणां
इति उक्तस्य स्मितं अवतु वस्देवकीनन्दनस्य । । ६.२० *(१२३) । ।

खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षःस्फुरत्कौस्तुभं
निर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामध्वनि ।
पात्रावाप्तिसमुत्सुकेन बलिना सानन्दं आलोकितं
पायात्वस्क्रमवर्धमानमहिमाश्चर्यं मुरारेस्वपुः । । ६.२१ *(१२४) । ।

उत्तिष्ठन्त्या रतान्ते भरं उरगपतौ पाणिना एकेन कृत्वा
धृत्वा च अन्येन वासस्विगलितकबरीभारं अंसे वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वस्
शय्यां आलम्ब्य नीतं वपुसलसलसद्बाहु लक्ष्म्यास्पुनातु । । ६.२२ *(१२५) । ।

सम्पूर्णस्पुनरभ्युदेति किरणैसिन्दुस्ततस्दन्तिनस्
कुम्भद्वन्द्वं इदं पुनस्सुरतरोसग्रोल्लसन्मञ्जरी ।
इत्थं यद्वदनस्तनद्वयवलद्र्ॐआवलीषु भ्रमस्
क्षीराब्धेस्मथने अभवत्दिविषदां लक्ष्मीससौ अस्तु वः । । ६.२३ *(१२६) । ।

भभभ्रमति किं मही ललललम्बते चन्द्रमास्
कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः ।
शिशीधु मुमुमुञ्च मे ववववक्त्रं इत्यादिकं
मदस्खलितं आलपन्हलधरस्श्रियं वस्क्रियाथ् । । ६.२४ *(१२७) । ।
पुरुषोत्तमदेवस्य

किं किं सिंहस्ततस्किं नरसदृशवपुस्देव चित्रं गृहीतस्
न एवं तत्कसत्र जीव द्रुतं उपनय तं ननु अयं प्राप्तसेव ।
चापं चापं न खड्गं त्वरिततरं अहो कर्कशत्वं नखानां
इत्थं दैत्याधिराजं निजनखकुलिशैस्जघ्निवान्यस्स वसव्याथ् । । ६.२५ *(१२८) । ।

देवस्त्वां एकजङ्घावलयितलगुडस्मूर्ध्नि विन्यस्तबाहुस्
गायन्गोयुद्धगीतीसुपरचितशिरःशेखरस्प्रग्रहेण ।
दर्पस्फूर्जन्महोक्षद्वयसमरसरसाबद्धदीर्घानुरागस्
क्रीडागोपालमूर्तिस्मुररिपुसवतातात्तगोरक्षलीलः । । ६.२६ *(१२९) । ।
श्रीसोन्नोकस्य

जयन्ति निर्दारितदैत्यवक्षसस्नृसिंहरूपस्य हरेस्नखाङ्कुराः ।
विचिन्त्य येषां चरितं सुरारयस्प्रियानखेभ्यसपि रतेषु बिभ्यति । । ६.२७ *(१३०) । ।

एते लक्ष्मण जानकीविरहिणं मां खेदयन्ति अम्बुदास्
मर्माणि इव च घट्टयन्ति अलं अमी क्रूरास्कदम्बानिलाः ।
इत्थं व्याहृतपूर्वजन्मविरहस्यस्राधया वीक्षितस्
सेर्ष्यं शङ्कितया स वस्सुखयतु स्वप्रायमानशरिः । । ६.२८ *(१३१) । ।

मिथ्याकाण्डूतिसाचीकृतगलसरणिस्येषु जातस्गरुत्मान्
ये निद्रां नाटयद्भिस्शयनफणिफणैस्लक्षितास्न श्रुतास्च ।
ये च ध्यानानुबन्धच्छलमुकुलदृशास्वेधसा न एव दृष्टास्
ते लक्ष्मीं नर्मयन्तस्निधुवनविधयस्पान्तु वस्माधवस्य । । ६.२९ *(१३२) । ।
राजशेखरस्य

प्रत्यग्रोन्मेषजिह्मा क्षणं अनभिमुखी रत्नदीपप्रभाणां
आत्मव्यापारगुर्वी जनितजललवा जृम्भितैस्साङ्गभङ्गैः ।
नागाङ्गं मोक्तुं इच्छोस्शयनं उरुफणाचक्रवालोपधानं
निद्राच्छेदाभिताम्रा चिरं अवतु हरेस्दृष्टिसाकेकरा वः । । ६.३० *(१३३) । ।
विशाखदत्तस्य

दंष्ट्रापिष्टेषु सद्यस्शिखरिषु न कृतस्स्कन्धकण्डूविनोदस्
सिन्धुषु अङ्गावगाहस्खुरकुहरविशत्तोयतुच्छेषु न आप्तः ।
प्राप्तास्पातालपङ्के न लुठनरतयस्पोत्रमात्रोपयुक्ते
येन उद्धारे धरित्र्यास्स जयति विभुताविघ्नितेच्छस्वराहः । । ६.३१ *(१३४) । ।
वराहमिहिरस्य

पातु त्रीणि जगन्ति पार्श्वकषणप्रक्षुण्णदिग्मण्डलस्
नैकाब्धिस्तिमितोदरस्स भगवान्क्रीडाझषस्केशवः ।
त्वङ्गन्निष्ठुरपृष्ठर्ॐअखचितब्रह्माण्डभाण्डस्थितेस्
यस्य उत्स्फालकुतूहलेन कथं अपि अङ्गेषु जीर्णायितं । । ६.३२ *(१३५) । ।
रघुनन्दनस्य

ये संतापितनाभिपद्ममधवस्ये स्नापितोरःस्रजस्
ये तापात्तरलेन तल्पफणिना प्रीतप्रतीपोज्झिताः ।
ये राधास्मृतिसाक्षिणस्कमलया सासूयं आकीर्णिता
गाढान्तर्दवथोस्प्रतप्तसरलास्श्वासाशरेस्पान्तु वः । । ६.३३ *(१३६) । ।
पुष्पाकस्य

सा इयं द्यौस्ततिदं शशाङ्कदिनकृच्चिह्नं नभस्सा क्षितिस्
तत्पातालतलं ते एव गिरयस्ते अम्भोधयस्तास्दिशः ।
इत्थं नाभिविनिर्गतेन सशिरःकम्पाद्भुतं वेधसा
यस्य अन्तस्च बहिस्च दृष्टं अखिलं त्रैलोक्यं अव्यात्स वः । । ६.३४ *(१३७) । ।

युक्तं मानद मां अनन्यमनसं वक्षःस्थलस्थायिनीं
भक्तां अपि अवधूय कर्तुं अधुना कान्तासहस्रं तव ।
इति उक्त्वा फणभृत्फणामणिगतां स्वां एव मन्त्वा तनुं
निद्राच्छेदकरं हरेसवतु वस्लक्ष्म्या विलक्षस्मितं । । ६.३५ *(१३८) । ।
भासस्य

अग्रे गच्छत धेनुदग्धकलशानादाय गोप्यस्गृहं
दुग्धे वस्कयणीकुले पुनरियं राधा शनैस्यास्यति ।
इति अन्यव्यपदेशगुप्तहृदयस्कुर्वन्विविक्तं व्रजं
देवस्कारणनन्दसूनुसशिवं कृष्णस्स मुष्णातु वः । । ६.३६ *(१३९) । ।

सत्रासार्ति यशोदया प्रियगुणप्रीतेक्षणं राधया
लग्नैस्बल्लवसूनुभिस्सरभसं सम्भावितात्मोर्जितैः ।
भीतानन्दितविस्मितेन विषमं नन्देन च आलोकितस्
पायात्वस्करमूर्धसुस्थितमहाशैलस्सलीलशरिः । । ६.३७ *(१४०) । ।
सोन्नोकस्य एतौ

दंष्ट्रासङ्कटवक्त्रकन्दरतरज्जिह्वाभृतशव्यभुग्ज्वालाभासुरभूरिकेशरिसटाभारस्य दैत्यद्रुहः ।
व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलीपाटनस्पष्टप्रस्फुटदस्थिपञ्जररवक्रूरास्नखास्पान्तु वः । । ६.३८ *(१४१) । ।
वाक्पतेस्

लक्ष्म्यास्केशप्रसवरजसां बिन्दुभिस्सान्द्रपातैस्
अभ्यर्णश्रीस्घननिधुवनक्लान्तिनिद्रान्तरेषु ।
दोर्दण्डससौ जयति जयिनस्शार्ङ्गिणस्मन्दराद्रिग्रावश्रेणीनिकषमसृणक्षुण्णकेयूरपत्रः । । ६.३९ *(१४२) । ।
% ण्भीन्गल्ल्स्चोन्जेच्तुरेस्सुवर्णश्रीःफ़ोरभ्यर्णश्रीःइन्ब्.
श्रीभगीरथस्य

नखक्रकचदारणस्फुटितदैत्यवक्षःस्थलक्षरत्क्षतजनिर्झरप्रतिविभावितस्वाकृतेः ।
हरेसपरकेशरिक्षुभितचेतसस्पातु वस्सरोषललिताधरभ्रुकुटिभङ्गभीमं मुखं । । ६.४० *(१४३) । ।
वाक्पतिराजस्य

वत्स क्ष्माधरगह्वरेषु विचरन्चारप्रचारे गवां
हिंस्रान्वीक्ष्य पुरस्पुराणपुरुषं नारायणं ध्यास्यसि ।
इति उक्तस्य यशोदया मुररिपोसव्यात्जगन्ति स्फुरद्बिम्बोष्ठद्वयगाढपीडनवशातव्यक्तभावं स्मितं । । ६.४१ *(१४४) । ।

देवशरिस्जयति यज्ञवराहरूपस्सृष्टिस्थितिप्रलयकारणं एकसेव ।
यस्य उदरस्थितजगत्त्रयबीजकोशनिर्गच्छदङ्कुरशिखा इव विभाति दंष्ट्रा । । ६.४२ *(१४५) । ।
सोन्नोकस्य

बीजं ब्रह्मा एव देवस्मधु जलनिधयस्कर्णिका स्वर्णशैलस्
कन्दं नागाधिराजस्वियततिविपुलस्पत्रकोशावकाशः ।
द्वीपास्पत्राणि मेघास्मधुपकुलं अमूस्तारकास्गर्भधूलिस्
यस्य एतत्नाभिपद्मं भुवनं इति स वस्शर्म देवस्ददातु । । ६.४३ *(१४६) । ।
मालायुधस्य

कनकनिकषस्वच्छे राधापयोधरमण्डले नवजलधरश्यामां आत्मद्युतिं प्रतिबिम्बितां ।
असितसिचयप्रान्तभ्रान्त्या मुहुस्मुहुसुत्क्षिपन्जयति जनितव्रीडानम्रप्रियाहसिनशरिः । । ६.४४ *(१४७) । ।
वैद्दोकस्य

इति विष्णुव्रज्या । । ६

% ततस्सूर्यव्रज्या ७

यस्य अधसधस्तथा उपरि उपरि निरवधि भ्राम्यतस्विश्वं अश्वैस्
आवृत्तालातलीलां रचयति रयतस्मण्डलं तिग्मधाम्नः ।
ससव्यातुत्तप्तकार्तस्वरसरलशरस्पर्धिभिस्धामदण्डैस्
उद्दण्डैस्प्रापयन्वस्प्रचुरतमतमःस्त्ॐअं अस्तं समस्तं । । ७.१ *(१४८) । ।
राजशेखरस्य

शुकतुण्डच्छवि सवितुस्चण्डरुचस्पुण्डरीकवनबन्धोः ।
मण्डलं उदितं वन्दे कुण्डलं आखण्डलाशायाः । । ७.२ *(१४९) । ।
विद्यायास्

तुङ्गोदयाद्रिभुजगेन्द्रफणोपलाय व्य्ॐएन्द्रनीलतरुकाञ्चनपल्लवाय ।
संसारसागरसमुत्क्रमयोगिसार्थप्रस्थानपूर्णकलशाय नमस्सवित्रे । । ७.३ *(१५०) । ।
वराहमिहिरस्य

संसक्तं सिक्तमूलातभिनवभुवनोद्यानकौतूहलिन्या
यामिन्या कन्यया इव अमृतकरकलशावर्जितेन अमृतेन ।
अर्कालोकस्क्रियात्वस्मुदं उदयशिरश्चक्रवालालवालात्
उद्यन्बालप्रवालप्रतिमरुचिसहःपादपप्राक्प्रवालः । । ७.४ *(१५१) । ।
मयूरस्य

\Cओलो इति सूर्यव्रज्या । । ७

ततस्वसन्तव्रज्या । । ८

आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी
स्तोकोन्मुक्ततुषारं अम्बरमणेसीषत्प्रगल्भं महः ।
अपि एते सहकारसौरभमुचस्वाचालितास्कोकिलैस्
आयान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदस्वासराः । । ८.१ *(१५२) । ।
संघश्रियस्

न एव एके वयं एव कोकिलवधूकण्ठोच्चरत्पञ्चमस्थानोद्बोधितपञ्चमार्गणगुणास्फालेन र्ॐआञ्चिताः ।
पश्य एते तरवसपि सुन्दरि जरत्पत्रव्ययानन्तरोद्भिन्नपाटलकोटिसम्पुटदलप्रादुर्भवत्कुड्मलाः । । ८.२ *(१५३) । ।
विनयदेवस्य

मलयमहीधरपवनस्कलकण्ठकलध्वनिस्निकुञ्जलताः ।
उत्कलिकासुत्कलिकास्चेतसि जनयन्ति लोकस्य । । ८.३ *(१५४) । ।

कान्तेन प्रहितस्नवस्प्रियसखीवर्गेण बद्धस्पृहस्
चित्तेन उपहृतस्स्मराय न समुत्स्रष्टुं गतस्पाणिना ।
आमृष्टस्मुहुसीक्षितस्मुहुसभिघ्रातस्मुहुस्लोठितस्
प्रत्यङ्गं च मुहुस्कृतस्मृगदृशा किं किं न चूताङ्कुरः । । ८.४ *(१५५) । ।
वाक्कुटस्य

द्विस्त्रिस्कोकिलया रुतं त्रिचतुरैस्चूताङ्कुरैसुद्गतं
कोषान्बोभ्रति किंशुकास्मधुकरश्रेणीजुषस्पञ्चषान् ।
क्व अपि क्व अपि मदाकुलाकुलतया कान्तापराधग्रहग्रन्थिच्छेदसमुद्यतं च हृदयं दोलायते सुभ्रुवां । । ८.५ *(१५६) । ।
नीलस्य

जम्बूनां कुसुमोदरेषु अतिरसाताबद्धपानोत्सवास्
कीरास्पक्वफलाशयास्मधुकरीस्चुम्बन्ति मुञ्चन्ति च ।
एतेषां अपि पश्य किंशुकतरोस्पत्रैसभिन्नत्विषां
पुष्पभ्रान्तिभिसापतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः । । ८.६ *(१५७) । ।
राजशेखरस्य

दृश्यन्ते मधुमत्तकोकिलवधूनिर्धूतचूताङ्कुरप्राग्भारप्रसरत्परागसिकतादुर्गास्तटीभूमयः ।
यास्कृच्छ्रातभिलङ्घ्य लुब्धकभयात्तैसेव रेणूत्करैस्
धारावाहिभिसस्ति लुप्तपदवीनिःशङ्कं एणीकुलं । । ८.७ *(१५८) । ।
मुरारेस्

अशिथिलपरिस्पन्दस्कुन्दे तथा एव मधुव्रतस्
नयनसुहृदस्वृक्षास्च एते न कुड्मलशालिनः ।
दलति कलिका चौती न अस्मिन्तथा मृगचक्षुषां
अथ च हृदये मानग्रन्थिस्स्वयं शिथिलायते । । ८.८ *(१५९) । ।

कान्तां हित्वा विरहविधुरारम्भखेदालसाङ्गीं
मां उल्लङ्घ्य व्रजतु पथिकस्का अपि यदि अस्ति शक्तिः ।
इति आशोकी जगति सकले वल्लरी चीरिका इव
प्राप्तारम्भे कुसुमसमये कालदेवेन दत्ता । । ८.९ *(१६०) । ।

मन्दं दक्षिणं आह्वयन्ति पवनं पुंस्कोकिलव्याहृतैस्
संस्कुर्वन्ति वनस्थलीस्किसलयोत्तंसैस्निषण्णालिभिः ।
चन्द्रं सुन्दरयन्ति मुक्ततुहिनप्रावारया ज्योत्स्नया
वर्धन्ते च विवर्धयन्ति च मुहुस्ते अमी स्मरं वासराः । । ८.१० *(१६१) । ।

हृद्यस्निग्धैस्परभृतरुतैस्मुक्तदीर्घप्रवासस्
प्रत्यावृत्तस्मधुसिति वदन्दक्षिणस्गन्धवाहः ।
शिञ्जल्लोलभ्रमरवलयस्काननालीवधूनां
सद्यस्कुन्दस्मितबृहतिकास्पूर्णपात्रीकरोति । । ८.११ *(१६२) । ।

लोलैस्कोकिलमण्डलैस्मधुलिहां चंचूर्यमाणैस्गणैस्
नीरन्ध्रैस्गृहवाटिकापरिसरेषु अङ्गारितैस्किंशुकैः ।
प्रारब्धे तिमिरे वसन्तसमयक्षोणीपतेस्भ्राम्यतस्
प्रस्निग्धा परितस्धृता इव कलिकादीपावलिस्चम्पकैः । । ८.१२ *(१६३) । ।
मनोविनोदस्य एतौ

च्युतसुमनसस्कुन्दास्पुष्पोद्गमेषु अलसास्द्रुमास्
मनसि च गिरं ग्रथ्नन्ति इमे किरन्ति न कोकिलाः ।
अथ च सवितुस्शीतोल्लासं लुनन्ति मरीचयस्
न च जठरतां आलम्बन्ते क्लमोदयदायिनीं । । ८.१३ *(१६४) । ।

साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैस्मौक्तिकैस्
बाह्लीकीदशनव्रणारुणतलैस्पत्रैसशोकसर्चितः ।
भृङ्गालङ्घितकोटि किंशुकं इदं किंचित्विवृन्तायते
माञ्जिष्ठैस्मुकुलैस्च पाटलितरोसन्या एव काचित्लिपिः । । ८.१४ *(१६५) । ।

गर्भग्रन्थिषु वीरुधां सुमनसस्मध्ये अङ्कुरं पल्लवास्
वाञ्छामात्रपरिग्रहस्पिकवधूकण्ठोदरे पञ्चमः ।
किं च त्रीणि जगनि जिष्णु दिवसैस्द्वित्रैस्मनोजन्मनस्
देवस्य अपि चिरोज्झितं यदि भवेतभ्यासवश्यं धनुः । । ८.१५ *(१६६) । ।
राजशेखरस्य एतौ

शीतास्तैसिव भग्नशैशिरनिशाभागैसहस्स्फायते
गर्भं बिभ्रति किंशुकासिव दिशां तापाय वह्न्यङ्कुरं ।
किं च स्वाश्रयसम्भृतप्रथिमसु च्छायातपाङ्गेषु अयं
लोकस्स्तोकरससद्य न क्वचितपि स्वच्छन्दं आनन्दति । । ८.१६ *(१६७) । ।
त्रिलोचनस्य

उद्भिन्नस्तबकावतंससुभगास्प्रेङ्खन्मरुन्नर्तितास्
पुष्पोद्गीर्णपरागपांशुललसत्पत्रप्रकाण्डत्विषः ।
गम्भीरक्रमपञ्चमोन्मदपिकध्वानोच्छलद्गीतयस्
प्रत्युज्जीवितमन्मथोत्सवसिव क्रीडन्ति अमू भूरुहः । । ८.१७ *(१६८) । ।

प्राकेव जैत्रं अस्त्रं सहकारलता स्मरस्य चापभृतः ।
किं पुनरनल्पनिपतितमधुकरविषकल्कलेपेन । । ८.१८ *(१६९) । ।
शुभाङ्गस्य

स्वस्ति श्रीमलयाचलात्स्मरसखस्श्रीमान्वसन्तानिलस्
क्रीडावेश्मसु कामिनस्कुशलयति एतत्च वक्ति इतरथ् ।
एषसहं मुदितालिकोकिलकुलं कुर्वन्वनं प्राप्तवान्
युष्माभिस्प्रियकामिनीपरिगतैस्स्थातव्यं अस्मातिति । । ८.१९ *(१७०) । ।

एते नूतनचूतकोरकघनग्रासातिरेकीभवत्कण्ठध्वानजुषशरन्ति हृदयं मध्येवनं कोकिलाः ।
येषां अक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानलज्वालाजालकरालितासमशराङ्गारस्फुलिङ्गासिमे । । ८.२० *(१७१) । ।

किंशुककलिकान्तर्गतचन्द्रकलास्फर्धि केशरं भाति ।
रक्तनिचोलकपिहितं धनुसिव जतुमुद्रितं वितनोः । । ८.२१ *(१७२) । ।
वल्लणस्य

वाप्यस्दन्तुरितोदरास्कमलिनीपत्राङ्कुरग्रन्थिभिस्
चूतानां कलिकामिलन्मधुलिहां का अपि स्थितिस्वर्तते ।
दौर्भाग्योपनयाय साम्प्रतमयां अल्पसपि मार्गश्रमस्
शिक्षां उल्ललितुं ददाति रजसां गन्त्रीपथे मारुतः । । ८.२२ *(१७३) । ।
% ण्भीन्गल्ल्स्चोन्जेच्तुरेस्तेन्ततिवेल्य्सम्प्रवसतां फ़ोर्साम्प्रतमयां इन्च्.
अभिनन्दस्य

आरक्तैस्नवपल्लवैस्विटपिनस्नेत्रोत्सवं तन्वते
तान्धुन्वनयं अभ्युपैति मधुरामोदस्मरुत्दक्षिणः ।
तेन आलिङ्गितमात्रसेव विधिवत्प्रादुर्भवत्निर्भरक्रीडाकूतकषायितेन मनसा लोकसयं उन्माद्यते । । ८.२३ *(१७४) । ।

का अपि अन्या मुकुलाधिकारमिलिता लक्ष्मीसशोकद्रुमे
माकन्दस्समयोचितेन विधिना धत्ते अभिजातं वपुः ।
किं च आषाढगिरेसनङ्गविजयप्रस्तावनापण्डितस्
स्वैरं सर्पति बालचन्दनलतालीलासखस्मारुतः । । ८.२४ *(१७५) । ।

वह्निस्मन्ये हिमजलमिषात्संश्रितस्किंशुकेषु
श्यामं धूमैस्स खलु कुरुते काननं कोरकाख्यैः ।
संतापार्थं कथं इतरथा पान्थसीमन्तिनीनां
पुष्पव्याजात्विसृजति शिखाश्रेणिं उद्गाढशोणीं । । ८.२५ *(१७६) । ।
पौतायनेस्

श्रोण्यां चित्रस्कुरुबकगुणस्कर्णयोस्मुग्धचूतं
रक्ताशोकं प्रणयि कुचयोस्माधवी मूर्धजेषु ।
सर्वाङ्गीणस्बकुलरजसा पिञ्जरेण उपरागस्
स्त्रैणस्यूनां भवतु रतये वेशसर्वाभिसारः । । ८.२६ *(१७७) । ।
सावर्णेस्

मुघाताम्रैस्नवकिशलयैस्सम्भृतोदारशोभं प्रादुर्भूतभ्रमरसरणीयौवनोद्भेदचिह्नं ।
सीमन्तिन्यस्कुसुमधनुषा बद्धसख्यस्य मासस्
स्निग्धास्मेरैस्मुखं अधिगुणं दृष्टिपातैस्पिबन्ति । । ८.२७ *(१७८) । ।
वागुरस्य

शिकीमुखैसद्य मनोज्ञपक्षैस्विषोपलेपातिव कज्जलाभैः ।
नितान्तपूर्णास्मुचकुन्दकोषास्विभान्ति तूणासिव मन्मथस्य । । ८.२८ *(१७९) । ।
शुभाङ्गस्य

स्नेहं स्रवन्ति तरवस्पञ्च अपि क्षिपति मार्गणान्मदनः ।
परिमुक्तकण्ठरोधस्परपुष्टस्क्षरति माधुर्यं । । ८.२९ *(१८०) । ।
श्रीधर्माकरस्य

संकुचितासिव पूर्वं दुर्वारतुषारजनितजडिमानः ।
सम्प्रति उपरमति हिमे क्रमशस्दिवसास्प्रसारजुषः । । ८.३० *(१८१) । ।
श्रीधरणीधरस्य

दुःश्लिष्टदुर्लक्ष्यपलाशसंधीनि आपाटलाग्राणि हरिन्ति मूले ।
कुशेशयानां शुकशावभांसि प्रादुर्बभूवुस्नवकुड्मलानि । । ८.३१ *(१८२) । ।

उपनयति कपोले लोलकर्णप्रवालक्षणमुकुलनिवेशान्दोलनव्यापृतानां ।
परिमलितहरिद्रान्सम्प्रति द्राविडीनां नवनखपदतिक्तानातपस्स्वेदबिन्दून् । । ८.३२ *(१८३) । ।
योगेश्वरस्य

सद्यस्तप्तस्भ्रमति रजनीं वासरस्खण्डयित्वा
क्षीणक्षीणा तदनु भजते सा अपि सम्यक्प्रसादं ।
एकस्लोके कथयति नरस्य इष्टजाते निसर्गं
नार्यास्पुंसि स्थितिं अनुगुणां शंसति स्पष्टं अन्या । । ८.३३ *(१८४) । ।

इदानीं प्लक्षाणां जठरदलविश्लेषचतुरस्
स्थितीनां आबन्धस्स्फुटति शुकचञ्चूपुटनिभः ।
ततस्स्त्रीणां हन्त क्षमं अधरकान्तिं कलयितुं
समन्तात्निर्याति स्फुटसुभगरागं किसलयं । । ८.३४ *(१८५) । ।

उद्गच्छति अलिझंकृतिस्स्मरधनुस्ज्यामञ्जुगुञ्जारवैस्
निर्यातास्विषलिप्तभल्लिविषमास्कङ्केल्लिफुल्लच्छटाः ।
रे सम्प्रति अपवित्रं अत्र पथिकास्सारम्भं उज्जृम्भते
चूतस्दूतसिव अन्तकस्य कलिकाजालस्फुरत्पल्लवः । । ८.३५ *(१८६) । ।

मिथःक्रीडालोलभ्रमरभरभङ्गाङ्कुररसप्रसेकप्रोन्मीलत्परिमलसमालब्धपवनः ।
इतसस्ति एष श्रीमानविरलं इदानीं मुकुलितस्
प्रयच्छनुन्मादानहह सहकारद्रुमयुवा । । ८.३६ *(१८७) । ।

अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकारे ।
अङ्कुरितस्पल्लवितस्कोरकितस्विकसितस्च हृदि मदनः । । ८.३७ *(१८८) । ।

उत्फुल्ला नवमालिका मदयति घ्राणेन्द्रियाह्लादिनी
जातं धूसरं एव किंशुकतरोसाश्यामलं जालकं ।
आचिन्वन्ति कदम्बकानि मधुनस्पाण्डूनि मत्तालयस्
स्त्रीणां पीनघनस्तनेषु कणवान्स्वेदस्करोति आस्पदं । । ८.३८ *(१८९) । ।
भवभूतेस्

सपदि सखीभिस्निभृतं विरहवतीस्त्रातुं अत्र भज्यन्ते ।
सहकारमञ्जरीणां शिखोद्गमग्रन्थयस्प्रथमे । । ८.३९ *(१९०) । ।
राजशेखरस्य

\Cओलो इति वसन्तव्रज्या

% ग्रीष्मव्रज्या । । ९

विश्लेषस्जनितस्प्रियैसपि जनैसुज्जृम्भितं नालिकैस्
मित्रेण अपि खरायितं रतुणया दीर्घायितं तृष्णया ।
गुर्वी वल्लभता जडैसधिगता दोषाकरस्सेव्यते
हा कालस्किं अयं कलिस्न हि न हि प्राप्तस्स घर्मागमः । । ९.१ *(१९१) । ।

तदात्वस्नातानां मलयरजसा आर्द्रार्द्रवपुषां
कचान्बिभ्राणानां दरविकचमल्लीमुकुलिनः ।
निदाघार्कप्लोषग्लपितमहिमानं मृगदृशां
परिष्वङ्गसनङ्गं पुनरपि शनैसङ्कुरयति । । ९.२ *(१९२) । ।
मङ्गलार्जुनस्य

प्रवृद्धतापस्दिवससतिमात्रं अत्यर्थं एव क्षणदा च तन्वी ।
उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयौ इव स्तः । । ९.३ *(१९३) । ।
बटोस्

सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि
क्षामक्ष्मारुहि मन्दं उन्मधुलिहि स्वच्छन्दकुन्दद्रुहि ।
शुष्यच्छ्रोतसि तप्तभूमिरजसि ज्वालायमानाम्भसि
ज्येष्ठे मासि खरार्कतेजसि कथं पान्थ व्रजन्जीवसि । । ९.४ *(१९४) । ।
बाणस्य

गुरुस्गर्भारम्भस्क्लमयति कलत्रं बलिभुजस्
समग्रोष्मा चूतं पचति पिचुमर्दं च दिवसः ।
इदानीं नीहारस्तिमितपवनप्रीतिजनितां
निशाशेषस्निद्रां नुदति पटधूम्याटमुखरः । । ९.५ *(१९५) । ।
राजशेखरस्य

सान्द्रक्षीणप्रततविततच्छिन्नभुग्नोन्नताभिस्
प्रायस्कश्मीरजरुचिजुषस्दाववह्नेस्शिखाभिः ।
वायुस्संचारिणसिव लिखति आनने दिग्वधूनां
धूमोद्गारैसगुरुपवनैस्सान्तरान्पत्रभङ्गान् । । ९.६ *(१९६) । ।

हिन्दोलामधुरोपलालनरसप्रीतप्रपापालिकागीतावर्जितमुग्धवातहरिणश्रेणीपरीतान्तिकाः ।
औत्सुक्यं जनयन्ति पान्थपरिषद्घर्माम्बुबिन्दूत्करव्याक्षेपक्षममन्दमन्दमरुतस्मार्गस्थलीपादपाः । । ९.७ *(१९७) । ।

चञ्चच्चञ्चुगुणोदरैस्शिथिलितप्रायांसं उत्पक्ष्मलन्यञ्चत्पक्षपुटावकाशविरमत्पार्श्वोष्मभिस्नीयते ।
जङ्घाकुञ्चनलब्धनीडनिबिडावष्टम्भकष्टोज्झितक्षेपीयःपवनाभिघातरभसोत्क्षेपैसहस्पक्षिभिः । । ९.८ *(१९८) । ।

धास्यति अद्य सितातपत्रसुभगं सा राजहंसी शिशोस्
स्मेराम्भोरुहवासिनसपि शिरसि स्नेहेन पक्षद्वयं ।
तृष्णार्तस्शुकशावकसपि सुतनोस्पीनस्तनासङ्गिनीं
मुक्ताहारलतां तदङ्कवसतिस्तोयाशया पास्यति । । ९.९ *(१९९) । ।

भुवां घर्मारम्भे पवनचलितं तापहतये
पटच्छत्राकारं वहति गगनं धूलिपटलं ।
अमी मन्दाराणां दवदहनसंदेहितधियस्
न ढौकन्ते पातुं झटिति मकरन्दं मधुलिहः । । ९.१० *(२००) । ।
भवभूतेस्

अपां मूले लीनं क्षणपरिचितं चन्दनरसे
मृणालीहारादौ कृतलघुपदं चन्द्रमसि च ।
मुहूर्तं विश्रान्तं सरसकदलीकाननतले
प्रियाकण्ठाश्लेषे निवसति परं शैत्यं अधुना । । ९.११ *(२०१) । ।

प्रान्तारक्तविलोचनाञ्चलदरीव्यग्राल्पमक्षीभयप्रोद्भूतोभयशृङ्गकोटिविगलच्छैवालवल्लीसखैः ।
पाथोबिन्दुभिसक्षिसन्धिषु शनैस्संसिच्यमानस्सुखं
मग्नस्वारिणि दूरनिःसहतया निद्रायते सैरिभः । । ९.१२ *(२०२) । ।

तापं स्तम्बेरमस्य प्रकटयति करस्शीकरैस्कुक्षुं उक्षन्
पङ्काङ्कं पल्वलानां वहति तटवनं माहिषैस्कायकाषैः ।
उत्ताम्यत्तालवस्च प्रतपति तरणावांशवीं तापतन्द्रीं
अद्रिद्रोणीकुटीरे कुहरिणि हरिणारातयस्यापयत्नि । । ९.१३ *(२०३) । ।

जातास्पान्थनखंपचास्प्रचयिनस्गन्त्रीपथे पांशवस्
कासारोदरशेषं अम्बु महिषस्मथ्नाति ताम्यत्तिमि ।
दृष्टिस्धावति धातकीवनं असृक्तर्षेण तारक्षवी
कण्ठान्बिभ्रति विष्किरास्शरशमीनीडेषु नाडिंधमान् । । ९.१४ *(२०४) । ।
बाणस्य एतौ

सुभगसलिलावगाहास्पाटलिसंसर्गसुरभिवनवाताः ।
प्रच्छायसुलभनिद्रास्दिवसास्परिणामरमणीयाः । । ९.१५ *(२०५) । ।
कालिदासस्य

अग्रे तप्तजलास्नितान्तशिशिरास्मूले मुहुस्बाहुभिस्
व्यामथ्य उपरतप्रपेषु पथिकैस्मार्गेषु मध्यंदिने ।
आधारास्प्लुतबालशैवलदलच्छेदावकीर्णोर्मयस्
पीयन्ते हलमुक्तमग्नमहिषप्रक्षोभपर्याविलाः । । ९.१६ *(२०६) । ।
योगेश्वरस्य

मृद्भूयिष्ठतया गुरून्परिहरनारण्यकान्ग्ॐअयान्
वल्मीकानुपगूहति प्रशिथिलं ज्वालाभिरुद्बल्वजान् ।
वह्निस्नीडिकिलिञ्जसंचयसमुत्सिक्तस्चरन्कानने
प्रस्निग्धानिह विष्किराण्डकललानाज्याशया लुम्पति । । ९.१७ *(२०७) । ।
तस्य एव

दूरीभूतशरारि विक्लवबकं संक्रान्तकारण्डवं
क्लाम्यत्कङ्कं अचक्रवाकं अमिलन्मद्गु प्रयातप्लवं ।
क्लिष्टक्रौञ्चं अधार्तराष्ट्रं अपतत्कोयष्टि निष्टीटिभं
सीदत्सारसमप्रसक्तकुररं कालेन जातं सरः । । ९.१८ *(२०८) । ।
तस्य एव

तोयोत्तीर्णास्श्रयति कबरीस्शेखरस्सप्तलानां
शैत्यं सिञ्चति उपरि कुचयोस्पाटलाकण्ठदाम ।
कान्तं कर्णौ अभिनिविशते क्ॐअलाग्रं शिरीषं
स्त्रीणां अङ्गे विभजति तपस्तत्र तत्र आत्मचिह्नं । । ९.१९ *(२०९) । ।
मधुशीलस्य

शुकपत्रहरितक्ॐअलकुसुमशटानां शिरीषयष्टीनां ।
तलं आश्रयति दिनातपभयेन परिपिण्डितं शैत्यं । । ९.२० *(२१०) । ।
वागुरस्य

हरन्ति हृदयानि यच्छ्रवणशीतलास्वेणवस्
यतर्घति करम्बिता शिशिरवारिणा वारुणी ।
भवन्ति च हिमोपमास्स्तनभुवस्यतेणीदृशां
शुचेसुपरि संस्थितस्रतिपतेस्प्रसादस्गुरुः । । ९.२१ *(२११) । ।

जलार्द्रास्संव्यानं बिसकिसलयैस्केलिवलयास्
शिरीषैसुत्तंसस्विचकिलमयी हाररचना ।
शुचौ एणाक्षीणां मलयजरसार्द्रास्च तनवस्
विना तन्त्रं मन्त्रं रतिरमणमृत्युंजयविधिः । । ९.२२ *(२१२) । ।

रजनिविरमयामेषु आदिशन्ती रतेच्छां
किं अपि कठिनयन्ती नारिकेलीफलाम्भः ।
अपि परिणमयित्री राजरम्भाफलानां
दिनपरिणतिरम्या वर्तते ग्रीष्मलक्ष्मीः । । ९.२३ *(२१३) । ।
एते राजशेखरस्य

अम्भोधेस्जलयन्त्रमन्दिरपरस्पन्दे अपि निद्राणयोस्
श्रीनारायणयोस्घनं विघटयति ऊष्मा समालिङ्गनं ।
किं च उत्तप्तवियत्कलापफलके कङ्कालशेषश्रियं
चन्द्रं मर्मरयन्ति पर्पटं इव क्रूरास्रवेसंशवः । । ९.२४ *(२१४) । ।
नारायणलच्छेस्

\Cओलो इति ग्रीष्मव्रज्या

% ततस्प्रावृड्व्रज्या
वानीरप्रसवैस्निकुञ्जसरितां आसक्तवासं पयस्
पर्यन्तेषु च यूथिकासुमनसां उज्जृम्भितं जालकैः ।
उन्मीलत्कुटजप्रहासिषु गिरेसालम्ब्य सानूनितस्
प्राग्भारेषु शिखण्डिताण्डवविधौ मेघैस्वितानाय्यते । । १०.१ *(२१५) । ।

फलभरपरिणामश्यामजम्बूनिकुञ्जस्खलिततनुतरङ्गां उत्तरेण श्रवन्तीं ।
उपरिविघटमानप्रौढतापिञ्जनीलस्श्रयति शिखरं अद्रेस्नूतनस्तोयवाहः । । १०.२ *(२१६) । ।

जृम्भाजर्जरडिम्बडम्बरघनश्रीमत्कदम्बद्रुमास्
शैलाभोगभुवस्भवन्ति ककुभस्कादम्बिनीश्यामलाः ।
उद्यत्कुन्दलतान्तकेतकभृतस्कच्छास्सरिच्छ्रोतसां
आविर्गन्धशिलीन्ध्रलोध्रकुसुमस्मेरा वनानां गतिः । । १०.३ *(२१७) । ।

उत्फुल्लार्जुनसर्ववासितवहत्पौरस्त्यझंझामरुत्प्रेङ्खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः ।
धारासिक्तवसुन्धरासुरभयस्प्राप्तास्ते एते अधुना घर्माम्भोविगमागमव्यतिकरश्रीवाहिनस्वासराः । । १०.४ *(२१८) । ।
भवभूतेसमी

एणी याति विलोक्य बालशलभान्शष्पाङ्कुरादित्सया
छत्रीकुड्मलकानि रक्षति चिरातण्डभ्रमात्कुक्कुटी ।
धूत्वा धावति कृष्णकीटपटलश्रेणीं शिखण्डी शिरस्
दूरातेव वनान्तरे विषधरग्रासाभिलाषातुरः । । १०.५ *(२१९) । ।

आसारान्तमृदुप्रवृत्तमरुतस्मेघोपलिप्ताम्बरास्
विद्युत्पातमुहूर्तदृष्टककुभस्सुप्तेन्दुताराग्रहाः ।
धाराक्लिन्नकदम्बसम्भृतसुरामोदोद्वहास्प्रोषितैस्
निःसम्पातविसारिदर्दुररवास्नीतास्कथं रात्रयः । । १०.६ *(२२०) । ।
योगेश्वरस्य

दात्यूहध्वनिभाञ्जि वेतसशिखासुप्तोरगाणि ध्वनत्कादम्बानि कुरङ्गयूथकलितस्तूपानि उदम्भांसि च ।
तीराणि अद्य पिपीलिकासमुदयावर्जज्जटालोलपव्याप्तानि उन्मदकुक्कुभानि सरितां कुर्वन्ति लोलं मनः । । १०.७ *(२२१) । ।

कान्तां क्व अपि विलम्बिनीं कलरुतैसाहूय भूयस्ततस्
दिग्भागानवलोक्य रङ्गवसुधां उत्सृज्य पद्भ्यां ततः ।
एष स्फारमृदङ्गनादमधुरैसम्भ्ॐउचां आरवैस्
बर्हश्रेणिकृतातपत्ररचनशृष्टस्शिखी नृत्यति । । १०.८ *(२२२) । ।

पीताम्भःस्तिमितास्सृजन्ति सलिलानि आबद्धधारं घनास्
तद्धाराध्वनिमीलितानि नयनानि अभ्येति निद्रागमः ।
निद्रामुद्रितलोचने प्रतिगृहं मूकायमाने जने
निर्द्वन्द्वोच्चरदुच्चदर्दुररवैस्कोलाहलिन्यस्निशाः । । १०.९ *(२२३) । ।

धारानिपातरवबोधितपञ्जरस्थदात्यूहडम्बरकरम्बितकण्ठकूजाः ।
अट्टेषु काण्डपटवारितशीकरेषु धन्यास्पिबन्ति मुखतामरसं वधूनां । । १०.१० *(२२४) । ।

शैलश्रेणिसपेतदावदहना दग्धप्ररूढं वनं
जीमूताङ्कुरदन्तुरास्दश दिशस्भूरेणुमुक्तं नभः ।
किं च अन्यत्कलिकोर्मिमेदुरमुखी जाता कदम्बच्छविस्
छिद्यन्ते कियता क्षणेन शिखिनां मौनव्रतग्रन्थयः । । १०.११ *(२२५) । ।

केदारे नववारिपूर्णजठरे किंचित्क्वणद्दर्दुरे
शम्बूकाण्डकपिण्डपाण्डुरततप्रान्तस्थलीवीरणे ।
डिम्भास्दण्डकपाणयस्प्रतिदिशं पङ्कच्छटाचर्चितास्
चुभ्रूस्चुभ्रुसिति भ्रमन्ति रभसातुद्यायिमत्स्योत्सुकाः । । १०.१२ *(२२६) । ।

समन्ततस्विस्फुरदिन्द्रनीलमणिप्रभाविच्छुरितान्तरालः ।
मर्त्यावतीर्णस्य बिडोजससयं नीलांशुकच्छत्रं इव अम्बुवाहः । । १०.१३ *(२२७) । ।

खद्योतच्छुरितान्धकारपटलास्स्पष्टस्फुरद्विद्युतस्
स्निग्धध्वानविभावितोरुजलदोन्नाहास्रटत्कम्बवः ।
एतास्केतकभेदवासितपुरोवातास्पतद्वारयस्
न प्रत्येमि जनस्य यत्विरहिणस्यास्यन्ति सोढुं निशाः । । १०.१४ *(२२८) । ।

एतस्मिन्मदजर्जरैसुपचिते कम्बूरवाडम्बरैस्
स्तैमित्यं मनसस्दिशति अनिभृतं धारारवे मूर्छति ।
उत्सङ्गे ककुभस्निधाय रसितैसम्भ्ॐउचां घोरयन्
मन्ये मुद्रितचन्द्रसूर्यनयनं व्य्ॐअ अपि निद्रायते । । १०.१५ *(२२९) । ।

गम्भीराम्भोधराणां अविरलनिपतद्वारिधारानिनादान्
ईषन्निद्रालसाक्षास्दृढगृहपटलारूढकुष्माण्डबन्ध्याः ।
दोर्भ्यां आलिङ्ग्यमानास्जलधरसमये पत्रषण्डे निशायां
धन्यास्शृण्वन्ति सुप्तास्स्तनयुगभरितोरःस्थलास्कामिनीनां । । १०.१६ *(२३०) । ।

अपगतरजोविकारा घनपटलाक्रान्ततारकालोका ।
लम्बपयोधरभारा प्रावृतियं वृद्धवनिता इव । । १०.१७ *(२३१) । ।

अम्भोधेस्वडवामुखानलझलाज्वालोपगूढान्तरास्
व्यामोहातपिबनपस्स्फुटं अमी तर्षेण पर्याविलाः ।
उद्देशस्फुरदिन्द्रचापवलयज्वालापदेशातहो
दह्यन्ते कथं अन्यथा अर्धमलिनाङ्गारद्युतस्तोयदाः । । १०.१८ *(२३२) । ।

कृत्वा पिच्छिलतां पथस्स्थगयता निर्भर्त्सनं पादयोस्
सान्द्रैस्वारिकणैस्कपोलफलके विच्छित्तिं आछिन्दता ।
मेघेन उपकृतं यताशु विहिता तस्य अगसस्निष्कृतिस्
स्वैरिण्यास्प्रियवेश्मवर्त्म दिशता विद्युद्विलासैस्मुहुः । । १०.१९ *(२३३) । ।

आसारोपरमे प्रगाढतिमिरास्किं ईरयन्त्यस्निशास्
पान्थस्त्रीमनसां स्मरानलकणासन्तानशङ्कास्पृशः ।
पिष्टानां प्रसभं घनाघनघटासंघट्टतस्विद्युतां
चूर्णाभास्परितस्पतन्ति तरलास्खद्योतकश्रेणयः । । १०.२० *(२३४) । ।

हस्तप्राप्यं इव अम्बरं विदधतस्खर्वासिव आशाततीस्
गर्जाभिस्क्षणजर्जरीकृतघनानुत्तालधारारवाः ।
क्व अमग्नं स्थलं अस्ति नाम ततिभी इव उद्दामसौदामिनीनेत्रोन्मेषविलोकिताखिलभुवस्वर्षन्ति नक्तं घनाः । । १०.२१ *(२३५) । ।
% ण्भिन्ब्दिविदे घन-अन्-उत्ताल; च्फ़्.\ भ्रोwने २००१, २१.

उत्पुच्छानतधूतपक्षततयस्झात्कारिणस्विभ्रमैस्
उद्वाच्यास्ततचञ्चवस्लयवशातुत्क्षिप्तपादास्मुहुः ।
पश्यन्तस्निजकण्ठकाण्डमलिनां कादम्बिनीं उन्नतग्रीवाभ्यर्णमिलत्कलापविटपास्नृत्यन्ति केकाभृतः । । १०.२२ *(२३६) । ।

इदानीं वंशीनां शबरमिथुनोच्छृङ्खलरहःक्रियासख्येन अलं गिरिवनसरिद्ग्रामसुहृदां ।
स्फुरल्ल्ॐअश्यामच्छगलशिशिकर्णप्रतिसमच्छदाग्राभिस्त्वग्भिस्वलयितकरीरास्तलभुवः । । १०.२३ *(२३७) । ।

पार्श्वाभ्यां शिरसा निमीलितदृशस्कामं निमज्य क्रमात्
अंसौ पृष्ठं उरस्सपक्षतितलं गाढं स्पृशन्तस्मुहुः ।
एते कुञ्चितजानवस्नवजले निर्वान्ति घर्माहतास्
भूयस्पक्षपुटाभिपातरभसोत्सर्पत्कणास्पत्रिणः । । १०.२४ *(२३८) । ।

मज्जानं अपि विलिम्पति न अकृतपुण्यस्य वर्षति पयोदे ।
निर्गमकेलिसमुत्सुकशिशिवारणगाढपरिरम्भः । । १०.२५ *(२३९) । ।

आक्रन्दास्स्तनितैस्विलोचनजलानि अश्रान्तधाराम्बुभिस्
तद्विच्छेदभुवस्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः ।
अन्तर्मे दयितामुखं तव शशी वृत्तिस्समा एव आवयोस्
तत्किं मां अनिशं सखे जलधर त्वं दग्धुं एव उद्यतः । । १०.२६ *(२४०) । ।

भुवस्किं एतास्दिवं उत्पतन्ति दिवसथवा भूतलं आविशन्ति ।
चलास्स्थिरास्वा इति वितर्कयन्त्यस्धारास्कराग्रैसबलास्स्पृश्नति । । १०.२७ *(२४१) । ।

छत्रावलम्बि विमलोरुपयःप्रवाहधाराभरस्फटिकपञ्जरसंयताङ्गः ।
पान्थस्स्वशासनविलङ्घनजातकोपकामाज्ञया प्रियतमां इव नीयते स्म । । १०.२८ *(२४२) । ।

अद्य अम्भस्परितस्पतिष्यति भुवस्तापसद्य निर्वास्यति
क्षेत्रेषु अद्य यतिष्यते जनपदस्सस्येषु पर्युत्सुकः ।
नर्तिष्यन्ति तव उदये अद्य जलद व्यालोलपुच्छच्छदच्छत्रच्छादितमौलयस्दिशि दिशि क्रीडालसास्केकिनः । । १०.२९ *(२४३) । ।

गायति हि नीलकण्ठस्नृत्यति गौरी तडित्तरलतारा ।
आस्फालयति मृदङ्गं तदनु घनसयं महाकालः । । १०.३० *(२४४) । ।

अलकेषु चूर्णभासस्स्वेदलवाभान्कपोलफलकेषु ।
नवघनकौतुकिनीनां वारिकणान्पश्यति कृतार्थः । । १०.३१ *(२४५) । ।

काले वारिधराणां अपतितया न एव शक्यते स्थातुं ।
उत्कण्ठिता असि तरले न हि न हि सखि पिच्छिलस्पन्थाः । । १०.३२ *(२४६) । ।

असितभुजगशिशुवेष्टितं अभिनवं आभाति केतकीकुसुमं ।
आयसवलयाकंकृतविषाणं इव दन्तिनस्पतितं । । १०.३३ *(२४७) । ।

स्तम्बेषु केतकीनां यथोत्तरं वामनैस्दलैसद्य ।
विदलन्ति मेषतर्णकपुच्छच्छविकेशरास्सूच्यः । । १०.३४ *(२४८) । ।

धूलीभिस्केतकीनां परिमलनसमुद्धूलिताङ्गस्समन्तात्
अन्तोद्वेल्लद्बलाकावलिकुणपशिरोनद्धनीलाभ्रकेशः ।
प्रेङ्खद्विद्युत्पताकावलिरुचिरधनुःखण्डखट्वाङ्गधारी
सम्प्राप्तस्प्रोषितस्त्रीप्रतिभयजनकस्कालकापालिकसयं । । १०.३५ *(२४९) । ।

मेघश्यामदिशि प्रवृत्तधनुषि क्रीडत्तडित्तेजसि
च्छन्ना अहर्निशि गर्जितप्रमनसि प्रम्लानलीलारुषि ।
पूर्णश्रोतसि शान्तचातकतृषि व्यामुग्धचन्द्रत्विषि
प्राणान्पान्थ कथं दधासि निवसनेतादृशि प्रावृषि । । १०.३६ *(२५०) । ।

क्षपां क्षामीकृत्य प्रसभं अपहृत्य अम्बु सरितां
प्रताप्य उर्वीं सर्वां वनगहनं उच्छाद्य सकलं ।
क्व सम्प्रति उष्णांशुस्गतसिति समन्वेषणपरास्
तडिद्दीपालोकैस्दिशि दिशि चरन्ति इव जलदाः । । १०.३७ *(२५१) । ।

विद्युद्दीधितिभेदभीषणतमःस्त्ॐआन्तरास्संततश्यामाम्भोधररोधसंकटवियद्विप्रोषितज्योतिषः ।
खद्योतानुमितोपकण्ठतरवस्पुष्णन्ति गम्भीरतां
आसारोदकमत्तकीटपटलीक्वाणोत्तरास्रात्रयः । । १०.३८ *(२५२) । ।
अभिनन्दस्य

हर्षोल्लासितचारुचन्द्रकबृहद्बर्हैस्वनानां अमी
जातास्पुष्पितबालशाखिनसिव आभोगास्भुजङ्गाशिभिः ।
स्पृष्टास्कोटरनिर्गतार्धतनुभिस्पातुं पयोदानिलं
निर्यद्वंशकरीरकोटयसिव क्षोणीभृतस्भोगिभिः । । १०.३९ *(२५३) । ।
शतानन्दस्य

एतास्पङ्क्तिलकूलरूढनकदस्तम्बक्वणत्कम्बवस्
क्रीडत्कर्कटचक्रवालविदलज्जम्बालतोयाविलाः ।
हृल्लेखं जनयन्ति अनूपसरितां उत्तुण्डगण्डूपदोत्कीर्णक्लिन्नमृदस्नदस्थपुटितप्रान्तास्तटीभूमयः । । १०.४० *(२५४) । ।
योगेश्वरस्य

नवे धारासारे प्रमदचटुलायास्स्थलजुषस्
वराटीशुभ्रायास्शफरसरणेसेभिसुपरि ।
कुलीरैस्भ्राम्यद्भिस्गणयितुं इव व्यापृतकरास्
मनस्क्रीणन्ति इव प्रकटविभवास्पल्वलभुवः । । १०.४१ *(२५५) । ।
अभिषेकस्य

विन्ध्याद्रिमहालिङ्गं स्नपयति पर्यन्यधार्मिकस्शुचिभिः ।
जलदेन्द्रनीलगड्डूशतोज्झितैस्सम्प्रति पयोभिः । । १०.४२ *(२५६) । ।

पिबति व्य्ॐअकटाहे संसक्तचलत्तडिल्लतारसनः ।
मेघमहामार्जारस्सम्प्रति चन्द्रातपक्षीरं । । १०.४३ *(२५७) । ।
योगेश्वरस्य एतौ

अर्धोद्गतेन कदली मृदुताम्रतलेन गर्भकोषेण ।
पिबति निदाघज्वरिता घनधारां करपुटेन एव । । १०.४४ *(२५८) । ।
तस्य एव

आरोहवल्लीभिसिव अम्बुधाराराजीभिसाभूमिविलम्बिनीभिः ।
संलक्ष्यते व्य्ॐअ वटद्रुमाभं अम्भोधरश्यामदलप्रकाशं । । १०.४५ *(२५९) । ।
दक्षस्य

नीपैस्काञ्चीकृतविरचनैस्पिञ्जरं श्रोणिबिम्बं
मिश्रावंसौ श्रवसि वसता कन्दलीकुड्मलेन ।
पाण्डिच्छायस्स्तनपरिसरस्यूथिकाकण्ठसूत्रैस्
इति आकल्पस्प्रकृतिललितस्वल्लभस्सुन्दरीणां । । १०.४६ *(२६०) । ।

लूने कालाञ्जनपरिचये शीकरैस्कामं अक्ष्णोस्
एकीभूते कुचकलशयोस्वाससि श्यामसूक्ष्मे ।
दृष्टे स्वाभाविकतनुगुणे दुर्दिनस्वैरिणीनां
धन्यस्वेषान्तरविरचनं प्रत्युदास्ते कृतार्थः । । १०.४७ *(२६१) । ।

असौ न अस्ति इव इन्दुस्क्वचितपि रविस्प्रोषितसिव
ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितं इव ।
अहर्वा रात्रिस्वा द्वयं अपि विलुप्तप्रविचयं
घनैस्बद्धव्यूहैस्किं इदं अतिघोरं व्यवसितं । । १०.४८ *(२६२) । ।

तावत्वाचस्प्रयुक्तास्मनसि विनिहिता जीविताशा अपि तावत्
विक्षिप्तौ तावतङ्घ्री पथि पथिकजनैस्लम्भिता तावताशा ।
फुल्लद्धाराकदम्बस्तबकवलयितास्यावतेते न दृष्टास्
निर्मुक्तव्यालनीलद्युतिनवजलदव्याकुलास्विध्यपादाः । । १०.४९ *(२६३) । ।

कामं कूले नदीनां अनुगिरि महिषीयूथनीडोपकण्ठे
गाहन्ते शष्पराजीसभिनवशलभग्रासलोकास्बलाकाः ।
अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथंचित्
कापोतं कोद्रवाणां कवलयति कणान्क्षेत्रकोणैकदेशे । । १०.५० *(२६४) । ।
योगेश्वरस्य एतौ

अमुष्मिन्संनद्धे जलमुचि समभ्यस्य कतिचित्
ककारान्पर्यन्तद्विगुणमतरेफप्रसविनः ।
स माध्यन्दात्यूहस्चलविपुलकण्ठस्प्रसरति
क्रमोदञ्चत्तारस्क्रमवशनमन्मन्दमधुरः । । १०.५१ *(२६५) । ।

\Cओलो इति प्रावृड्व्रज्या । । १०

ततस्शरद्व्रज्या । । ११

ऐन्द्रं धनुस्पाण्डुपयोधरेण शरत्दधाना आर्द्रनखक्षताभं ।
प्रसादयन्ती सकलङ्कं इन्दुं तापं रवेसभ्यधिकं चकार । । ११.१ *(२६६) । ।

यदि अपि अहं शशिमुखी विमलाम्बरश्रीस्
बन्धूकपुष्परुचिराधरपल्लवा अपि ।
धिक्मां तथा अपि गलितोरुपयोधरत्वातिति उच्चकैस्शरतियं वहति इव तापं । । ११.२ *(२६७) । ।

ते हंसातिथिवत्सलास्जलरुहां कालेन पीतायुषां
संजीवौषधयस्जरास्जलमुचां एते शरद्वासराः ।
येषु अभ्यागतखञ्जरीटशबलास्तोयापसारक्रमस्तोकस्तोकतरङ्गितान्तपुलिनास्कर्षन्ति नद्यस्मनः । । ११.३ *(२६८) । ।

धूम्रैस्पक्षपुटैस्पतद्भिसभितस्पाण्डूदरैस्खञ्जनैस्
आयान्तीं शरदं किरन्ति रभसात्लाजैसिव आशाङ्गनाः ।
मङ्गल्यं च कलङ्कपल्लवसखं स्मेरानना शर्बरी
ज्योत्स्नातर्पणगौरं इन्दुकलशं व्य्ॐआङ्गणे न्यस्यति । । ११.४ *(२६९) । ।

दधति धवलाम्भोदच्छायां सितच्छदपङ्क्तयस्
दिवि पयसि च श्वेताम्भोजभ्रमं प्रतिमाशतैः ।
विदधति न चेतुत्कण्ठार्द्रं शरत्मणिनूपुरध्वनितमधुरोत्तालस्निग्धैस्मनस्क्वणितोर्मिभिः । । ११.५ *(२७०) । ।

घनैस्शेफालीनां हृदयनिबिडाश्लिष्टवसुधैस्
प्रसूनैसुन्नालैस्पुलकिततरोद्यानतरवः ।
निशान्तास्प्रीणन्ति प्रमदकुररोद्गीतरभसस्
नभस्वद्व्याधूतस्फुटकुमुदगन्धप्लुतदिशः । । ११.६ *(२७१) । ।

रजःपातज्ञानां कुमुदसुमन्ॐअण्डलभुवि
स्मरस्य उच्चैस्मन्त्रं किं अपि जपतां हुंकृतिं इयं ।
स्थिरे यूनां मानग्रहपरिभवे मूर्छति घनस्
द्विरेफाचार्याणां मधुमदपटीयान्कलकलः । । ११.७ *(२७२) । ।

अधस्पश्यन्पार्श्वद्वयवलितसाचीकृतशिरास्
शनैस्पक्षस्थैर्यात्दिवि मसृणचक्राकृतिगतिः ।
चिरात्चिल्लस्तिर्यक्त्वरिततरं आहारनिपुणस्
निपत्य एव अकस्मात्चलचरणमूर्धं प्रपतति । । ११.८ *(२७३) । ।

दूरोत्पुच्छस्सलयचरणस्लम्बलोलत्पतत्रस्
कण्ठेन उच्चैस्मदकलरुतस्तोकवाचालचञ्चुः ।
हर्षाश्रूर्मिस्तिमितनयनन्यस्तसोत्कण्ठदृष्टेस्
कंचित्कालं नटति निकटे खञ्जरीटस्प्रियायाः । । ११.९ *(२७४) । ।
मनोविनोदस्य अमी

तोयान्तर्लीनमीनप्रचयविचयनव्यापृतत्रोटिकोटिप्राग्भागप्रह्वकङ्कावलिधवलरुचस्पर्यटत्खञ्जरीटाः ।
कूजत्कादम्बराजीपिहितपरिसरास्शारदीनां नदीनां
तीरान्तास्मञ्जुगुञ्जन्मदकल्कुरबश्रेणयस्प्रीणयन्ति । । ११.१० *(२७५) । ।

तीष्णं रविस्तपति नीचसिव अचिराढ्यस्शृङ्गं रुरुस्त्यजति मित्रं इव अकृतज्ञः ।
तोयं प्रसीदति मुनेसिव धर्मचिन्ता कामी दरिद्रसिव शोणं उपैति पङ्कः । । ११.११ *(२७६) । ।

संतापिनी समदहंसकलाभिलापा प्रालेयधामधवलाम्बरं आदधाना ।
आपाण्डुपीवरपयोधरं उद्वहन्ती काचित्वधूस्विरहिणी इव शरत्विभाति । । ११.१२ *(२७७) । ।

शनैस्शान्ताकूतास्सितकलधरच्छेदपुलिनास्
पुरस्ताताकीर्णास्कलविरुतिभिस्सारसकुलैः ।
चितास्चित्राकारैस्निशि विकचनक्षत्रकुमुदैस्
नभस्तस्स्यन्दन्ते सरितसिव दीर्घास्दश दिशः । । ११.१३ *(२७८) । ।

आपीनप्रविसारितोरुविकटैस्पश्चार्धभागैस्गुरुस्
वेल्लत्पीवरकम्बलालसरसद्गम्भीरघण्टाकुलः ।
ग्रामान्तेषु नवीनसस्यहरितेषु उद्दामचन्द्रातपस्मेरासु क्षणदासु धेनधवलीवर्गस्परिक्रामति । । ११.१४ *(२७९) । ।

पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिसङ्कितं अलक्तकलोहिताभिः ।
गोरोचनाहरितबभ्रु बहिःपलाशं आमोदते कुमुदं अम्भसि पल्वलस्य । । ११.१५ *(२८०) । ।

सान्द्रस्थूलनलोपरोधविषमास्शक्यावतारास्पुरस्
तोयोत्तीर्णनिवृत्तनक्रजठरक्षुण्णस्थलीवालुकाः ।
व्यक्तव्याघ्रपदाङ्कपङ्क्तिनिचितोन्मुद्रार्द्रपङ्कोदरास्
संत्रासं जनयन्ति कुञ्जसरितस्काचाभनीलोदकाः । । ११.१६ *(२८१) । ।

इक्षुत्वक्क्षोदसारास्शकटसरणयस्धीरधूलीपताकास्
पाकस्वीकारनम्रे शिरसि निविशते शूकशालेस्शुकाली ।
केदारेभ्यस्प्रणालैस्प्रविशति शफरीपङ्क्तिसाधारं आरात्
अच्छस्कच्छेषु पङ्कस्सुखयति सरितां आतपातुक्षपालं । । ११.१७ *(२८२) । ।
अभिनन्दस्य

सद्यःस्नातानुलिप्तासिव दधति रुचं पल्लवास्कर्दमाङ्कास्
कच्छान्तास्काशतूलैस्पवनवशगतैस्मेषयूथोपमेयाः ।
नद्यस्प्रत्यग्रतीरोपनतिसरभसैस्खञ्जनैस्साञ्जनाक्षास्
हंसास्कंसारिदेहत्विषि गगनतले शङ्खशोभां वहन्ति । । ११.१८ *(२८३) । ।

हंसानां निनदेषु यैस्कवलितैसासज्यते कूजतां
अन्यस्कसपि कषायकण्ठलिठनाताघर्घरस्निस्वनः ।
ते सम्प्रति अकठोरवारणवधूदन्ताङ्कुरस्पर्धिनस्
निर्यातास्कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः । । ११.१९ *(२८४) । ।
श्रीकमलायुधस्य

वराहानाक्षेप्तुं कलमकवलप्रीत्यभिमुखान्
इदानीं सीमानस्प्रतिविहितमञ्चास्स्वपतिभिः ।
कपोतैस्पोतार्थं कृतनिबिडनीडास्विटपिनस्
शिखाभिस्वल्मीकास्खरनखरखातोदरमृदः । । ११.२० *(२८५) । ।
शतानन्दस्य

लालाकल्पैस्त्रिदशकरिणां दिग्वधूहासभूतैस्
अध्वश्रान्तप्रवहणहरित्फेनशङ्कां दिशद्भिः ।
वातोदस्तैस्शशधरकलाक्ॐअलैसिन्द्रतूलैस्
लीलोत्तंसं रचयितुं अलं कन्यकास्कौतुकिन्यः । । ११.२१ *(२८६) । ।
शुभाङ्गस्य

हारच्छायां वहति कुचयोसन्तराले मृणाली
कर्णोपान्ते नवकुवलयैसच्युतस्कर्णिकार्थः ।
या सीमन्ते मणिभिसरुणैस्सा च्छविस्बन्धुजीवैस्
वेशस्शोभां दिशति परमां आर्तवस्शालिगोप्याः । । ११.२२ *(२८७) । ।
मधुशीलस्य

दूरापायप्रकटविटपास्पर्यटत्खञ्जरीटाक्रान्तप्रान्तास्प्रसभविलसद्राजहंसावतंसाः ।
अद्य आनन्दं ददति विचरच्चक्रवाकोपचञ्चुग्रासत्रासप्रचलशफरस्मेरनीरास्तटिन्यः । । ११.२३ *(२८८) । ।
डिम्बोकस्य

उन्मग्नचञ्चलवनानि वनापगानां आश्यानसैकततरङ्गपरंपराणि ।
निम्नावशिष्टसलिलानि मनशरन्ति रोधांसि हंसपदमुद्रितकर्दमानि । । ११.२४ *(२८९) । ।

व्यालीविमर्दविगलज्जलकोटराणि शाखाविलम्बिमृतशैवलकन्दलानि ।
दूरीभवन्ति सरितां तटकाननानि पूर्वप्रवाहमहिमानं उदाहरन्ति । । ११.२५ *(२९०) । ।
शुभाङ्गस्य

तृणराजपाकसौरभसुगन्धयस्परिणताशवस्दिवसाः ।
आद्यकुलोपनिमन्त्रणसुहितद्विजदुःसहोष्माणः । । ११.२६ *(२९१) । ।
योगेश्वरस्य

आढ्यात्निवापलम्भस्निकेतगामी च पिच्छिलस्पन्थाः ।
द्वयं आकुलयति चेतस्स्कन्धावारद्विजातीनां । । ११.२७ *(२९२) । ।
वागुरस्य

\Cओलो इति शरद्व्रज्या । । ११

ततशेमन्तव्रज्या । । १२

यात्रालग्नं तुहिनमरुतां बान्धवस्कुन्दलक्ष्म्यास्
कालस्ससयं कमलसरसां सम्पदस्कालदूतः ।
निद्राव्याजात्जडिमविधुरास्यत्र गाढे अपि मन्तौ
वामास्कण्ठग्रहं अशिथिलं प्रेयसां आद्रियन्ते । । १२.१ *(२९३) । ।

अग्रे श्यामलबिन्दुबद्धतिलकैस्मध्ये अपि पाकान्वयप्रौढीभूतपटोलपाटलतरैस्मूले मनाग्बभ्रुभिः ।
वृन्ते कर्कशकीरपिच्छहरिभिस्स्थूलैस्फलैस्बन्धुरास्
सम्प्रति उत्सुकयन्ति कस्य न मनस्पूगद्रुमाणां छटाः । । १२.२ *(२९४) । ।

दलानां मूलेषु स्तिमितपतितं केसररजस्
समीरस्न इदानीं हरति हरितालद्युतिहरं ।
कुमुद्वत्यास्कोषे मधु शिशिरमिश्रं मधुलिहस्
लिहन्ति प्रत्यूषे विरसविरसं मन्दरुचयः । । १२.३ *(२९५) । ।

आवाति स्फुटितप्रियङ्गुसुरभिस्नीहारवारिच्छलात्
स्वच्छन्दं कमलाकरेषु विकिरन्प्रच्छन्नवह्निच्छटाः ।
प्रातस्कुन्दसमृद्धिदर्शनरसप्रीतिप्रकर्षोल्लसन्मालाकारवधूकपोलपुलकस्थैर्यक्षमस्मारुतः । । १२.४ *(२९६) । ।

गर्वायन्ते पलालं प्रति पथिकशतैस्पामरास्स्तूयमानास्
गोपान्गोगर्भिणीनां सुखयति बहुलस्रात्रिर्ॐअन्थबाष्पः ।
प्रातस्पृष्ठावगाढप्रथमरविरुचिस्ग्रामसीमोपशल्ये
शेते सिद्धार्थपुष्पच्छन्दनचितहिमक्लिन्नपक्ष्मा महोक्षः । । १२.५ *(२९७) । ।
योगेश्वरस्य

कटुमधुराणि आमोदैस्पर्णैसुत्कीर्णपत्रभङ्गानि ।
दमनकवनानि सम्प्रति काण्डैसेकान्तपाण्डूनि । । १२.६ *(२९८) । ।

लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने ।
परिहरति सुषुप्तं हालिकद्वन्द्वं आरात्स्तनकलशमहोष्माबद्धरेखस्तुषारः । । १२.७ *(२९९) । ।

क्षेत्रोपान्तपलायमानशशकद्वन्द्वं परीक्ष्य अपरान्
आहूय अतिरसेन कर्षकजनानाबद्धकोलाहलाः ।
हस्तारोपितदात्ररज्जुलगुडैस्वृद्धैसवृद्धैस्सह
त्यक्त्वा शालिचिकर्तिषां इतसितस्धान्वन्ति अमी पामराः । । १२.८ *(३००) । ।

कृत्वा पृष्ठतरे पटच्चरं अथ ज्योतिःप्रतङ्काङ्कयोस्
ऊर्वोसन्तरयोस्निषेदुषि करौ कृत्वा कुकूलानले ।
पार्श्वौ कम्पजडौ पिधाय कफणिद्वन्द्वेन र्ॐआञ्चिता
प्रातर्नो न च सायं अद्य जरती गेहोदरं मुञ्चति । । १२.९ *(३०१) । ।
वैश्यस्य
% ण्भीन्गल्ल्स्प्रोपोसेस्तेन्ततिवेल्य्@क्षताङ्का@ फ़ोर्@प्रतङ्का@ इन.

धूमप्रायस्प्रतिमुहुसतिक्षोभनोद्वान्ततेजास्
कारीषाग्निस्सततमृतुना सेव्यतां नीयमानः ।
बाहुक्षेपात्स्तनपरिसरातस्तलीलांशुकाभिस्
घोषस्त्रीभिस्दिवसविरतौ भाति निर्विश्यमानः । । १२.१० *(३०२) । ।

आभोगिनस्किं अपि सम्प्रति वासरान्ते सम्पन्नशालिखलपल्लवितोपशल्याः ।
ग्रामास्तुषारबन्धुरग्ॐअयाग्निधूमावलीवलयमेखलिनशरन्ति । । १२.११ *(३०३) । ।
अभिनन्दस्य

मूले हरिन्ति किंचित्पार्श्वे पीतानि लोहितानि अग्रे ।
मधुरसुरभीणि सम्प्रति अगाढपाकानि बदराणि । । १२.१२ *(३०४) । ।
तस्य एव

भद्रं ते सदृशं यतध्वगशतैस्कीर्तिस्तव उद्गीयते
स्थाने रूपं अनुत्तमं सुकृतिनस्दानेन कर्णस्जितः ।
इति आलोक्य चिरं दृशा कृपणया दूरागतेन स्तुतस्
पान्थेन एकपलालमुष्टिरुचिना गर्वायते हालिकः । । १२.१३ *(३०५) । ।
योगेश्वरस्य

\Cओलो इति हेमन्तव्रज्या । । १२

ततस्शिशिरव्रज्या । । १३

कुन्दस्य अपि न पूजनव्यतिकरे न अपि आत्मनस्मण्डने
व्यापारे अपि तथा प्रहेणकविधेस्न अर्घन्ति बद्धादराः ।
नार्यस्कुन्दचतुर्थिकामहसं आरम्भाभिषेके यथा
हूतानङ्गं उलूलुकाकलरवैस्प्रीणन्ति यूनां मनः । । १३.१ *(३०६) । ।

दुर्लक्ष्या स्यात्दमनकवने धूमधूम्रे पतन्ती
कारीषाग्नेस्पटमयगृहा वामलीलां तनोति ।
प्रादुर्भावं तिरयति रवेसध्वगानां इदानीं
सर्वाङ्गीणं दिशति पलितं ल्ॐअलग्ना हिमानी । । १३.२ *(३०७) । ।

पूषा प्रातर्गगनपथिकस्प्रस्थितस्पूर्वशैलात्
सूचीभेद्यप्रबलमहिकाजालकन्थावृताङ्गः ।
रात्रिं सर्वां हुतवहपरिष्वङ्गभाजसपि मन्ये
जाड्याबद्धान्त्वरयितुं अयं द्राक्न शक्नोति पादान् । । १३.३ *(३०८) । ।

पान्थस्य आरात्क्षणं इव गतेस्मन्दिमानं दिशन्ति
प्रत्यूषेषु प्रतनुसलिलोद्गीर्णबाष्पप्रवाहाः ।
वारां पूर्णासिव सचकितास्वारपारीणदृष्टेस्
दूरोत्तानासपि शिखरिणां निर्झरद्रोणिमार्गाः । । १३.४ *(३०९) । ।

दूरप्रोषितकैसवाकरपरीहासास्स्वकान्ताश्मसु
प्रालेयस्नपितेषु मुक्तसलिलोत्पादस्पृहाकेलयः ।
क्षीयन्ते सुरतान्तरे अपि न दृशां पात्रीकृतां कामिभिस्
सौभाग्यापगमातिव इन्दुमहसां लावण्यशून्यास्श्रियः । । १३.५ *(३१०) । ।

हंसैस्जर्जररूक्षपक्षमलिनैस्नक्तं दिवा अन्तर्बहिस्
तिष्ठद्भिस्परिवार्य बन्धुभिसिव स्निग्धैस्कृतावेक्षणं ।
प्रत्यासीदति वल्लभे जलरुहां क्षामायमाणद्युतौ
बाष्पानुज्झति वारि वारिरुहिणीनाशातिव उपार्जितान् । । १३.६ *(३११) । ।

धन्यानां नवपूगपूरितमुखश्यामाङ्गनालिङ्गनप्राप्तानेकसुखप्रमोदवपुषां रम्यस्तुषारागमः ।
अस्माकं तु विदीर्णदण्डितपटीप्रच्छादितोद्घाटितक्रोडस्वीकृतजानुवेपथुमतां चेतस्परं सीदति । । १३.७ *(३१२) । ।

कम्पन्ते कपयस्भृशं जडकृशं गसजाविकं ग्लायति
श्वा चुल्लीकुहरोदरं क्षणं अपि क्षिप्तसपि न एव उज्झति ।
शीतार्तिव्यसनातुरस्पुनरयं दीनस्जनस्कूर्मवत्
स्वानि अङ्गानि शरीरे एव हि निजे निह्नोतुं आकाङ्क्षति । । १३.८ *(३१३) । ।
लक्ष्मीधरस्य

इदानीं अर्घन्ति प्रथमकलमच्छेदमुदितास्नवाग्रान्नस्थालीपरिमलमुचशालिकगृहाः ।
उदञ्चद्दोर्वल्लीरणितवलयाभिस्युवतिभिस्गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुशलाः । । १३.९ *(३१४) । ।

पाकक्षामतिलास्समुत्सुकयितुं शक्तास्कपोतान्भुवस्
श्यामत्वं फलपीड्यमानकुसुमानापद्यते सर्षपान् ।
वायुस्व्यस्तशणस्तुषारकणवानभ्येति कम्पप्रदस्
पान्थैस्शुष्कविवादबद्धकलहैस्पुण्याग्निसासेव्यते । । १३.१० *(३१५) । ।
योगेश्वरस्य

सिद्धार्थास्फलसूचिबन्धगुरुभिस्लोलन्ति अमी पल्लवैस्
उच्छिन्दन्ति अधसेव बन्धुरतया कोलीफलानि अर्भकाः ।
पाकप्रश्लथपत्रकोषदलनव्यक्ताङ्कुरग्रन्थयस्
निष्ठीवन्ति अपि हस्तयन्त्रकलितास्पुण्ड्रेक्षुयष्ट्यस्रसं । । १३.११ *(३१६) । ।
वाचस्पतेस्

व्यथितवनितावक्त्रौपम्यं बिभर्ति निशापतिस्
गलितविभवस्य आज्ञा इव अद्य द्युतिस्मसृणा रवेः ।
अभिनववधूरोषस्वादुस्करीषतनूनपात्
असरलजनाश्लेषक्रूरस्तुषारसमीरणः । । १३.१२ *(३१७) । ।
अभिनन्दस्य

वारं वारं तुषारानिलतुलितपलालोष्मणां पामराणां
दण्डव्याघट्टनाभिस्क्रमपिहितरुचौ बोध्यमाने कृशानौ ।
उद्धूमैस्बीजकोषोच्चटनपटुरवैस्सर्षपक्षोदकूटैस्
कोणे कोणे खलानां परिसरसकटुस्कीर्यते कसपि गन्धः । । १३.१३ *(३१८) । ।
योगेश्वरस्य

नष्टप्रायास्प्रलयमहिकाजुष्टजीर्णैस्प्रतानैस्
बीजानि एव उन्मदपरभृतालोचनापाटलानि ।
उत्पाकत्वात्विघटितशमीकोषसंदर्शितानि
व्याकुर्वन्ति स्फुटसहचरीवीरुधस्कृष्णलानां । । १३.१४ *(३१९) । ।
सावर्णेस्

शुकस्निग्धैस्पत्रैस्युवतिकरदीर्घैस्किशलयैस्
फलिन्यस्राजन्ते हिमसमयसंवर्धितरुचः ।
मनोज्ञास्मञ्जर्यशरितकपिशैस्पांसुमुकुलैस्
स्फुटन्ति प्रत्यङ्गं पटुपरिमलाहूतमधुपाः । । १३.१५ *(३२०) । ।
शतानन्दस्य

माषीणां मुषितं यवेषु यवसश्यामा छविस्शीर्यते
ग्रामान्तास्च मसूरधूसरभुवस्स्मेरं यमानीवनं ।
पुष्पाढ्यास्शतपुष्पिकास्फलभृतस्सिध्यन्ति सिद्धार्थकास्
स्निग्धा वास्तुकवास्तवस्स्तबकितस्तम्बा च कुस्तुम्बिनी । । १३.१६ *(३२१) । ।
शुभाङ्गस्य

पुरस्पाण्डुप्रायं तदनु कपिलिम्ना कृतपदं
ततस्पाकोत्सेकातरुणगुणसंसर्गितवपुः ।
शनैस्शोषारम्भे स्थपुटनिजविष्कम्भविषमं
वने वीतामोदं बदरं अरसत्वं कलयति । । १३.१७ *(३२२) । ।

\Cओलो इति शिशिरव्रज्या । । १३

% ततस्मदनव्रज्या । । १४

अयं स भुवनत्रयप्रथितसंयमस्शंकरस्
बिभर्ति वपुषा अधुना विरहकातरस्कामिनीं ।
अनेन किल निर्जितास्वयं इति प्रियायास्करं
करेण परिताडयन्जयति जातहासस्स्मरः । । १४.१ *(३२३) । ।
नीलपटहस्य

भ्रूशार्ङ्गाकृष्टमुक्तास्कुवलयमधुपस्त्ॐअलक्ष्मीमुषस्ये
क्षेपीयास्कृष्णसारास्नरहृदयभिदस्तारवक्रूरशल्याः ।
ते दीर्घापाङ्गपुङ्खास्स्मितविषविषमास्पक्ष्मलास्स्त्रीकटाक्षास्
पायासुस्वसतिवीर्यास्त्रिभुवनजयिनस्पञ्चबाणस्य बाणाः । । १४.२ *(३२४) । ।
मनसि कुसुमबाणैसेककालं त्रिलोकीं कुसुमधनुसनङ्गस्ताडयति अस्पृशद्भिः ।
इति विततविचित्राश्चर्यसंकल्पशिल्पस्जयति मनसिजन्मा जन्मिभिस्मानिताज्ञः । । १४.३ *(३२५) । ।

शत्रुस्कारणमान्मनस्(?)अपि भगवान्वामाङ्गनित्याङ्गनस्
स्वर्लोकस्य सुधैकपानचषकस्मित्रं च तारापतिः ।
चुम्बन्तस्जगतां मनस्सुमनसस्मर्मस्पृशस्सायकास्
दारास्प्रीतिरती इति क्व महिमा कामस्य न अलौकिकः । । १४.४ *(३२६) । ।
मनिविनोदस्य अमू

कुलगुरुबलानां केलिदीक्षाप्रदाने परमसुहृतनङ्गस्रोहिणीवल्लभस्य ।
अपि कुसुमपृषत्कैस्देवदेवस्य जेता जयति सुरतलीलानाटिकासूत्रधारः । । १४.५ *(३२७) । ।
राजशेखरस्य

वन्दे देवं अनङ्गं एव रमणीनेत्रोत्पलच्छद्मना
पाशेन आयतशालिना सुनिबिडं संयम्य लोकत्रयं ।
येन असौ अपि भस्मलाञ्छिततनुस्देवस्कपाली बलात्
प्रेमक्रुद्धनगात्मजाङ्घ्रिविनतिक्रीडाव्रते दीक्षितः । । १४.६ *(३२८) । ।
ललितोकस्य

स जयति संकल्पभवस्रतिमुखशतपत्रचुम्बनभ्रमरः ।
यस्य अनुरक्तललनानयनान्तविलोकितं वसतिः । । १४.७ *(३२९) । ।
दामोदरगुप्तस्य

अहो धनुषि नैपुण्यं मन्मथस्य महात्मनः ।
शरीरं अक्षतं कृत्वा भिनत्ति अन्तर्गतं मनः । । १४.८ *(३३०) । ।

धनुस्माला मौर्वी क्वणदलिकुलं लक्ष्यं अबला
मनस्भेद्यं शब्दप्रभृतयसिमे पञ्च विशिखाः ।
इयान्जेतुं यस्य त्रिभुवनं अदेहस्य विभवस्
स वस्कामस्कामान्दिशतु दयितापाङ्गवसतिः । । १४.९ *(३३१) । ।

जयति स मदखेलोच्छृङ्खलप्रेमरामाललितसुरतलीलादैवतं पुष्पचापः ।
त्रिभुवनजयसिद्ध्यै यस्य शृङ्गारमूर्तेसुपकरणं अपूर्वं माल्यं इन्दुस्मधूनि । । १४.१० *(३३२) । ।
उत्पलराजस्य

याच्यस्न कश्चन गुरुस्प्रतिमा च कान्ता
पूजा विलोकनविगूहनचुम्बनानि ।
आत्मा निवेद्यं इतरव्रतसारजेत्रीं
वन्दामहे मकरकेतनदेवदीक्षां । । १४.११ *(३३३) । ।
वल्लणस्य

\Cओलो इति मदनव्रज्या । । १४

% ततस्वयःसन्धिव्रज्या । । १५

भ्रुवोस्काचित्लीला परिणतिसपूर्वा नयनयोस्
स्तनाभोगसव्यक्तस्तरुणिमसमारम्भसमये ।
इदानीं बालायास्किं अमृतमयस्किं मधुमयस्
किं आनन्दस्साक्षात्ध्वनति मधुरस्पञ्चमकलः । । १५.१ *(३३४) । ।
वीर्यमित्रस्य
\वर्{@कलः\लेम्
    \चोन्ज्\ \ईन्गल्ल्स्, @लयः \एद्Kङ्}

उन्नालालकभञ्जनानि कबरीपाशेषु शिक्षारसस्
दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः ।
तिर्यग्लोचनचेष्टितानि वचसि च्छेकोक्तिसंक्रान्तयस्
स्त्रीणां ग्लायति शैशवे प्रतिकलं कसपि एष केलिक्रमः । । १५.२ *(३३५) । ।

विधत्ते सोल्लेखं कतरतिह न अङ्गं तरुणिमा
तथा अपि प्रागल्भ्यं किं अपि चतुरं लोचनयुगे ।
यतादत्ते दृश्यातखिलं अपि भावव्यतिकरं
मनोवृत्तिं द्रष्टुस्प्रथयति च दृश्यं प्रति जनं । । १५.३ *(३३६) । ।
एतौ राजशेखरस्य

एतत्दधाति नवयौवननर्तकस्य कश्मीरजच्छुरिततालकयुग्मलक्ष्मीं ।
मध्ये समुच्छ्वसितवृत्ति मनाकुपान्ते लब्धात्मसीम कुचकुड्मलयुग्मं अस्याः । । १५.४ *(३३७) । ।

यौवननगरारम्भे रामाहृदयस्थलीषु कुसुमेषोः ।
मकरपताका इव इयं राजति र्ॐआवली रम्या । । १५.५ *(३३८) । ।
एतौ लडहचन्द्रस्य

चलितशिशुदशानां यौवनारम्भरेखापरिचयपरिचुम्बत्प्रेमकौतूहलानां ।
उचितसहजलज्जादुर्बलास्बालिकानां गुरुजनभयभाजां के अपि ते भ्रूविलासाः । । १५.६ *(३३९) । ।
गुणेश्वरस्य

न एतत्समुन्नमितचूचुकमुद्रं अन्तःसंक्रान्तसीमकुचकोरकचक्रं अस्याः ।
संकेतिताङ्गनवयौवननाटकस्य कश्मीरजच्छुरितनूतनकांस्यतालं । । १५.७ *(३४०) । ।

नितम्बस्संवादं मसृणमणिवेद्या मृगयते
मनाक्गण्डस्पाण्डुस्मधुमुकुललक्ष्मीं तुलयति ।
विशन्त्यास्तारुण्यं घुसृणघनलावण्यपयसि
प्रकामं प्रोन्मज्जत्वपुसपि च तस्यास्विजयते । । १५.८ *(३४१) । ।

उद्भिन्नस्तनकुड्मलद्वयं उरस्किंचित्कपोलस्थलीं
लिम्पति एव मधूककान्तिसधरस्संमुग्धलक्ष्मीमयः ।
प्रत्यासीदति यौवने मृगदृशस्किं च अन्यताविर्भवत्
लावण्यामृतपङ्कलेपलडहच्छायं वपुस्वर्तते । । १५.९ *(३४२) । ।

गेहात्बहिस्विरम चापलं अस्तु दूरं अद्य अपि शैशवदशालडितानि तानि ।
आप्यायमानजघनस्थलपीड्यमानं अर्धोरुकं त्रुटति पुत्रि तव क्षणेन । । १५.१० *(३४३) । ।

प्रेम आसङ्गि च भङ्गि च प्रतिवचसपि उक्तं च गुप्तं तथा
यत्नात्याचितं आननं प्रति समाधाने च हाने च धीः ।
इति अन्यस्मधुरस्स कसपि शिशुतातारुण्ययोसन्तरे
वर्तिष्णोस्मृगचक्षुषस्विजयते द्वैविध्यमुग्धस्रसः । । १५.११ *(३४४) । ।
लक्ष्मीधरस्य

नितम्बस्स्वां लक्ष्मीं अभिलषति न अद्य अपि लभते
समन्तात्साभोगं न च कुचविभागाञ्चितं उरः ।
दृशोस्लीलामुद्रा स्फुरति च न च अपि स्थितिमती
ततस्यास्तारुण्यं प्रथमं अवतीर्णं विजयते । । १५.१२ *(३४५) । ।

शारिद्यूतकथाकुतूहलि मनस्छेकोक्तिशिक्षारतिस्
नित्यं दर्पणपाणिता सहचरीवर्गेण च आचार्यकं ।
प्रौढस्त्रीचरितानुवृत्तिषु रसस्बाल्येन लज्जा मनाक्
स्तोकारोहिणि यौवने मृगदृशस्कसपि एष केलिक्रमः । । १५.१३ *(३४६) । ।

दृष्टिस्शैशवमण्डना प्रतिकलं प्रागल्भ्यं अभ्यस्यते
पूर्वाकारं उरस्तथा अपि कुचयोस्शोभां नवां ईहते ।
नस्धत्ते गुरुतां ततपि उपचिताभोगा नितम्बस्थली
तन्व्यास्स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः । । १५.१४ *(३४७) । ।

आकण्ठार्पितकञ्चुकाञ्चलं उरशस्ताङ्गुलीमुद्रणामात्रासूत्रितहास्यं आस्यं अलसास्पञ्चालिकाकेलयः ।
तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसंक्रान्तयस्
तस्यास्सीदति शैशवे प्रतिकलं कसपि एष केलिक्रमः । । १५.१५ *(३४८) । ।

दोर्मूलावधिसूत्रितस्तनं उरस्स्निह्यत्कटाक्षे दृशौ
ईषत्ताण्डवपण्डिते स्मितसुधाच्छेकोक्तिषु भ्रूलते ।
चेतस्कन्दलितस्मरव्यतिकरं लावण्यं अङ्गैस्वृतं
तन्वङ्ग्यास्तरुणिम्नि सर्पति शनैसन्या एव काचित्गतिः । । १५.१६ *(३४९) । ।

वारं वारं अनेकधा सखि मया चूतद्रुमाणां वने
पीतस्कर्णदरीप्रणालवलितस्पुंस्कोकिलानां ध्वनिः ।
तस्मिनद्य पुनस्श्रुतिप्रणयिनि प्रत्यङ्गं उत्कम्पितं
तापस्चेतसि नेत्रयोस्तरलिमा कस्मातकस्मात्मम । । १५.१७ *(३५०) । ।
भोज्यदेवस्य

दरोत्तानं चक्षुस्कलितविरलापाङ्गवलनं
भविष्यद्विस्तारिस्तनमुकुलगर्भालसं उरः ।
नितम्बे संक्रान्तास्कतिपयकलास्गौरवजुषस्
वपुस्मुञ्चत्बाल्यं किं अपि कमनीयं मृगदृशः । । १५.१८ *(३५१) । ।

गणितगरिमा श्रोणिस्मध्यं निबद्धवलित्रयं
हृदयं उदयल्लज्जं सज्जच्चिरन्तनचापलं ।
मुकुलितकुचं वक्षस्चक्षुस्मनाग्वृतवक्रिम
क्रमपरिगलद्बाल्यं तन्व्यास्वपुस्तनुते श्रियं । । १५.१९ *(३५२) । ।

बालसद्य अपि किल इति लक्षितं अलंकर्तुं निजैस्भूषणैस्
रामाभिस्चिरं उद्यते हृदि लिहनिच्छां अनिच्छां वहन् ।
स्निह्यत्तारं अथ अन्यदृष्टिविरहे यस्संमुखं वीक्षितस्
नम्रस्स्मेरमुखीभवनिति वयःसन्धिश्रिया आलिङ्गितः । । १५.२० *(३५३) । ।
वल्लणस्य

माध्यस्थ्यं च समस्तवस्तुषु परिप्रश्ने शिरोघूर्णनं
प्रेयस्यां परं अर्पितान्तरबहिर्वृत्तिप्रपञ्चक्रमः ।
किं च अपि स्फुटदृष्टिविभ्रमकलानिर्माणशिक्षारसस्
प्रत्यङ्गं स्मरकेलिमुद्रितमहस्बाला वयोविभ्रमे । । १५.२१ *(३५४) । ।

पद्भ्यां मुक्तास्तरलगतयस्संश्रितास्लोचनाभ्यां
श्रोणीबिम्बं त्यजति तनुतां सेवते मध्यभागः ।
धत्ते वक्षस्कुचसचिवतां अद्वितीयत्वं आस्यं
तद्गात्राणां गुणविनिमयस्कल्पितस्यौवनेन । । १५.२२ *(३५५) । ।

बाल्यं यतस्यास्त्रिवलीतटिन्यास्तटे विनष्टं सह चापलेन ।
तदर्थं उत्थापितचारुचैत्यकल्पौ स्तनौ पाण्डुतरौ तरुण्याः । । १५.२३ *(३५६) । ।

तदात्वप्रोन्मीलन्म्रदिमरमणीयात्कठिनतां
निचित्य प्रत्यङ्गातिव तरुणभावेन घटितौ ।
स्तनौ सम्बिभ्राणास्क्षणविनयवैजात्यमसृणस्मरोन्मेषास्केषां उपरि न रसानां युवतयः । । १५.२४ *(३५७) । ।
मुरारेस्

भ्रूलीला चतुरा त्रिभागवलिता दृष्टिस्गतिस्मन्थरा
विस्रब्धं हसितं कपोलफलके वैदग्ध्यवक्रं वचः ।
न उद्दिष्टं गुरुणा न बन्धुकथितं दृष्टं न शास्त्रे क्वचित्
बालायास्स्वयं एव मन्मथकलापाण्डित्यं उन्मीलति । । १५.२५ *(३५८) । ।

लावण्यामृतसिन्धुसान्द्रलहरीसंसिक्तं अस्यास्वपुस्
जातस्तत्र नवीनयौवनकलालीलालतामण्डपः ।
तत्र अयं स्पृहणीयशीतलतरच्छायासु सुप्तोत्थितस्
संमुग्धस्मधुबान्धवस्स भगवानद्य अपि निद्रालसः । । १५.२६ *(३५९) । ।
वीर्यमित्रस्य

भ्रुविस्लीला एव अन्या दरहसितं अभ्यस्यति मुखं
दृशोस्वक्रस्पन्थास्तरुणिमसमारम्भसचिवः ।
इदानीं एतस्यास्कुवलयदृशस्प्रत्यहं अयं
नितम्बस्य आभोगस्नयति मणिकाञ्चीं अधिकतां । । १५.२७ *(३६०) । ।
राज्यपालस्य

मध्यं बद्धवलित्रयं विजयते निःसन्धिबन्धोन्नमद्विस्तारिस्तनभारमन्थरं उरस्मुग्धास्कपोलश्रियः ।
किंचिन्मुग्धविलोकनीरजदृशस्तारुण्यपुण्यातिथेस्
तस्यास्कुङ्कुमपङ्कलेपनडहच्छायं वपुस्वर्तते । । १५.२८ *(३६१) । ।
वज्रमुष्टेस्

समस्तं विज्ञाय स्मरनरपतेस्चारुचरितं
चरस्चक्षुस्कर्णे कथयितुं अगात्सत्वरं इव ।
प्रयाणं बाल्यस्य प्रतिपदं अभूत्विग्रहभरस्
परिस्पन्दस्वाचां अपि च कुचयोस्सन्धिसभवथ् । । १५.२९ *(३६२) । ।

उत्खेलत्त्रिवलीतरङ्गतरला र्ॐआवलीशैवलस्रग्वलिस्युवती ध्रुवं जनमनोनिर्वाणवाराणसी ।
एतस्यास्यतुरस्तटीपरिसरे यत्बाल्यचापल्ययोस्
स्थाने यौवनशिल्पिकल्पितचिताचैत्यद्वयं दृश्यते । । १५.३० *(३६३) । ।
भवस्य

स्तनोद्भेदस्किंचित्त्यजति तनुतायास्परिचयं
तथा मध्यस्भागस्त्रिवलिवलयेभ्यस्स्पृहयति ।
नितम्बे च स्वैरं विलसति विलासव्यसनिता
मृगाक्ष्यास्प्रत्यङ्गं कृतपदं इव अनङ्गलडितं । । १५.३१ *(३६४) । ।

यत्प्रत्यङ्गं तटं अनुसरन्ति ऊर्मयस्विभ्रमाणां
क्षोभं धत्ते यतपि बहलस्स्निग्धलावण्यपङ्कः ।
उन्मग्नं यत्स्फुरति च मनाक्कुम्भयोस्द्वन्द्वं एतत्
तत्मन्ये अस्यास्स्मरगजयुवा गाहते हृत्तडागं । । १५.३२ *(३६५) । ।

कृतनिभशतं निष्क्रामन्तीं सखीभिसनूद्धृतां
कथं अपि हठाताकृष्य अन्ते पटस्य निवेशितां ।
नवनिधुवनक्रीडारम्भप्रकम्पविवर्तिनीं
अनुभवमृदूभूतत्रासां मनस्स्मरति प्रियां । । १५.३३ *(३६६) । ।

स्मितं किंचिन्मुग्धं तरलमधुरस्दृष्टिविभवस्
परिस्पन्दस्वाचां अभिनवविलासोक्तिसरसः ।
गतीनां आरम्भस्किसलयितलीलापरिमलस्
स्पृशन्त्यास्तारुण्यं किं इव न मनोज्ञं मृगदृशः । । १५.३४ *(३६७) । ।

अस्ति भयं अस्ति कौतुकं अस्ति च मन्दाक्षं अस्ति च उत्कण्ठा ।
बालानां प्रणयिजने भावस्कसपि एष नैकरसः । । १५.३५ *(३६८) । ।

प्रगल्भानां अन्ते निवसति शृणोति स्मरकथां
स्वयं तत्तच्चेष्टाशतं अभिनयेन अर्पयति च ।
स्पृहां अन्तस्कान्ते वहति न समभ्येति निकटं
यथा एव इयं बाला हरति च तथा एव इयं अधिकं । । १५.३६ *(३६९) । ।

अन्योन्यान्तरनिर्गताङ्गुलिदलश्रेणीभवन्निश्चलग्रन्थिप्रग्रथितं करद्वयं उपरि उत्तानं आविभ्रता ।
सा इयं विभ्रमतोरणप्रणयिना जृम्भाभरोत्तम्भितेन उच्चैर्बाहुयुगेन शंसति मनोजन्मप्रवेशोत्सवं । । १५.३७ *(३७०) । ।
शतानन्दस्य

ससेष यौवनाचार्यस्सिद्धये स्मरभूभुजः ।
प्रियायां बलिं उद्दिश्य तनोति स्तनमण्डलं । । १५.३८ *(३७१) । ।

बिभ्रत्यास्वपुसुन्नमत्कुचयुगं प्रादुर्भवद्विभ्रमं
बालायास्लसदङ्गसंधिविरमद्बाल्यं वलद्भ्रूलतं ।
अन्तर्विस्फुरति स्मरस्बहिसपि व्रीडा समुन्मीलते
स्वैरं लोचनवक्रिमा विलसति श्रीस्काचितुज्जृम्भते । । १५.३९ *(३७२) । ।
रुद्रस्य

सुतनुसधुना सा इयं निम्नां स्वनाभिं अभीक्षते
कलयति परावृत्तेन अक्ष्णा नितम्बसमुन्नतिं ।
रहसि कुरुते वासोगुप्तौ स्वमध्यकदर्थनां
अपि च किं अपि व्रीडां क्रीडासखीं इव मन्यते । । १५.४० *(३७३) । ।

यतन्योन्यप्रेमप्रवणयुवतीमन्मथकथासमारम्भे स्तम्भीभवति पुलकैसञ्चिततनुः ।
तथा मन्ये धन्यं परमसुरतब्रह्मनिरतं कुरङ्गाक्षी दीक्षागुरुं अकृत कंचित्सुकृतिनं । । १५.४१ *(३७४) । ।
नरसिंहस्य
तरन्ती इव अङ्गानि स्फुरदमललावण्यजलधौ
प्रथिम्नस्प्रागल्भ्यं स्तनजघनं उन्मुद्रयति च ।
दृशोस्लीलारम्भास्स्फुटं अपवदन्ते सरलतां
अहो सारङ्गाक्ष्यास्तरुणिमनि गाढस्परिचयः । । १५.४२ *(३७५) । ।
राजशेखरस्य

गतिस्मन्दा सान्द्रं जघनं उदरं क्षामं अतनुस्
स्तनाभोगस्स्तोकं वचनं अतिमुग्धं च हसितं ।
विलोकभ्रूवल्लीचलनलयलोलं च नयनं
क्व जातं बालायास्क्व च विषयं अक्ष्णोसियं अगाथ् । । १५.४३ *(३७६) । ।
सुदोकस्य

हरतितरां जनहृदयं कलिकोपगता लता च दयिता च ।
यदि पुनरतनुशिलीमुखसमाकुला किं न पर्याप्तं । । १५.४४ *(३७७) । ।
गोभटस्य

धृतं इव पुरस्पश्चात्कैश्चित्प्रणुन्नं इव उल्लसत्पुलकं इव यत्प्राप्तोच्छ्वासव्युदस्तमिथोन्तरं ।
अतिगतसखीहस्तोन्मानक्रमं दिवसक्रमैस्
इदं अनुभवद्वाञ्छापूर्तिक्षमर्द्धि कुचद्वयं । । १५.४५ *(३७८) । ।

स्तनतटं इदं उत्तुङ्गं निम्नस्मध्यस्समुन्नतं जघनं ।
इति विषमे हरिणाक्ष्यास्वपुषि नवे कसिह न स्खलति । । १५.४६ *(३७९) । ।

मात्रानर्तनपण्डितभ्रु वदनं किंचित्प्रगल्भे दृशौ
स्तोकोद्भेदनिवेशितस्तनं उरस्मध्यं दरिद्राति च ।
अस्यास्यत्जघनं घनं च कलया प्रत्यङ्गं एणीदृशस्
सत्यंकारसिव स्मरैकसुहृदा तत्यौवनेन अर्पितं । । १५.४७ *(३८०) । ।
राजशेखरस्य

अयि पुरारि परुन्मलयानिलास्ववुसमी जगुसेव च कोकिलाः ।
कलमलोत्कलितं तु न मे मनस्सखि बभूव वृथा एव यथा एषमः । । १५.४८ *(३८१) । ।
उत्पलराजस्य

स्खलति वयसि बाले निर्जिते राजनि इव स्फुरति रतिनिधाने यौवने जेतरि इव ।
मदमदनविवृद्धिस्पर्धया इव अबलानां किं अपि वपुषि लीलाकुड्मलानि स्फुटन्ति । । १५.४९ *(३८२) । ।

दृष्ट्या वर्जितं आर्जवं समतया दत्तं पयस्वक्षसे
क्षीणायुस्गतिषु त्वरा स्मितं अपि भ्रूलास्यलीलासखं ।
सत्यास्न प्रकृतौ गुरस्शिशुतया प्रस्थानदत्तार्घया
का अपि अन्या हरिणीदृशस्परिणतिस्कन्दर्पमुद्राङ्किता । । १५.५० *(३८३) । ।
राजशेखरस्य

\Cओलो इति वयःसन्धिव्रज्या

ततस्युवतिवर्णनव्रज्या

यासां सति अपि सद्गुणानुसरणे दोषानुरागस्सदा
यास्प्राणान्वरं अर्पयन्ति न पुनस्सम्पूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमते अपि वस्तुनि विधिस्यासां निषेधात्मकं
तास्त्रैलोक्यविलक्षणप्रकृतयस्वामास्प्रसीदन्तु वः । । १६.१ *(३८४) । ।

कण्ठे मौक्तिकमालिकास्स्तनतटे कार्पूरं अच्छं रजस्
सान्द्रं चन्दनं अङ्गके वलयितास्पाणौ मृणालीलताः ।
तन्वी नक्तं इयं चकास्ति शुचिनी चीनांशुके बिभ्रती
शीतांशोसधिदेवता इव गलिता व्य्ॐआग्रं आरोहतः । । १६.२ *(३८५) । ।

लीलास्खलच्चरणचारुगतागतानि तिर्यग्विवर्तितविलोचनवीक्षितानि ।
वामभ्रुवां मृदु च मञ्जु च भाषितानि निर्मायं आयुधं इदं मकरध्वजस्य । । १६.३ *(३८६) । ।

दृष्टा काञ्चनयष्टिसद्य नगरोपान्ते भ्रमन्ती मया
तस्यां अद्भुतपद्मं एकं अनिशं प्रोत्फुल्लं आलोकितं ।
तत्र उभौ मधुपौ तथा उपरि तयोसेकसष्टमीचन्द्रमास्
तस्य अग्रे परिपुञ्जितेन तमसा नक्तंदिवं स्थीयते । । १६.४ *(३८७) । ।

मध्येहेमलतं कपित्थयुगलं प्रादुर्बभूव क्रमप्राप्तौ तालफलद्वयं तदनु तत्निःसन्धिभावस्थितं ।
पश्चात्तुल्यसमुन्नतिव्यतिकरं सौवर्णकुम्भद्वयाकारेण स्फुटं एव तत्परिणतं क्व इदं वदामसद्भुतं । । १६.५ *(३८८) । ।
वित्तोकस्य एतौ

स्मितज्योत्स्नालिप्तं मृगमदमसीपत्रहरिणं
मुखं तन्मुग्धायाशरति हरिणाङ्कस्य लडितं ।
क्व चन्द्रे सौन्दर्यं तदधररुचिस्सातिशयिनी
क्व बालायास्ते ते क्व चटुलकटाक्षास्नयमुषः । । १६.६ *(३८९) । ।
यागोकस्य

आश्चर्यं ऊर्जितं इदं किं उ किं मदीयसित्तभ्रमस्यतयं इन्दुसनम्बरे अपि ।
तत्र अपि का अपि ननु चित्रपरम्परा इयं उज्जृम्भितं कुवलयद्वितयं यतत्र । । १६.७ *(३९०) । ।
श्रीहर्षपालदेवस्य

निजनयनप्रतिबिम्बैसम्बुनि बहुशस्प्रतारिता का अपि ।
नीलोत्पले अपि विमृषति करं अर्पयितुं कुसुमलावी । । १६.८ *(३९१) । ।
धरणीधरस्य

यौवनशिल्पिसुकल्पितनूतनतनुवेश्म विशति रतिनाथे ।
लावण्यपल्लवाङ्गौ मङ्गलकलशौ स्तनौ अस्याः । । १६.९ *(३९२) । ।

एकं एव बलिं बद्ध्वा जगाम हरिसुन्नतिं ।
अस्यास्त्रिवलिबन्धेन सा एव मध्यस्य नम्रता । । १६.१० *(३९३) । ।

र्ॐआवली कनकचम्पकदामगौर्या लक्ष्मीं तनोति नवयौवनसम्भृतश्रीः ।
त्रैलोक्यलब्धविजयस्य मनोभवस्य सौवर्णपट्टलिखिता इव जयप्रशस्तिः । । १६.११ *(३९४) । ।

दृशा दग्धं मनसिकं जीवयन्ति दृशा एव याः ।
विरूपाक्षस्य जयिनीस्तास्सुत्वे वामलोचनाः । । १६.१२ *(३९५) । ।

ससयं अभ्युदितस्पश्य प्रियायास्मुखचन्द्रमाः ।
यस्य पार्वणचन्द्रेण तुल्यता एव हि लाञ्छनं । । १६.१३ *(३९६) । ।

विधाय अपूर्वपूर्णेन्दुं अस्यास्मुखं अभूत्ध्रुवं ।
धाता जिनासनाम्भोजविनिमीलनदुःस्थितः । । १६.१४ *(३९७) । ।
श्रीहर्षदेवस्य

मा एकं तमःस्तबकं ऊर्ध्वं अपाकृथास्त्वं एणं त्यज अस्य विमले नयने गृहाण ।
लोलालकं तरलवीक्षितं आयताक्ष्यास्साक्षात्मुखं यदि भवाननुकर्तुकामः । । १६.१५१ *(३९८) । ।

एतस्मिनवदातकान्तिनि कुचद्वन्द्वे कुरङ्गीदृशस्
संक्रान्तप्रतिबिम्बं ऐन्दवं इदं द्वेधा विभक्तं वपुः ।
आनन्दोत्तरलस्य पुष्पधनुषस्तत्कालनृत्योत्सवप्राप्तिप्रोद्यतकांस्यतालयुगलप्रायं समालोक्यते । । १६.१६ *(३९९) । ।
वसुकल्पस्य

घनौ ऊरू तस्यास्यदि यदि विदग्धसयं अधरस्
स्तनद्वन्द्वं सान्द्रं यदि यदि मुखाब्जं विजयते ।
हतौ रम्भास्तम्भौ हतं अहह बन्धूककुसुमं
हतौ हेम्नस्कुम्भौ अहह विहतस्पार्वणशशी । । १६.१७ *(४००) । ।

यतपि विबुधैस्सिन्धोसन्तस्कथंचितुपार्जितं
ततपि सकलं चारुस्त्रीणां मुखेषु विभाव्यते ।
सुरसुमनसस्श्वासामोदे शशी च कपोलयोस्
अमृतं अधरे तिर्यग्भूते विषं च विलोचने । । १६.१८ *(४०१) । ।
लक्ष्मीधरस्य

तरलनयना तन्वङ्गी इयं पयोधरहारिणी
रचनपटुना मन्ये धात्रा शशिद्रवनिर्मिता ।
भवतु महिमा लावण्यानां अयं कथं अन्यथा
विगलिततनुस्लेखाशेषस्कथं च निशाकरः । । १६.१९ *(४०२) । ।
सुवर्णरेखस्य

ससनङ्गस्कुसुमानि पञ्च विशिखास्पुष्पाणि बाणासनं
स्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिस्गुणस्कार्मुके ।
एवंसादनं उत्सहेत स जगत्जेतुं कथं मन्मथं
तस्य अमोघं अमूस्भवन्ति न हि चेतस्त्रं कुरङ्गीदृशः । । १६.२० *(४०३) । ।
अमरसिंहस्य

गुरुतां जघनस्तनयोस्स्रष्टुस्मुष्ट्या उन्नमय्य तुलितवतः ।
मग्नाङ्गुलिसंधित्रयनिर्गतलावण्यपङ्क्तिला त्रिवली । । १६.२१ *(४०४) । ।

असारं संसारं परिमुषितरत्नं त्रिभुवनं
निरालोकं लोकं मरणशरणं बान्धवजनं ।
अदर्पं कन्दर्पं जननयननिर्माणं अफलं
जगत्जीर्णारण्यं कथं असि विधातुं व्यवसितः । । १६.२२ *(४०५) । ।
भवभूतेस्

त्वद्गण्डस्थलपाण्डु देहि लवलं देहि त्वदोष्ठारुणं
बिम्बं देहि नितम्बिनि त्वदलकश्यामं च मे जाम्बवं ।
इति अक्षुण्णमनोज्ञचाटुजनितव्रीडस्पुरन्ध्रीजनस्
धन्यानां भवनेषु पञ्जरशुकैसाहारं अभ्यर्थ्यते । । १६.२३ *(४०६) । ।
वाक्कूटस्य

दूर्वाश्यामस्जयति पुलकैसेष कान्तस्कपोलस्
कस्तूरीभिस्किं इह लिखितस्द्राविडस्पत्रभङ्गः ।
प्रत्यग्राणि प्रियकररुहक्रीडितानि एव मुग्धे
शोभाभाञ्जि स्तनकलशयोस्तन्वि हारसपि भारः । । १६.२४ *(४०७) । ।

जनस्पुण्यैस्यायात्जलधिजलभावं जलमुचं
तथावस्थं च एनं विदधति शुभैस्शुक्तिवदने ।
ततस्तां श्रेयोभिस्परिणतिं असौ विन्दति यया
रुचिं तन्वन्पीनस्तनि हृदि तव अयं विलसति । । १६.२५ *(४०८) । ।
अचलसिंहस्य

न नीलाब्जं चक्षुस्सरसिरुहं एतत्न वदनं
न बन्धूकस्य इदं कुसुमं अधरस्तद्द्युतिधरः ।
मम अपि अत्र भ्रान्तिस्प्रथमं अभवत्भृङ्ग किं उ ते
कृतं यत्नैसेभ्यस्विरम विरम श्राम्यसि मुधा । । १६.२६ *(४०९) । ।

मनसिजविजयास्त्रं नेत्रविश्रामपात्रं
तव मुखं अनुकर्तुं तन्वि वाञ्छा द्वयोस्च ।
इति जनितविरोधात्भूतकोपातिव अयं
हरति तुहिनरश्मिस्पङ्कजानां विकाशं । । १६.२७ *(४१०) । ।
धर्माकरस्य

चेतोभुवस्रचितविभ्रमसंविधानं नूनं न गोचरं अभूत्दयिताननं वः ।
तत्कान्तिसम्पदं अवाप्स्यत चेत्चकोरास्पानोत्सवं किं अकरिष्यत चन्द्रिकासु । । १६.२८ *(४११) । ।

यत्गीयते जगति शस्त्रहतास्व्रजन्ति नूनं सुरालयं इति स्फुटं एततद्य ।
सूच्यग्रमात्रपरिखण्डितविग्रहेण प्राप्तं यतस्स्तनतटं तव कञ्चुकेन । । १६.२९ *(४१२) । ।

अनेन कुम्भद्वयसंनिवेशसंलक्ष्यमाणेन कुचद्वयेन ।
उन्मज्जता यौवनवारणेन वापी इव तन्वङ्गि तरङ्गिता असि । । १६.३० *(४१३) । ।
भागुरस्य

सत्यं शरैस्सुमनसां हृदयं तव एतत्लोलाक्षि निर्भरं अपूरि मनोभवेन ।
आमोदं उल्बणं अकृत्रिमं उद्वहन्ति श्वासास्स्वभावसुभगं कथं अन्यथा एते । । १६.३१ *(४१४) । ।

सुतनु भवगभीरं गर्तं उत्पाद्य नाभीं अधसुपरि निधाय स्तम्भिकां र्ॐअराजीं ।
स्तनयुगभरभङ्गाशङ्कितेन इव धात्रा त्रिवलिवलयबद्धं मध्यं आलोकयामः । । १६.३२ *(४१५) । ।

मुहुस्शस्त्रच्छेदैस्मुहुससमपाषाणकषणैस्
मुहुस्ज्योतिःक्षेपैस्पयसि परितापैस्प्रतिमुहुः ।
ततेवं तन्वङ्ग्यास्कथं अपि नितम्बस्थलं इदं
मया लब्धं पुण्यैसिति रणति काञ्चीपरिकरः । । १६.३३ *(४१६) । ।

गुणवृद्धिस्वर्णलोपद्वन्द्वनिपातोपसर्गसंकीर्णा ।
दुर्घटपटवाक्यार्था व्याकरणप्रक्रिया इव असौ । । १६.३४ *(४१७) । ।

नयनच्छलेन सुतनोस्वदनजिते शशिनि कुलविभौ क्रोधाथ् ।
नासानालनिबद्धं स्फुटितं इव इन्दीवरं द्वेधा । । १६.३५ *(४१८) । ।

चक्षुस्मेचकं अम्बुजं विजयते वक्त्रस्य मित्रं शशी
भ्रूसूत्रस्य सनाभि मन्मथधनुस्लावण्यपुण्यं वपुः ।
रेखा का अपि रदच्छदे च सुतनोस्गात्रे च तत्कामिनीं
एनां वर्णयिता स्मरस्यदि स चेत्वैदर्भ्यं अभ्यस्यति । । १६.३६ *(४१९) । ।
राजशेखरस्य एतौ

चण्डीशदर्पदलनात्प्रभृति स्मरस्य वामभ्रुवां वदनं एव हि राजधानी ।
निःशङ्कं अङ्कुरितपुष्पितकान्तिकाशे तत्र अधुना तुहिनधाम्नि मृगास्चरन्ति । । १६.३७ *(४२०) । ।
सरोकस्य

लावण्यकान्तिपरिपूरितदिङ्मुखे अस्मिन्स्मेरे अधुना तव मुखे तरलायताक्षि ।
क्षोभं यतेति न मनाकपि तेन मन्ये सुव्यतं एव जलराशिसयं पयोधिः । । १६.३८ *(४२१) । ।
आनन्दवर्धनस्य

अधीराक्ष्यास्पीनस्तनकलशं आस्कन्दसि मुहुस्
क्रमातूरुद्वन्द्वं कलयसि च लावण्यललितं ।
भुजाश्लिष्टशर्षातनुभवसि हस्ताहतिकलां
इदं वीणादण्ड प्रकटय फलं कस्य तपसः । । १६.३९ *(४२२) । ।
वाचस्पतेस्

न तावत्बिम्बोष्ठि स्फुरितनवरागसयं अधरस्
न च अमी ते दन्तास्सुदति जितकुन्देन्दुमहसः ।
इमां मन्ये मुद्रां अतनुतरसिन्दूरसुभगां
इदं मुक्तारत्नं मदननृपतेस्मुद्रितं इव । । १६.४० *(४२३) । ।
कमलाधरस्य

इमौ रम्भास्तम्भौ द्विरदपतिकुम्भद्वयं इदं
ततेतत्लीलाब्जं शरदमृतरश्मिस्स्फुटं अयं ।
किं अङ्गे तन्वङ्ग्यास्कलयति जगत्कान्तं अधिकं
यतेतस्यां शश्वत्परवशं इव उन्मत्तं इव च । । १६.४१ *(४२४) । ।

जनानन्दस्चन्द्रस्भवति न कथं नाम सुकृती
प्रयातसवस्थाभिस्तिसृभिसपि यस्कोटिं इयतीं ।
भ्रुवोस्लीलां बालस्श्रियं अलिकपट्टस्य तरुणस्
मुखेन्दोस्सर्वस्वं हरति हरिणाक्ष्यास्परिणतः । । १६.४२ *(४२५) । ।
वामदेवस्य

लावण्यसिन्धुसपरा एव हि का इयं अत्र यत्र उत्पलानि शशिना सह सम्प्लवन्ते ।
उन्मज्जति द्विरदकुम्भतटी च यत्र यत्र अपरे कदलकाण्डमृणालदण्डाः । । १६.४३ *(४२६) । ।
श्रीविक्रमादित्यदेवस्य

इयं गेहे लक्ष्मीसियं अमृतवर्तिस्नयनयोस्
असौ अस्यास्स्पर्शस्वपुषि बलहस्चन्दनरसः ।
अयं कण्ठे बाहुस्शिशिरमसृणस्मौक्तिकरसस्
किं अस्यास्न प्रेयस्यदि परं असह्यस्तु विरहः । । १६.४४ *(४२७) । ।
भवभूतेस्
नितम्बश्रीस्कं न स्वगतमितयानं जनयति
स्तनाभोगस्मुग्धे हृदयं अपरस्य अपि हरति ।
तव अक्ष्णोसपभ्रष्टं स्मरजरशरेन्दीवरदलं
मुखं तत्यस्य इन्दुस्प्रथमलिखनप्रोञ्छनपदं । । १६.४५ *(४२८) । ।
वल्लणस्य

सजन्मानौ तुल्यावभिजनभुवाजन्म च सहप्रबुद्धौ नाम्ना च स्तनसिति समानौ उदयिनौ ।
मिथस्सीयमात्रे यतिदं अनयोस्मण्डलवतोसपि स्पर्धायुद्धं ततिह हि नमस्यस्कण्ठिनिमा । । १६.४६ *(४२९) । ।
भावकदेव्यास्

शृङ्गारद्रुममञ्जरी सुखसुधासर्वस्वनिक्षेपभूस्
सर्गाभ्यासफलं विधेस्मधुमयी वर्तिस्जगच्चक्षुषां ।
लीलानिर्झरिणी मनोजनृपतेस्लावण्यसिन्धोसियं
वेला कस्य मृगेक्षणा सुकृतिनस्सौन्दर्यसीमास्थली । । १६.४७ *(४३०) । ।
हिमाङ्गस्य

किं इयं अमृतवर्तिस्किं नु लावण्यसिन्धुस्
किं अथ नलिनलक्ष्मीस्किं नु शृङ्गारवल्ली ।
इति नवहरिणाक्ष्यास्कान्तिं आलोकयन्तस्
जगतखिलं असारं भारं आलोचयामः । । १६.४८ *(४३१) । ।

स्मितज्योत्स्नाधौतं स्फुरदधरपत्रं मृगदृशां
मुखाब्जं चेत्पीतं ततलं इह पीयूषकथया ।
अहो मोहस्कसयं शतमखमुखानां सुमनसां
यतस्य अर्थे अत्यर्थं जलधिमथनायासं अविशन् । । १६.४९ *(४३२) । ।

एतत्लोचनं उत्पलभ्रमवशात्पद्मभ्रमाताननं
भ्रान्त्या बिम्बफलस्य च अजनि दधत्वामाधरस्वेधसा ।
तस्यास्सत्यं अनङ्गविभ्रमभुवस्प्रत्यङ्गं आसङ्गिनी
भ्रान्तिस्विश्वसृजसपि यत्र कियती तत्र अस्मदादेस्मतिः । । १६.५० *(४३३) । ।
वीर्यमित्रस्य

आनीलचूचुकशिलीमुखं उद्गतैकर्ॐआवलीविपुलनालं इदं प्रियायाः ।
उत्तु ।न्गसंगतपयोधरपद्मयुग्मं नाभेसधस्कथयति इव महानिधानं । । १६.५१ *(४३४) । ।

यन्नामा अपि सुखाकरोति कलयति उर्वीं अपि द्यां इव
प्राप्तिस्यस्य यदङ्गसङ्गविधिना किं यत्न निह्नूयते ।
अन्तस्किं च सुधासपत्नं अनिशं जागर्ति यत्रागिणां
विश्रम्भास्पदं अद्भुतं किं अपि तत्कान्ता इति तत्त्वान्तरं । । १६.५२ *(४३५) । ।

तन्वङ्ग्यास्स्तनयुग्मेन मुखं न प्रकटीकृतं ।
हाराय गुणिने स्थानं न दत्तं इति लज्जया । । १६.५३ *(४३६) । ।
भोज्यदेवस्य

हन्तु नाम जगत्सर्वं अविवेकि कुचद्वयं ।
प्राप्तश्रवणयोसक्ष्णोस्न युक्तं जनमारणं । । १६.५४ *(४३७) । ।
धर्मकीर्तेस्
\वर्{युक्तं\लेम्
     \म्स्K, मुक्तं \एद्Kङ्}
% ण्भीन्गल्ल्सल्सो त्रन्स्लतेस्मुक्तम्, बुत्युक्तं च्लेअर्ल्य्रिघ्त्!!

तन्वङ्गीनां स्तनौ दृष्ट्वा शिरस्कम्पायते युवा ।
तयोसन्तरसंलग्नां दृष्टिं उत्पाटयनिव । । १६.५५ *(४३८) । ।
पाणिनेस्

शिखरिणि क्व नु नाम कियच्चिरं किमभिधानं असौ अकरोत्तपः ।
तरुणि येन तव अधरपाटलं दशति बिम्बफलं शुकशावकः । । १६.५६ *(४३९) । ।

याता लोचनगोचरं यदि विधेसेणेक्षणा सुन्दरी
न इयं कुङ्कुमपङ्कपिञ्जरमुखी तेन उज्झिता स्यात्क्षणं ।
न अपि आमीलितलोचनस्य रचनात्रूपं भवेतीदृशं
तस्मात्सर्वं अकर्तृकं जगतिदं श्रेयस्मतं सौगतं । । १६.५७ *(४४०) । ।
धर्मकीर्तेस्

व्यर्थं विलोक्य कुसुमेषुं असुव्यये अपि गौरीपतीक्षणशिखिज्वलितस्मनोभूः ।
रोषात्वशीकरणं अस्त्रं उपाददे यां सा सुभ्रुवां विजयते जगति प्रतिष्ठा । । १६.५८ *(४४१) । ।
मनोविनोदकृतस्

आरब्धे दयितामुखप्रतिसमे निर्मातुं अस्मिनपि
व्यक्तं जन्मसमानकालमिलितां अंशुच्छटां वर्षति ।
आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहस्
संकोचाततिदुःस्थितस्य न विधेस्तच्छिल्पं उन्मीलितं । । १६.५९ *(४४२) । ।

अनेन रम्भोरु भवन्मुखेन तुषारभानोस्तुलया जितस्य ।
ऊनस्य नूनं परिपूरणाय तारास्स्फुरन्ति प्रतिमानखण्डाः । । १६.६० *(४४३) । ।

गोत्रे साक्षातजनि भगवानेष यत्पद्मयोनिस्
शय्योत्थायं यतखिलमहस्प्रीणयन्ति द्विरेफान् ।
एकाग्रां यत्दधति भगवति उष्णभानौ च भक्तिं
तत्प्रापुस्ते सुतनु वदनौपम्यं अम्भोरुहाणि । । १६.६१ *(४४४) । ।
मुरारेसमी

कोषस्स्फीततरस्स्थितानि परितस्पत्राणि दुर्गं जलं
मैत्रं मण्डलं उज्ज्वलं चिरं अधस्नीतास्तथा कण्टकाः ।
इति आकृष्टशिलीमुखेन रचनां कृत्वा ततत्यद्भुतं
यत्पद्मेन जिगीषुणा अपि न जितं मुग्धे त्वदीयं मुखं । । १६.६२ *(४४५) । ।

सा रामणीयकनिधेसधिदेवता वा सौन्दर्यसारसमुदायनिकेतनं वा ।
तस्यास्सखे नियतं इन्दुसुधामृणालज्योत्स्नादि कारणं अभूत्मदनस्च वेधाः । । १६.६३ *(४४६) । ।
भवभूतेस्

उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाक्
अनाकाशे कसयं गलितहरिणस्शीतकिरणः ।
सुधाबद्धग्रासैसुपवनचकोरैसनुसृतां
किरन्ज्योत्स्नां अच्छां नवलवलपाकप्रणयिनीं । । १६.६४ *(४४७) । ।
राजशेखरस्य

चन्द्रस्जडस्कदलकाण्डं अकाण्डशीतं इन्दीवराणि च विसूत्रितविभ्रमाणि ।
येन आक्रियन्त सुतनोस्स कथं विधाता किं चन्द्रिकां क्वचितशीतरुचिस्प्रसूते । । १६.६५ *(४४८) । ।
अयं अपि तस्य एव

अलीकव्यामुक्तप्रचुरकबरीबन्धनमिषात्
उदञ्चद्दोर्वल्लीद्वयधृतपरीवेशनिहितः ।
अयं जृम्भारम्भस्फटिकशुचिदन्तांशुनिचयस्
मुखेन्दुस्गौराङ्ग्यास्गलितमृगलक्ष्मा विजयते । । १६.६६ *(४४९) । ।

रम्भोरु क्षिप लोचनार्धं अभितस्बाणान्वृथा मन्मथस्
संधत्तां धनुसुज्झतु क्षणं इतस्भ्रूवल्लिं उल्लासय ।
किं च अन्तर्निहितानुरागमधुरां अव्यक्तवर्णक्रमां
मुग्धे वाचं उदीरय अस्तु जगतस्वीणासु भेदीभ्रमः । । १६.६७ *(४५०) । ।

पाणौ पद्मधिया मधूकमुकुलभ्रान्त्या तथा गण्डयोस्
नीलेन्दीवरशङ्कया नयनयोस्बन्धूकबुद्ध्याधरे ।
लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहास्
दुर्वारास्मधुपास्कियन्ति सुतनु स्थानानि रक्षिष्यसि । । १६.६८ *(४५१) । ।

दृष्टास्शैवलमञ्जरीपरिचितास्सिन्धोस्चिरं वीचयस्
रत्नानि अपि अवलोकितानि बहुशस्युक्तानि मुक्ताफलैः ।
यत्तु प्रोञ्छितलाञ्छने हिमरुचौ उन्निद्रं इन्दीवरं
संसक्तं च मिथस्रथाङ्गयुगलं तत्केन दृष्टं पुनः । । १६.६९ *(४५२) । ।
विक्रमादित्यस्य

अन्योन्योपमितं युगं निरुपमं ते अयुग्मं अङ्गेषु यत्
ससयं सिक्थकं आस्यकान्तिमधुनस्तन्वङ्गि चन्द्रस्तव ।
त्वद्वाचां स्वरमात्रिकां मदकलस्पुष्कोकिलस्घोषयति
अभ्यासस्य किं अस्ति अगोचरं इति प्रत्याशया मोहितः । । १६.७० *(४५३) । ।

लावण्यद्रविणव्ययस्न गणितस्क्लेशस्महान्स्वीकृतस्
स्वच्छन्दं वसतस्जनस्य हृदये चिन्ताज्वरस्निर्मितः ।
एषा अपि स्वगुणानुरूपरमणाभावात्वराकी हता
कसर्थस्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता । । १६.७१ *(४५४) । ।
धर्मकीर्तेस्

किं क्ॐउदीस्शशिकलास्सकलास्विचूर्ण्य
संयोज्य च अमृतरसेन पुनस्प्रयत्नाथ् ।
कामस्य घोरहरहूंकृतिदग्धमूर्तेस्
संजीवनौषधिसियं विहिता विधात्रा । । १६.७२ *(४५५) । ।
भट्टोद्भटस्य

अस्यास्सर्गविधौ प्रजापतिसभूत्चन्द्रस्नु कान्तिप्रदस्
शृङ्गारैकरसस्स्वयं तु मदनस्मासस्स पुष्पाकरः ।
वेदाभ्यासजडस्कथं नु विषयव्यावृत्तकौतूहलस्
निर्मातुं प्रभवेत्मनोहरं इदं रूपं पुराणस्मुनिः । । १६.७३ *(४५६) । ।
कालिदासस्य

तत्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेत्द्युतिस्
तत्चक्षुस्यदि हारितं कुवलयैस्तत्च उत्स्मितं का सुधा ।
धिक्कन्दर्पधनुस्भ्रुवौ यदि च ते किं वा बहु ब्रूमहे
यत्सत्यं पुनरुक्तवस्तुविमुखस्सर्गक्रमस्वेधसः । । १६.७४ *(४५७) । ।
राजशेखरस्य

तस्यास्मुखस्य आयतलोचनायास्कर्तुं न शक्तस्सदृशं प्रियायाः ।
इति इव शीतद्युतिसात्मबिम्बं निर्माय निर्माय पुनर्भिनत्ति । । १६.७५ *(४५८) । ।

तुलितस्त्वन्मुखेन अयं यतुन्नमति चन्द्रमाः ।
अवनम्रमुखि व्यक्तं एतेन एव अस्य लाघवं । । १६.७६ *(४५९) । ।

तपस्यति इव चन्द्रसयं त्वन्मुखेन्दुजिगीषया ।
कृशस्शम्भुजटाजूटतटिनीतटं आश्रितः । । १६.७७ *(४६०) । ।

तव तन्वि स्तनौ एतौ कुर्वाते विग्रहं गुरुं ।
अन्योन्यमण्डलाक्रान्तौ नष्टसंधी नृपौ इव । । १६.७८ *(४६१) । ।

प्रायस्स्तनतटीभूमिस्प्रकामफलदायिनी ।
यस्यां अग्रे करं दत्त्वा योज्यते नखलाङ्गलं । । १६.७९ *(४६२) । ।

अमीषां मण्डलाभोगस्स्तनानां एव शोभते ।
येषां उपेत्य सोत्कम्पास्राजानसपि करप्रदाः । । १६.८० *(४६३) । ।

लक्ष्मीं वक्षसि कौस्तुभस्तबकिनि प्रेम्णा करोति अच्युतस्
देहार्धे वहति त्रिपिडपगुरुस्गौरीं स्वयं शंकरः ।
शङ्के पङ्कजसम्भवस्तु भगवानद्य अपि बाल्यावधिस्
सर्वाङ्गप्रणयां प्रियां कलयितुं दीर्घं तपस्तप्यते । । १६.८१ *(४६४) । ।

\Cओलो इति युवतिवर्णनव्रज्या । । १६

% ततसनुरागव्रज्या । । १७

दत्त्वा वामकरं नितम्बफलके लीलावलन्मध्यया
व्यावृत्तस्तनं अङ्गचुम्बिचिबुकं स्थित्वा तया मां प्रति ।
अन्तर्विस्फुरदिन्द्रनीलमणिमन्मुक्तावलीमांसलास्
सप्रेम प्रहितास्स्मरज्वरमुचस्द्वित्रास्कटाक्षच्छटाः । । १७.१ *(४६५) । ।

आकर्णान्तविसर्पिणस्कुवलयच्छायामुषस्चक्षुषस्
क्षेपासेव तव आहरन्ति हृदयं किं सम्भ्रमेण अमुना ।
मुग्धे केवलं एतताहितनखोत्खाताङ्कं उत्पांशुलं
बाह्वोस्मूलं अलीकमुक्तकबरीबन्धच्छलात्दर्शितं । । १७.२ *(४६६) । ।

तरत्तारं तावत्प्रथमं अथ चित्रार्पितं इव
क्रमातेव अपाङ्गे सहजं इव लीलामुकुलितं ।
ततस्किंचित्फुल्लं तदनु घनबाष्पाम्बुलहरीपरिक्षामं चक्षुस्पततु मयि तस्यास्मृगदृशः । । १७.३ *(४६७) । ।
वीर्यमित्रस्य

लीलाताण्डवितभ्रु विभ्रमवलत्वक्त्रं कुरङ्गीदृशा
साकूतं च सकौतुकं च सुचिरं न्यस्तास्किल अस्मान्प्रति ।
नीलाब्जव्यतिमिश्रकेतकदलद्राघीयसीनां स्रजां
सोदर्यास्सुहृदस्स्मरस्य सुधया दिग्धास्कटाक्षच्छटाः । । १७.४ *(४६८) । ।
राजशेखरस्य

दृष्टा दृष्टिं अधस्ददाति कुरुते न आलापं आभाषिता
शय्यायां परिवृत्य तिष्ठति बलातालिङ्तिता वेपते ।
निर्यान्तीषु सखीषु वासभवनात्निर्गन्तुं एव ईहते
याता वामतया एव मे अद्य सुतरां प्रीत्यै नवोढा प्रिया । । १७.५ *(४६९) । ।

तद्व्रीडाभरभुग्नं आस्यकमलं विन्यस्य जानूपरि
प्रोद्यत्पक्ष्मनिरीक्षितं विजयते सप्रेम वामभ्रुवः ।
हास्यश्रीलवलाञ्छिता च यतसौ अस्यास्कपोलस्थली
लोकल्लोचनगोचरं व्रजति स स्वर्गातपूर्वस्विधिः । । १७.६ *(४७०) । ।
प्रद्युम्नस्य

बिसकवलनलिलामग्नपूर्वार्धकायं कमलं इति गृहीतं हंसं आशु त्यजन्त्याः ।
विरतचरिततारस्फारनेत्रं यतस्यास्चकितं इह न दृष्टं मूढ तत्वञ्चितससि । । १७.७ *(४७१) । ।

अयं लोकन्मुक्तावलिकिरणमालापरिकरस्स्फुटस्य इन्दोस्लक्ष्मीं क्षपयितुं अलं मन्मथसुहृथ् ।
विशालस्श्यामायास्स्खलितघननीलांशुकवृतिस्स्तनाभोगस्स्निह्यन्मसृणघुसृणालेपसुभगः । । १७.८ *(४७२) । ।

मन्ये हीनं स्तनजघनयोसेकं आशङ्क्य धात्रा
प्रारब्धसस्यास्परिकलयितुं पाणिना आदाय मध्यः ।
लावण्यार्द्रे कथं इतरथा तत्र तस्य अङ्गुईनां
आमग्नानां त्रिवलिवलयच्छद्मना भान्ति मुद्राः । । १७.९ *(४७३) । ।

यत्र एतत्मृगनाभिपत्रतिलकं पुष्णाति लक्ष्मश्रियं
यस्मिन्हासमयस्विलिम्पति दिशस्लावण्यबालातपः ।
तत्मित्रं कुसुमायुधस्य दधती बालान्धकाराञ्चिता
तारैकावलिमण्डना इयं अनघा श्यामा वधूस्दृश्यतां । । १७.१० *(४७४) । ।
मनोविनोदस्य अमी

वक्त्राम्बुजं भुजमृणाललतं प्रियायास्लावण्यवारि वलिवीचि वपुस्तडागं ।
तत्प्रेमपङ्कपतितस्न समुज्जिहीते मच्चित्तकुञ्जरपतिस्परिगाहमानः । । १७.११ *(४७५) । ।

कृच्छ्रेण उरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले
मध्ये अस्यास्त्रिवलीविभङ्गविषमे निष्पन्दतां आगता ।
मद्दृष्टिस्तृषिता इव सम्प्रति शनैसारुह्य तुङ्गौ स्तनौ
साकाङ्क्षं मुहुसीक्षते जललवप्रस्यन्दिनी लोचने । । १७.१२ *(४७६) । ।
श्रीहर्षदेवस्य

अलं अतिचपलत्वात्स्वप्नमायोपमत्वात्परिणतिविरसत्वात्संगमेन प्रियायाः ।
इति यदि शतकृत्वस्तत्त्वं आलोकयामस्ततपि न हरिणाक्षीं विस्मरति अन्तरात्मा । । १७.१३ *(४७७) । ।

नपुंसकं इति ज्ञात्वा तां प्रति प्रहितं मनः ।
रमते तत्च तत्र एव हतास्पाणिनिना वयं । । १७.१४ *(४७८) । ।

हारसयं हरिणाक्षीणां लुठति स्तनमण्डले ।
मुक्तानां अपि अवस्था इयं के वयं स्मरकिंकराः । । १७.१५ *(४७९) । ।
धर्मकीर्तेसमी

सा सुन्दरी इति तरुणी इति तनूदरी इति मुग्धा इति मुग्धवदना इति मुहुस्मुहुस्मे ।
कान्तां अयं विरहिणीं अनुरन्तुकामस्कामातुरस्जपति मन्त्रं इव अन्तरात्मा । । १७.१६ *(४८०) । ।
वीर्यमित्रस्य

सा बाला वयं अप्रगल्भमनसस्सा स्त्री वयं कातरास्
सा आक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्तास्वयं ।
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदास्वयं
दोषैसन्यजनाश्रितसपटवस्जातास्स्मसिति अद्भुतं । । १७.१७ *(४८१) । ।
धर्मकीर्तेस्

अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैस्
अधिकविकसदन्तर्विस्मयस्मेरतारैः ।
हृदयं अशरणं मे पक्ष्मलाक्ष्यास्कटाक्षैस्
अपहृतं अपविद्धं पीतं उन्मूलितं च । । १७.१८ *(४८२) । ।

यान्त्या मुहुस्वलितकन्धरं आननं तत्
आवृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धसमृतेन च विषेण च पक्ष्मलाक्ष्या
गाढं निखातसिव मे हृदये कटाक्षः । । १७.१९ *(४८३) । ।

परिच्छेदव्यक्तिस्भवति न पुरस्थे अपि विषये
भवति अभ्यस्ते अपि स्मरणं अतथाभावविरमं ।
न संतापच्छेदशिमसरसि वा चन्द्रमसि वा
मनस्निष्ठाशून्यं भ्रमति च किं अपि आलिखति च । । १७.२० *(४८४) । ।

परिच्छेदातीतस्सकलवचनानां अविषयस्
पुनर्जन्मनि अस्मिननुभवपथं यस्न गतवान् ।
विवेकप्रध्वंसातुपचितमहामोहगहनस्
विकारस्कसपि अन्तर्जडयति च तापं च कुरुते । । १७.२१ *(४८५) । ।
भवभूतेसमी

गच्छन्त्यास्मुहुसर्पितं मृगदृशा तारस्फुरद्वीक्षणं
प्रान्तभ्राम्यदसञ्जितभ्रु यतिदं किं तत्न जानीमहे ।
क्व अपि स्वेदसमुच्चयस्स्नपयति क्व अपि प्रकमोद्गमस्
क्व अपि अङ्गेषु तुषानलप्रतिसमस्कन्दर्पदर्पक्रमः । । १७.२२ *(४८६) । ।

अमृतसिक्तं इव अङ्गं इदं यदि भवति तन्वि तव अद्भुतवीक्षितैः ।
अधरं इन्दुकरातपि शुभ्रयन्ति अरुणयन्ति अरुणातपि किं दृशं । । १७.२३ *(४८७) । ।

सा नेत्राञ्जनतां पुनर्व्रजति मे वाचां अयं विभ्रमस्
प्रत्यासन्नकरग्रहा इति च करी हस्तोदरे शायितः ।
एतावत्बहु यत्बभूव कथं अपि एकत्र मन्वन्तरे
निर्माणं वपुषस्मम उरुतपसस्तस्यास्च वामभ्रुवः । । १७.२४ *(४८८) । ।
वल्लणस्य

नूनं आज्ञाकरस्तस्यास्सुभ्रुवस्मकरध्वजः ।
यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते । । १७.२५ *(४८९) । ।

आदौ विस्मयनिस्तरङ्गं अनु च प्रेङ्खोलितं साध्वसैस्
व्रीडानम्रं अथ क्षणं प्रविकसत्तारं दिदृक्षारसैः ।
आकृष्टं सहजाभिजात्यकलनात्प्रेम्णा पुरस्प्रेरितं
चक्षुस्भूरि कथंकथंचितगमत्प्रेयांसं एणीदृशः । । १७.२६ *(४९०) । ।

गच्छति पुरस्शरीरं धावति पश्चातसंस्थितं चेतः ।
चीनांशुकं इव केतोस्प्रतिवातं नीयमानस्य । । १७.२७ *(४९१) । ।
कालिदासस्य

अयं ते विद्रुमच्छायस्मरुमार्गे इव अधरः ।
करोति कस्य नो बाले पिपासाकुलितं मनः । । १७.२८ *(४९२) । ।
दण्डिनस्

अस्यास्तुङ्गं इव स्तनद्वयं इदं निम्ना इव नाभिस्स्थिता
दृश्यन्ते विषमोन्नतास्च वलयस्भित्तौ समायां अपि ।
अङ्गे च प्रतिभाति मार्दवं इदं स्निग्धस्वभावस्चिरं
प्रेम्णा मन्मुखचन्द्रं ईक्षितसेव स्मेरा इव वक्ति इति च । । १७.२९ *(४९३) । ।

स्वच्छन्दं स्वगृहाङ्गणं भ्रमति सा मद्दर्शनात्लीयते
धन्यान्पश्यति लोचनेन सकलेन अर्धेन मां वीक्षते ।
अन्यान्मन्त्रयते पुनर्मयि गते मौनं समालम्बते
नीतस्दूरं अहं तया दयितया सामान्यलोकातपि । । १७.३० *(४९४) । ।

स खलु सुकृतिभाजां अग्रणीस्ससतिधन्यस्
विनिहितकुचकुम्भा पृष्ठतस्यत्मृगाक्षी ।
बहलतरनखाग्रक्षोदविन्यस्तमार्गे
शिरसि टसिति लिक्षां हन्ति हूंकारगर्भं । । १७.३१ *(४९५) । ।

अलसयति गात्रं अधिकं भ्रमयति चेतस्तनोति संतापं ।
मोहं च मुहुस्कुरुते विषमविषं वीक्षितं तस्याः । । १७.३२ *(४९६) । ।

मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे कान्तापयोधरयुगे रतिखेदखिन्नः ।
वक्षस्निधाय भुजपञ्जरमध्यवर्ती धन्यस्क्षपास्क्षपयति क्षणलब्धनिद्रः । । १७.३३ *(४९७) । ।

धिक्तस्य मूढमनसस्कुकवेस्कवित्वं यस्स्त्रीमुखं च शशिनं च समीकरोति ।
भ्रूभङ्गविभ्रमविलासनिरीक्षितानि कोपप्रसादहसितानि कुतस्शशाङ्के । । १७.३४ *(४९८) । ।

तावत्जरामरणबन्धुवियोगशोकसंवेगभिन्नमनसां अपवर्गवाञ्छा ।
यावत्न वक्रगतिसञ्जननीलरोचिसेणीदृशां दशति लोचनदन्तशूकः । । १७.३५ *(४९९) । ।

सा यैस्दृष्टा न वा दृष्टा मुषितास्समं एव ते ।
हृतं हृदयं एकेषां अन्येषां चक्षुषस्फलं । । १७.३६ *(५००) । ।

सा बाला इति मृगेक्षणा इति विकसत्पद्मानना इति क्रमप्रोन्मीलत्कुचकुड्मला इति हृदय त्वां धिक्वृथा श्राम्यसि ।
माया इयं मृगतृष्णिकासु अपि पयस्पातुं समीहा तव
त्यक्तव्ये पथि मा कृथास्पुनरपि प्रेमप्रमादास्पदं । । १७.३७ *(५०१) । ।
धर्मकीर्तेस्

अवचनं वचनं प्रियसंनिधौ अनवलोकनं एव विलोकनं ।
अवयवावरणं च यतञ्चलव्यतिकरेण ततङ्गसमर्पणं । । १७.३८ *(५०२) । ।

र्ॐआञ्चैसिव कीलिता चलति नो दृष्टिस्कपोलस्थले
स्वान्तं प्रेमपयोधिपङ्कपतनात्निश्चेष्टं आस्ते गतं ।
उद्धाराय तयोस्गतासिव पुनस्त्रासात्निवृत्तासिव
श्वासास्दीर्घं अहो गतागतं अमी कुर्वन्तसेव आसते । । १७.३९ *(५०३) । ।

यदि सरोजं इदं क्व निशि प्रभा यदि निशापतिसह्नि कुतस्नु सः ।
रचयता उभयधर्मि तव आननं प्रकटितं विधिना बहु नैपुणं । । १७.४० *(५०४) । ।

अभिमुखे मयि संवृतं ईक्षितं हसितं अन्यनिमित्तकथोदयं ।
विनयवारितवृत्तिसतस्तया न विवृतस्मदनस्न च संवृतः । । १७.४१ *(५०५) । ।

कससौ कृती कथय कस्मदनैकबन्धुसुद्ग्रीवं अर्चयसि कस्य मृगाक्षि मार्गं ।
नीलाब्जकर्बुरितमध्यविनिद्रकुन्ददामाभिरामरुचिभिस्तरलैस्कटाक्षैः । । १७.४२ *(५०६) । ।

गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयी इव सा । । १७.४३ *(५०७) । ।
सावर्णेस्

अलसवलितैस्प्रेमार्द्रार्द्रैस्निमेषपराङ्मुखैस्
क्षणं अभिमुखं लज्जालोलैस्मुहुस्मुकुलीकृतैः ।
हृदयनिहितं भावाकूतं वमद्भिसिव ईक्षणैस्
कथय सुकृती कससौ मुग्धे त्वया अद्य विलोक्यते । । १७.४४ *(५०८) । ।
श्रीहर्षस्य

उपरि कबरीबन्धग्रन्थेसथ ग्रथिताङ्गुली
निजभुजलते तिर्यक्तन्व्या वितत्य विवृत्तया ।
विवृतविलसद्वामापाङ्गस्तनार्धकपोलया
कुवलयदलस्रक्संदिग्धश्रियस्प्रहितास्दृशः । । १७.४५ *(५०९) । ।

साकूतं दयितेन सा परिजनाभ्याशे समालोकिता
स्वाकूतप्रतिपादनाय रभसाताश्वासयन्ती प्रियं ।
वैदर्भाक्षरगर्भिणीं गिरं उदीर्य अन्यापदेशात्शिशुं
प्रीत्या कर्षति चुम्बति त्वरयति श्लिष्यति असूयति अपि । । १७.४६ *(५१०) । ।

व्यावृत्त्या शिथिलीकरोति वसनं जाग्रती अपि व्रीडया
स्वप्नभ्रान्तिपरिप्लुतेन मनसा गाढं समालिङ्गति ।
दत्त्वा अङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता
तन्वङ्ग्यास्विफलं विचेष्टितं अहो भावानभिज्ञे जने । । १७.४७ *(५११) । ।

आयाते दयिते मरुस्थलभुवां उल्लङ्घ्य दुर्लङ्घ्यतां
गेहिन्या परितोषबाष्पतरलां आसज्य दृष्टिं मुखे ।
दत्त्वा पीलुशमीकरीरकवलान्स्वेन अञ्चलेन आदरात्
आमृष्टं करभय केशरसटाभारावलग्नं रजः । । १७.४८ *(५१२) । ।
केशटस्य

दर्भाङ्कुरेण चरणस्क्षतसिति अकाण्डे तन्वी स्थिता कतिचितेव पदानि गत्वा ।
आसीत्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलं असक्तं अपि द्रुमाणां । । १७.४९ *(५१३) । ।
% QऊOठ्E "Sआकुन्तल २.१२
कालिदासस्य

दूरातेव कृतसञ्जलिस्न स पुनस्पानीयपानोचितस्
रूपालोकनविस्मितेन चलितं मूर्ध्ना न शान्त्या तृषः ।
र्ॐआञ्चसपि निरन्तरं प्रकटितस्प्रीत्या न शैत्यातपां
अक्षुण्णस्विधिसध्वगेन घटितस्वीक्ष्य प्रपापालिकां । । १७.५० *(५१४) । ।
बाणस्य

चलापाङ्गां दृष्टिं स्पृशसि बहुशस्वेपथुमतीं
रहस्याख्यायी इव मृशसि मृदु कर्णान्तिकगतः ।
करं व्याधुन्वत्यास्पिबसि रतिसर्वस्वं अधरं
वयं तत्त्वान्वेषात्मधुकर हतास्त्वं खलु कृती । । १७.५१ *(५१५) । ।
% QऊOठ्E "Sआकुन्तल १.२०

स्निग्धं वीक्षितं अन्यतसपि नयने यत्प्रेषयन्त्या तया
यातं यत्च निरम्बयोस्गुरुतया मन्दं विषादातिव ।
मा गासिति उपरुद्धया यतपि तत्सासूयं उक्ता सखी
सर्वं तत्किल मत्परायणं अहो कामस्स्वतां पश्यति । । १७.५२ *(५१६) । ।
% QऊOठ्E "Sआकुन्तल २.२
कालिदासस्य एतौ

वक्त्रश्रीजितलज्जितेन्दुमलिनं कृत्वा करे कन्दुकं
क्रीडाकौतुकमिश्रभावं अनया ताम्रं वहन्त्या आननं ।
भृङ्गाग्रग्रहकृष्टकेतकदलस्पर्धावतीनां दृशां
दीर्घापाङ्गतरङ्गणैकसुहृदां एषसस्मि पात्रीकृतः । । १७.५३ *(५१७) । ।
राजशेखरस्य

तरङ्गय दृशसङ्गने पततु चित्रं इन्दीवरं
स्फुटीकुरु रदच्छदं व्रजतु विद्रुमस्श्वेततां ।
मगाक्वपुसपावृणु स्पृशतु काञ्चनं कालिकां
उदञ्चय निजाननं भवतु च द्विचन्द्रं नभः । । १७.५४ *(५१८) । ।

एकस्जयति सद्वृत्तस्किं पुनर्द्वौ सुसंहतौ ।
किं चित्रं यदि तन्वङ्ग्यास्स्तनाभ्यां निर्जितं जगथ् । । १७.५५ *(५१९) । ।

प्रणालीदीर्घस्य प्रतिकलं अपाङ्गस्य सुहृदस्
कटाक्षव्याक्षेपास्शिशुशफरफालप्रतिभुवः ।
स्नुवानास्सर्वस्वं कुसुमधनुषसस्मान्प्रति सखे
नवं नेत्राद्वैतं कुवलयदृशस्संनिदधति । । १७.५६ *(५२०) । ।

भुवनभुवि सृजन्तस्तारहारावतारान्
दिशि दिशि विकिरन्तस्केतकानां कुटुम्बं ।
वियति विरचयन्तस्चन्द्रिकां दुग्धमुग्धां
प्रतिनयननिपातास्सुभ्रुवस्विभ्रमन्ति । । १७.५७ *(५२१) । ।
राजशेखरस्य

यत्पश्यन्ति झगिति अपाङ्गसरणिद्रोणीजुषा चक्षुषा
विङ्खन्ति क्रमदोलितोभयभुजं यत्नाम वामभ्रुवः ।
भाषन्ते च यतुक्तिभिस्स्तबकितं वैदग्ध्यमुद्रात्मभिस्
तत्देवस्य रसायनं रसनिधेस्मन्ये मनोजन्मनः । । १७.५८ *(५२२) । ।

क्रमसरलितकण्ठप्रक्रमोल्लासितोरस्तरलितवलिरेखासूत्रसर्वस्वं अस्याः ।
स्थितं अतिचिरं उच्चैसग्रपादाङ्गुलीभिस्करकलितसखीकं मां दिदृक्षोस्स्मरामि । । १७.५९ *(५२३) । ।

स्मरशरधिसकाशं कर्णपाशं कृशाङ्गी रयविगलितताडीपत्रताडङ्कं एकं ।
वहति हृदयचौरं कुङ्कुमन्यासगौरं वलयितं इव नालं लोचनेन्दीवरस्य । । १७.६० *(५२४) । ।

चोलाञ्चलेन चलहारलताप्रकाण्डैस्वेणीगुणेन च बलात्वलयीकृतेन ।
हेलाहितभ्रमरकभ्रममण्डलीभिस्छत्रत्रयं रचयति इव चिरं नतभ्रूः । । १७.६१ *(५२५) । ।

अमन्दमणिनूपुरक्वणनचारुचारीक्रमं
झणज्झणितमेखलास्खलिततारहारच्छटं ।
इदं तरलकङ्कणावलिविशेषवाचालितं
मनशरति सुभ्रुवस्किं अपि कन्दुकक्रीडितं । । १७.६२ *(५२६) । ।

सा दुग्धमुग्धमधुरच्छविरङ्गयष्टिस्ते लोचने तरुणकेतकपत्रदीर्घे ।
कम्बोस्विडम्बनकरस्च ससेव कण्ठस्सा एव इयं इन्दुवदना मदनायुधाय । । १७.६३ *(५२७) । ।

क्व पातव्या ज्योत्स्नामृतभवनगर्भा अपि तृषितैस्
मृणालीतन्तुभ्यस्सिचयरचना कुत्र घटते ।
क्व वा पारीमेयस्बत बकुलदाम्नां परिमलस्
कथं स्वप्नस्साक्षात्कुवलयदृशं कल्पयतु तां । । १७.६४ *(५२८) । ।
राजशेखरस्य अमी

रसवतमृतं कस्संदेहस्मधूनि अपि न अन्यथा
मधुरं अपि किं चूतस्य अपि प्रसन्नरसं फलं ।
सकृतपि पुनर्मध्यस्थस्सन्रसान्तरवित्जनस्
वदतु यतिह अन्यत्स्वादु स्यात्प्रियादशनच्छदाथ् । । १७.६५ *(५२९) । ।

कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं
हसितं अमृतं हन्त स्वादोस्परं रससम्पदः ।
विषं उपहितं चिन्ताव्याजात्मनसि अपि कामिनां
अलसमधुरैस्लीलातन्त्रैस्तया अर्धविलोकितैः । । १७.६६ *(५३०) । ।

चञ्चच्चोलाञ्चलानि प्रतिसरणरयव्यस्तवेणीनि बाहोस्
विक्षेपात्दक्षिणस्य प्रचलितवलयास्फालकोलाहलानि ।
श्वासत्रुट्यद्वचांसि द्रुतं इतरकरोत्क्षिप्तलोलालकानि
स्रस्तस्रञ्जि प्रमोदं दधति मृगदृशां कन्दुकक्रीडितानि । । १७.६७ *(५३१) । ।

प्रहरविरतौ मध्ये वाह्नस्ततसपि परेण वा किं उत सकले याते अपि अह्नि त्वं अद्य समेषु असि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतशरति गमनं बालालापैस्सबाष्पझलज्झलैः । । १७.६८ *(५३२) । ।
झलज्झलस्य

कल्याणं परिकल्प्यतां पिककुले रोहन्तु वाञ्चाप्तयस्
हंसानां उदयसस्तु पूर्णशशिनस्स्तात्भद्रं इन्दीवरे ।
इति उद्बाष्पवधूगिरस्प्रतिपदं सम्पूरयन्त्या अन्तिके
कान्तस्प्रस्थितिकल्पितोपकरणस्सख्या भृशं वारितः । । १७.६९ *(५३३) । ।
शृङ्गारस्य

सामान्यवाचि पदं अपि अभिधीयमानं मां प्राप्य जातं अभिधेयविशेषनिष्ठं ।
स्त्री काचितिति अभिहिते हि मनस्मदीयं तां एव वामनयनां विषयीकरोति । । १७.७० *(५३४) । ।

% ततस्दूतीवचनव्रज्या
लावण्येन पिधीयते अङ्गतनिमा संधार्यते जीवितं
त्वद्ध्यानैस्सततं कुरङ्गकदृशस्किं तु एततास्ते नवं ।
निःश्वासैस्कुचकुम्भपीठलुठनप्रत्युद्गमात्मांसलैस्
श्यामीभूतकपोलं इन्दुसधुना यत्तन्मुखं स्पर्धते । । १८.१ *(५३५) । ।
शृङ्गारस्य

सोद्वेगा मृगलाञ्छने मुखं अपि स्वं न ईक्षते दर्पणे
त्रस्ता कोकिलकूजितातपि गिरं न उन्मुद्रयति आत्मनः ।
चित्रं दुःसहदाहदायिनि धृतद्वेषा अपि पुष्पायुधे
बाला सा सुभग त्वयि प्रतिपदं प्रेमाधिकं पुष्यति । । १८.२ *(५३६) । ।
शृङ्गारस्य एतौ

विलिम्पति एतस्मिन्मलयजरसाद्रेण महसा
दिशां चक्रं चन्द्रे सुकृतमय तस्यास्मृगदृशः ।
दृशोस्बाष्पस्पाणौ वदनं असवस्कण्ठकुहरे
हृदि त्वं ह्रीस्पृष्ठे वचसि च गुणासेव भवतः । । १८.३ *(५३७) । ।

अम्भोरुहं वदनं अम्बकं इन्दुकान्तस्पाथोनिधिस्कुसुमचापभृतस्विकारः ।
प्रादुर्बभूव सुभग त्वयि दूरसंस्थे चण्डालचन्द्रधवलासु निशासु तस्याः । । १८.४ *(५३८) । ।

वक्त्रेन्दोस्न हरन्ति बाष्पपयसां धारा मनोज्ञां श्रियं
निश्वासास्न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिं ।
तस्यास्त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी
छाया का अपि कपोलयोसनुदिनं तन्व्यास्परं शुष्यति । । १८.५ *(५३९) । ।
धर्मकीर्तेस्

ताप्ॐभःप्रसृतंपचस्प्रचयवान्बाष्पस्प्रणालोचितस्
श्वासास्नर्तितदीपवर्तिलतिकास्पाण्डिम्नि मग्नं वपुः ।
किं च अन्यत्कथयामि रात्रिं अखिलां त्वद्वर्त्मवातायने
हस्तच्छत्रनिरुद्धचन्द्रनिरुद्धचन्द्रमहसस्तस्यास्स्थितिस्वर्तते । । १८.६ *(५४०) । ।

चन्द्रं चन्दनकर्दमेन लिखितं सा मार्ष्टि दष्टाधरा
वन्द्यं निन्दति यत्च मन्मथं असौ भङ्क्त्वा अग्रहस्ताङुरीः ।
कामस्पुष्पशरस्किल इति सुमनोवर्गं लुनीते च यत्
तत्काम्या सुभग त्वया वरतनुस्वातूलतां लम्भिता । । १८.७ *(५४१) । ।
राजशेखरस्य

वपुस्शारङ्गाक्ष्यास्ततविरलर्ॐआञ्चनिचयं
त्वयि स्वप्नावाप्ते स्नपयति परस्खेदविसरः ।
बलाकर्षत्र्युट्यद्वलयजकडत्कारनिनदैस्
विनिद्रायास्पश्चातनवरतबाष्पाम्बुनिवहाः । । १८.८ *(५४२) । ।
वसुकल्पस्य

नो शक्या गदितुं स्मरानलदशा या अस्यास्त्वयि प्रस्थिते
पत्रैस्सास्रसखीजनोपरचिते तल्पे लुठन्त्यास्मुहुः ।
यत्लिप्तं कुचचन्दनेन सुतनोसद्य अपि चन्द्रच्छलात्
श्वासोड्डीनविशुष्कपाण्डुबिसिनीपत्रं दिवि भ्राम्यति । । १८.९ *(५४३) । ।
रुद्रस्य

प्रकटयति क्षणभङ्गं पश्यति सर्वं जगत्गतं शून्यं ।
आचरति स्मृतिबाह्यं जाता सा बौद्धबुद्धिसिव । । १८.१० *(५४४) । ।

त्वदर्थिनी चन्दनभस्मदिग्धललाटलेखाश्रुजलाभिषिक्ता ।
मृणालचीरं दधती स्तनाभ्यां स्मरोपदिष्टं चरति व्रतं सा । । १८.११ *(५४५) । ।

ये निर्दहन्ति दशनश्वसितावलोकैस्क्रूरं द्विजिह्वकुटिलास्क्व विलासिनस्ते ।
भीष्मोष्मभिस्स्मरणमात्रविषैस्तव इयं अव्याल मारयति का अपि भुजङ्गभङ्गिः । । १८.१२ *(५४६) । ।

स्वेदापूरविलुप्तकुङ्कुमरसाश्लेषाविलप्रच्छदात्
तल्पात्व्यक्तमनोभवानलशिखालीढातिव आशङ्किता ।
सा बाला बलवत्मृगाङ्ककिरणैसुत्पादितान्तर्ज्वरा
त्वत्संकल्पजडे त्वदङ्कशयने निद्रासुखं वाञ्छति । । १८.१३ *(५४७) । ।

धूमेन इव हते दृशौ विसृजतस्बाष्पं प्रवाहक्षमं
क्वाथोत्फेणं इव आत्तचन्दनरसं स्वेदं वपुस्मुञ्चति ।
अन्तःप्रज्वलितस्य कामशिखिनस्दाहार्जितैस्भस्मभिस्
श्वासावेगविनिर्गतैसिव तनोस्पाण्डुत्वं उन्मीलति । । १८.१४ *(५४८) । ।
मनोविनोदस्य एतौ

अत्र एष स्वयं एव चित्रफलके कम्पस्खलल्लेखया
संतापार्तिविनोदनाय कथं अपि आलिख्य सख्या भवान् ।
बाष्पव्याकुलं ईक्षितस्सरभसं चूताङ्कुरैसर्चितस्
मूर्ध्ना च प्रणतस्सखीषु मदनव्याजेन च अपह्नुतः । । १८.१५ *(५४९) । ।
डिम्बोकस्य

सा सुन्दरी तव वियोगहुताशने अस्मिनभ्युक्ष्य बाष्पसलिलैस्निजदेहहव्यं ।
जन्मान्तरे विरहदुःखविनाशकामा पुंस्कोकिलाभिहितिमन्त्रपदैस्जुहोति । । १८.१६ *(५५०) । ।
प्रभाकरस्य

सुभग सुकृतप्राप्यस्यदि अपि असि त्वं असौ अपि
प्रियसहचरी न अधन्यानां उपैति विधेयतां ।
ततलं अधुना निर्बन्धेन प्रसीद परस्परं
प्रणयमधुरस्सद्भावस्वां चिराय विवर्धतां । । १८.१७ *(५५१) । ।
वाक्कूटस्य

दोलालोलास्श्वसनमरुतस्चक्षुषी निर्झराभे
तस्यास्शुष्यत्तगरसुमनःपाण्डुरा गण्डभित्तिः ।
तद्गात्राणां किं इव हि वयं ब्रूमहे दुर्बलत्वं
येषां अग्रे प्रतिपतुदिता चन्द्रलेखा अपि अतन्वी । । १८.१८ *(५५२) । ।

तस्यास्तापभुवं नृशंस कथयामि एणीदृशस्ते कथं
पद्मिन्यास्सरसं दलं विनिहितं यस्यास्शमाय उरसि ।
आदौ शुष्यति संकुचति अनु ततस्चूर्णत्वं आदद्यते
पश्चात्मुर्मुरतां दधत्दहति च श्वासावधूतं सखीं । । १८.१९ *(५५३) । ।
उत्पलरजास्य

विषं चन्द्रालोकस्कुमुदवनवातशुतवहस्
क्षतक्षारशारस्स खलु पुटपाकस्मलयजः ।
अये किंचिद्वक्रे त्वयि सुभग सर्वे कथं अमी
समं जातास्तस्यां अहह विपरीतप्रकृतयः । । १८.२० *(५५४) । ।
अचलसिंहस्य

त्वां चिन्तापरिकल्पितं सुभग सा सम्भाव्य र्ॐआञ्चिता
शून्यालिङ्गनसंवलद्भुजयुगेन आत्मानं आलिङ्गति ।
किं च अन्यत्विरहव्यथाप्रणयिनी सम्प्राप्य मूर्छां चिरात्
प्रत्युज्जीवति कर्णमूलपठितैस्त्वन्नाममन्त्राक्षरैः । । १८.२१ *(५५५) । ।

गाढावधःकृतवलित्रितयौ सुसङ्गौ तुङ्गौ स्तनौ इति तयोस्तलं आर्तं आगाथ् ।
तस्यास्स्फुटं हृदयं इति अपि न स्मरेषून्तौ रक्षतस्प्रविशतस्विमुखसथ वा क्व । । १८.२२ *(५५६) । ।
वल्लणस्य

मृगशिशुदृशस्तस्यास्तापं कथं कथयामि ते
दहनपतिता दृष्टा मूर्तिस्मया न हि वैधवी ।
इति तु नियतं नारीरूपस्स लोकदृशां प्रियस्
तव शठतया शिल्पोत्कर्षस्विधेस्विघटिष्यते । । १८.२३ *(५५७) । ।

पुनरुक्तावधि वासरं एतस्यास्कितव पश्य गणयन्त्याः ।
इयं इव करजस्क्षीणस्त्वं इव कठोराणि पर्वाणि । । १८.२४ *(५५८) । ।
धरणीधरस्य

\Cओलो इति दूतीवचनव्रज्या

% ततस्सम्भोगव्रज्या

प्रौढप्रेमरसात्नितम्बफलकात्विश्रंसिते अपि अंशुके
काञ्चीदाममणिप्रभाभिसनु च आरब्धे दुकूलान्तरे ।
कान्तेन आशु मुधा विलोकितं अथो तन्व्या मुधा लज्जितं
भूयसनेन मुधा अवकृष्टं अथ तत्तन्व्या मुधा संवृतं । । १९.१ *(५५९) । ।

रूढे रतिव्यतिकरे करणीयशेषमायासभाजि दयिते मुहुसातुरायाः ।
प्रत्यक्षरं मदनमन्थरं अर्थयन्त्यास्किं किं न हन्त हृदयंगमं अङ्गनायाः । । १९.२ *(५६०) । ।

रतान्तश्रान्तायास्स्तनजघनसंदानितदृशि
स्मरावेशव्यग्रे दवयति दुकूलं प्रणयिनि ।
क्षणं श्रोणौ पाणी क्षणं अपि कुचाग्रे प्रियदृशोस्
क्षणं विन्यस्यन्त्यास्जगतपि न मूल्यं मृगदृशः । । १९.३ *(५६१) । ।

तैस्तैस्विजृम्भितशतैस्मदनोपदेशैस्मुग्धा विधाय लडितानि च तानि तानि ।
अङ्के निलीय कमितुस्शिथिलाङ्गमुद्रा निद्राति न अल्पतपसस्फलसम्पतेषा । । १९.४ *(५६२) । ।

यत्व्रीडाभरभुग्नं आस्यकमलं यत्चक्षुसत्युल्लसत्
पक्ष्मश्रेणि यतङ्गं अङ्गजमनोराज्यश्रियां आश्रयः ।
यत्वर्धिष्णु मनोभवप्रनयिता यत्मन्दमन्युग्रहस्
तेन एव इह मनशरति अधरितप्रौढा नवोढा न किं । । १९.५ *(५६३) । ।

स स्वर्गातपरस्विधिस्स च सुधासेकस्क्षणं नेत्रयोस्
तत्साम्राज्यं अगञ्जितं ततपरं प्रेम्णस्प्रतिष्ठास्पदं ।
यत्बाला बलवन्मनोभवभयभ्रश्यत्तपं सत्रपा
तत्कालोचितनर्मकर्म दयितातभ्यास्यं अभ्यस्यति । । १९.६ *(५६४) । ।

समालिङ्गति अङ्गैसपसरति यत्प्रेयसि वपुस्
पिधातुं यत्दृश्यं घटयति घनालिङ्गनं अपि ।
तपोभिस्भूयोभिस्किं उ न कमनीयं सुकृतिनां
इदं रम्यं वाम्यं मदनविवशायास्मृगदृशः । । १९.७ *(५६५) । ।

इदं अमृतं अमेयं सा इयं आनन्दसिन्धुस्मधुमधुरं अपि इदं किंचितन्तर्धुनोति ।
यतयं उदयलीलालालसानां वधूनां रतिविनिमयभाजां केलिभिस्याति कालः । । १९.८ *(५६६) । ।

कससौ सुन्दरि पुष्पसायकसखस्सौभाग्यवारांनिधस्
कससौ इन्दुमुखि प्रसन्नहृदयस्कस्कुम्भिकुम्भस्तनि ।
यस्मिन्विस्मयनीयतप्ततपसे स्वैरं समुच्छृङ्खलास्
विश्राम्यन्ति तव स्मरज्वरहरास्कन्दर्पकेलिश्रियः । । १९.९ *(५६७) । ।
प्रद्युम्नस्य

आत्ते वाससि रोद्धुं अक्षमतया दोःकन्दलीभ्यां स्तनौ
तस्य उरःस्थलं उत्तरीयविषये सद्यस्मया सञ्जितं ।
श्रोणीं तस्य करे अधिरोहति पुनर्व्रीडाम्बुधौ मां अथो
मञ्जन्तीं उदतारयत्मनसिजस्देवस्स मूर्छागुरुः । । १९.१० *(५६८) । ।
वल्लणस्य

यतेतत्धन्यानां उरसि युवतीसङ्गसमये
समारूढं किंचित्पुलकं इदं आहुस्किल जनाः ।
मतिस्तु एषा अस्माकं कुचयुगतटीचुम्बकशिलानिवेशाताकृष्टस्स्मरशरशलाकोत्करसिव । । १९.११ *(५६९) । ।
संकर्षणस्य

अङ्गाकृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनौ
आकृष्टे जघनांशुके कृतं अधःसंसक्तं ऊरुद्वयं ।
नाभीमूलनिबद्धचक्षुषि मयि व्रीडानताङ्ग्या तया
दीपस्स्फूत्कृतवातवेपितशिखस्कर्णोत्पलेन आहतः । । १९.१२ *(५७०) । ।

जिह्रेमि जागर्ति गृहोपकण्ठे सखीजनस्वल्लभकौतुकेन ।
तदंशुकाक्षेपं अधीरपाणे विमुञ्च काञ्चीमणयस्रणन्ति । । १९.१३ *(५७१) । ।
महोदधेस्

कान्ते तल्पं उपागते विगलिता नीवी स्वयं बन्धनात्
वासस्च श्लथमेखलागुणधृतं किंचित्नितम्बे स्थितं ।
एतावत्सखि वेद्मि केवलं अहं तस्य अङ्गसङ्गे पुनस्
कससौ का अस्मि रतं तु किं कथं अपि स्वल्पा अपि मे न स्मृतिः । । १९.१४ *(५७२) । ।
विकटनितम्बायास्

अतिप्रौढा रात्रिस्बहलशिखदीपस्प्रभवति
प्रियस्प्रेमारब्धस्मरविधिरसज्ञस्परं असौ ।
सखि स्वैरं स्वैरं सुरतं अकरोत्व्रीडितवपुस्
यतस्पर्यङ्गसयं रिपुसिव कडत्कारमुखरः । । १९.१५ *(५७३) । ।

धन्या असि यत्कथयसि प्रियसंगमेन नर्मस्मितं च वचनं च रसं च तस्य ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यस्शपामि यदि किंचितपि स्मरामि । । १९.१६ *(५७४) । ।
विद्यायास्

जयति समरतान्तान्दोलनापाण्डगण्डस्थलकृतनिजवासखेदपूरानुजन्मा ।
श्लथतनुभुजबन्धप्राप्रदीर्घप्रसारस्मुखपरिमलमुग्धस्कान्तयोस्श्वासवातः । । १९.१७ *(५७५) । ।

मनोजन्मप्रौढव्यतिकरशतायासविधिषु
प्रियस्प्रायस्मुग्धस्झगिति कृतचेतोभवविधिः ।
सहूंकारोज्जृम्भा स्मरपरवशा कान्तविमुखं
मुखं मुग्धापाङ्गं क्षिपति विरसं प्रौढयुवती । । १९.१८ *(५७६) । ।

नवनवरहोलीलाभ्यासप्रपञ्चितमन्मथव्यतिकरकलाकल्लोलान्तर्निमग्नमनस्कयोः ।
अपि तरुणयोस्किं स्यात्तस्यां दिवि स्पृहयालुतास्
मुकुलितदृशोसुद्भिद्यन्ते न चेत्विरहत्विषः । । १९.१९ *(५७७) । ।

तस्य अपाङ्गविलोकितस्य मधुरप्रोल्लासितार्धभ्रुवस्
तस्य स्मेरशुचेस्क्रमस्य च गिरां मुग्धाक्षराणां ह्रिया ।
भावानां अपि तादृशां मृगदृशशावानुगानां अहो
न अधन्यस्कुरुते प्ररूढपुलकैसातिथ्यं अङ्गैस्जनः । । १९.२० *(५७८) । ।

समाकृष्टं वासस्कथं अपि हठात्पश्यति मयि
क्रमातूरुद्वन्द्वं जरठशरगौरं मृगदृशः ।
तया दृष्टिं दत्त्वा महति मणिदीपे निपुणया
निरुद्धं हस्ताभ्यां झगिति मम नेत्रोत्पलयुगं । । १९.२१ *(५७९) । ।

अनल्पं संतापं शमयति मनोजन्मजनितं तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति ।
ततेवं कसपि ऊष्मा रमणपरिरम्भोत्सवमिलत्पुरन्ध्रीनीरन्ध्रस्तनकलशजन्मा विजयते । । १९.२२ *(५८०) । ।

न अधन्यान्विपरीतमोहनरसप्रेङ्खन्नितम्बस्थलीलोलद्भूषणकिङ्किणीकलरवव्यामिश्रकण्ठस्वनं ।
संरम्भश्लथकेशबन्धविगलन्मुक्ताकलापद्रुतश्वासच्छेदतरङ्गितस्तनयुगं प्रीणाति शृङ्गारिणी । । १९.२३ *(५८१) । ।
सोन्नोकस्य

शीत्कारवन्ति दरमीलितलोचनानि र्ॐआञ्चमुञ्चितनुघर्मकणावलीनि ।
एणीदृशां मकरकेतुनिकेतनानि वन्दामहे सुरतविभ्रमचेष्टितानि । । १९.२४ *(५८२) । ।
मुहुस्व्रीडावत्यास्प्रतिहसितवत्यास्प्रतिमुहुस्
मुहुस्विश्रान्तायास्मुहुसभिनिविष्टव्यवसितेः ।
श्रमाम्भोभिस्तम्यत्तिलकमलिकाघूर्णदलकं
मुखं लीलावत्याशरति विपरीतव्यतिकरे । । १९.२५ *(५८३) । ।
सुरभेस्

आस्तां दूरेण विश्लेषस्प्रियां आलिङ्गतस्मम ।
स्वेदस्किं न सरिन्नाथस्र्ॐआञ्चस्किं न पर्वतः । । १९.२६ *(५८४) । ।

चिरारूढप्रेमप्रणयपरिहासेन हृतया ततारब्धं तन्व्या न तु यतबलायास्समुचितं ।
अनिर्व्यूढे तस्मिन्प्रकृतिसुकुमाराङ्गलतया पुनर्लज्जालोलं मयि विनिहितं लोचनयुगं । । १९.२७ *(५८५) । ।

नखदशननिपातजर्जराङ्गी रतिकलहे परिपीडिता प्रहारैः ।
सपदि मरणं एव सा तु यायात्यदि न पिबेतधरामृतं प्रियस्य । । १९.२८ *(५८६) । ।

मुग्धे तव अस्मि दयिता दयितस्भव त्वं इति उक्तया न हि न हि इति शिरसवधूय ।
स्वस्मात्करात्मम करे वलयं क्षिपन्त्या वाचं विना अभ्युपगमस्कथितस्मृगाक्ष्या । । १९.२९ *(५८७) । ।

पततु तव उरसि सततं दयिताधम्मिल्लमल्लिकाप्रकरः ।
रतिरसरभसकचग्रहलुलितालकवल्लरीगलितः । । १९.३० *(५८८) । ।
बाणस्य

आवृण्वाना झगिति जघनं मद्दुकूलाञ्चलेन
प्रेङ्खक्रीडाकुलितकबरीबन्धनव्यग्रपाणिः ।
अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां
दृष्टा धार्ष्ट्यस्मृतिनतमुखी मोहनान्ते मया सा । । १९.३१ *(५८९) । ।
अभिनन्दस्य

हरति रतिविमर्दे लुप्तपात्राङ्कुरत्वात्प्रकटनखपदाङ्कस्किं च र्ॐआञ्चमुद्रः ।
हरिणशिशुदृशसस्यास्मुग्धमुग्धं हसन्त्यास्परिणतशरकाण्डस्निग्धपाण्डुस्कपोलः । । १९.३२ *(५९०) । ।
वीर्यमित्रस्य

करकिसलयं धूत्वा धूत्वा विमार्गति वाससी
क्षिपति सुमन्ॐआलाशेषं प्रदीपशिखां प्रति ।
स्थगयति करैस्पत्युस्नेत्रे विहस्य समाकुला
सुरतविरतौ रम्या तन्वी मुहुस्मुहुसीक्षितुं । । १९.३३ *(५९१) । ।

विश्रान्तिं नूपुरे याते श्रूयते रसनाध्वनिः ।
प्रायस्कान्ते रतिश्रान्ते कामिनी पुरुषायते । । १९.३४ *(५९२) । ।

भावोद्गाढं उपोढकम्पपुलकैसङ्गैस्समालिङ्गितं
रागात्चुम्बितं अभ्युपेत्य वदनं पीतं च वक्त्रामृतं ।
जल्पन्त्या एव मुहुस्न न इति निभृतं प्रध्वस्तचारित्रया
निःशेषेण समापितस्रतविधिस्वाचा तु न अङ्गीकृतः । । १९.३५ *(५९३) । ।

यत्पीनस्तनभारलालसलसद्वासःस्फुरद्गण्डया
तन्वङ्ग्या रभसार्पितं सरभसं वक्त्रं मुहुस्पीयते ।
तत्श्लाघ्यं सुरतं च तत्ततमृतं तत्वस्तु तत्ब्रह्म तत्
चेतोहारि ततेव तत्किं अपि तत्तत्त्वान्तरं सर्वथा । । १९.३६ *(५९४) । ।

न बत विधृतस्काञ्चीस्थाने करस्श्लथवाससि
प्रहितं असकृत्दीपे चक्षुस्घनस्थिरतेजसि ।
कुचकलशयोसूढस्कम्पस्तया मम संनिधौ
मनसिजरुजस्भावैसुक्तास्वचोभिसपह्नुताः । । १९.३७ *(५९५) । ।
अभिनन्दस्य

हर्षाश्रुदूषितविलोचनया मया अद्य किं तस्य तत्सखि निरूपितं अङ्गं अङ्गं ।
र्ॐआञ्चकञ्चुकतिरस्कृतदेहया वा ज्ञातानि तानि परिरम्भसुखानि किं वा । । १९.३८ *(५९६) । ।
अचलस्य

स कस्मात्मे प्रेयान्सखि कथं अहं तस्य दयिता
यतस्मां स्पृष्ट्वा एव स्नपयति करं स्वेदपयसा ।
विलोक्य आश्लेषातपि अवहितसिव अमील्य नयने
व्युदञ्चद्र्ॐआञ्चस्थगितवपुसालिङ्गति समां । । १९.३९ *(५९७) । ।

किं अपि किं अपि मन्दं मन्दं आसत्तियोगातविचलितकपोलं जल्पतोस्च क्रमेण ।
अशिथिलपरिरम्भव्यापृतैकैकदोष्णोसविदितगतयामा रात्रिसेव व्यरंसीथ् । । १९.४० *(५९८) । ।
% QऊOठ्E ऊत्तररामचरित १.२७
भवभूतेस्

दाक्षिण्यातभिमानतस्रसवशात्विश्रामहेतोस्मम
प्रागल्भ्यात्यतनुष्ठितं मृगदृशा शक्यं न तत्योषितां ।
निर्व्यूढं न यदा तया ततखिलं खिन्नैस्तरत्तारकैस्
सव्रीडैस्च विलोकितैस्मयि पुनर्न्यस्तस्समस्तस्व्ययः । । १९.४१ *(५९९) । ।

वलितमनसोसपि अन्योन्यं समावृतभावयोस्पुनरुपचितप्रायप्रेम्णोस्पुनस्त्रपमाणयोः ।
इह हि निबिडव्रीडानङ्गज्वरातुरचेतसोस्नवतरुणयोस्कस्जानीते किं अद्य फलिष्यति । । १९.४२ *(६००) । ।
लक्ष्मीधरस्य

द्रष्टुं केतकपत्रगर्भसुभगां ऊरुप्रभां उत्सुकस्
तत्संवाहनलीलया च शनकैसाक्षिप्तचण्डातकः ।
लज्जामुग्धविलोचनस्मितसुधानिर्धौतबिम्बाधरं
कमप्रश्लथबाहुबन्धनं असौ आलिङ्गितस्बालया । । १९.४३ *(६०१) । ।

निद्रार्तं किल लोचनं मृगदृशा विश्लेषयन्त्या कथां
दीर्घापाङ्गसरित्तरङ्गतरलं शय्यां अनुप्रेषितं ।
उज्जृम्भस्किल वल्लभसपि विरते वस्तुनि अपि प्रस्तुते
घूर्णन्ती किल सा अपि हूंकृतवती शून्यं सखी दक्षिणा । । १९.४४ *(६०२) । ।

दृष्ट्वा एकासनसंस्थिते प्रियतमे पश्चातुपेत्य आदरात्
एकस्यास्नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
तिर्यग्वर्तितकन्धरां सपुलकस्वेदोद्गमोत्कम्पिनीं
अन्तर्हासचलत्कपोलफलकां धूर्तसपरां चुम्बति । । १९.४५ *(६०३) । ।

कुचोपान्तं कान्ते लिखति नखराग्रैसकलितं ततस्किंचित्पश्चात्वलति च मुखेन्दौ मृगदृशः ।
बहिस्व्याजामर्षप्रसरपरुषान्तर्गतरसा निरीक्ष्या रे मायी किं इदं इति पूर्वा विजयते । । १९.४६ *(६०४) । ।
जीवचन्द्रस्य

आश्लेषे प्रथमं क्रमातपहृते हृद्ये अधरस्य अर्पणे
केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनस्पृच्छति ।
अन्तर्गूढविगाढसम्भ्रमरसस्फारीभवद्गण्डया
तूष्णीं शारिविसारणाय निहितस्स्वेदाम्बुगर्भस्करः । । १९.४७ *(६०५) । ।
राजशेखरस्य

आश्लेषचुम्बनरतोत्सवकौतुकानि क्रीडा दुरोदरपणस्प्रतिभूसनङ्गः ।
भोगस्स यदि अपि जये च पराजये च यूनोस्मनस्ततपि वाञ्छति जेतुं एव । । १९.४८ *(६०६) । ।
मुरारेस्

कलहकलया यत्संवृत्यै त्रपावनतानना पिहितपुलकोद्भेदं सुभ्रूस्चकर्ष न कञ्चुकं ।
दयितं अभितस्तां उत्कण्ठां विवव्रुसनन्तरं झटिति झटिति त्रुट्यन्तसन्तस्स्तनांशुकसन्धयः । । १९.४९ *(६०७) । ।

रतिपतिधनुस्ज्याटङ्कारस्मदद्विपडिण्डिमस्
सपुलकजलप्रेमप्रावृट्पयोधरगर्जितं ।
निधुवनयुधस्तूर्यातोद्यं जहार नतभ्रुवां
जघनसरसीहंसस्वानस्श्रुतिं रसनारवः । । १९.५० *(६०८) । ।

युगलं अगलत्तर्षोत्कर्षे तरूत्पलगौरयोस्
पटुविघटनातूर्वोस्पूर्वं प्रिये परिपश्यति ।
श्रुतिकुवलयं दीपोच्छित्त्यै निरास यतङ्गना
ज्वलति रसनारोचिस्दीपे तताप निरर्थतां । । १९.५१ *(६०९) । ।
% QऊOठ्E Kअप्फिणाभ्युदय १४.२४

दशनदशनैसोष्ठस्मम्लौ न पल्लवक्ॐअलस्
व्यसहत नखच्छेदानङ्गं शिरीषमृदुच्छवि ।
न भुजलतिकागाढाश्लेषैस्श्रमं ललितास्ययुस्
युवतिषु किं अपि अव्याख्येयं स्मरस्य विजृम्भितं । । १९.५२ *(६१०) । ।
% QऊOठ्E Kअप्फिणाभ्युदय १४.२८

किं उपगमिता भर्त्रा तप्तद्विलोहवेदकतां
उत रमयितुस्स्यूताङ्गे अङ्गे शितैस्स्मरसायकैः ।
विलयनं अथ प्राप्ता रागानलोष्मभिसिति अहो
न पतिभुजयोस्निष्यन्दा अन्तस्प्रिया निरवीयत । । १९.५३ *(६११) । ।
% QऊOठ्E Kअप्फिणाभ्युदय १४.२९
काश्मीरभट्टश्रीशिवस्वामिनस्च एते

\Cओलो इति सम्भोगव्रज्या

ततस्समाप्तनिधुवनचिह्नव्रज्या

राजन्ति कान्तनखरक्षतयस्मृगाक्ष्यास्लाक्षारसद्रवमुचस्कुचयोसुपान्ते ।
अन्तःप्रवृद्धमकरध्वजपावकस्य शङ्के विभिद्य हृदयं निरगुस्स्फुलिङ्गाः । । २०.१ *(६१२) । ।
राजशेखरस्य

जयन्ति कान्तास्तनमण्डलेषु विटार्पितानि आर्द्रनखक्षतानि ।
लावण्यसंभारनिधानकुम्भे मुद्राक्षराणि इव मनोभवस्य । । २०.२ *(६१३) । ।

क्वचित्ताम्बूलाङ्कस्क्वचितगरुपङ्काङ्कमलिनस्
क्वचित्चूर्णोद्गारैस्क्वचितपि च सालक्तकपदः ।
वलीभङ्गाभोगेषु अलकपतिताकीर्णकुसुमस्
स्त्रियास्सर्वावस्थं कथयति रतं प्रच्छदपटः । । २०.३ *(६१४) । ।

पीततुङ्गकठिनस्तनान्तरे कान्तदत्तं अबला नखक्षतं ।
आवृणोति विवृणोति च ईक्षते लब्धरत्नं इव दुःखितस्जनः । । २०.४ *(६१५) । ।

उषसि गुरुसमक्षं लज्जमाना मृगाक्षी रतिरुतं अनुकर्तुं राजकीरे प्रवृत्ते ।
तिरयति शिशुलीलानर्तनच्छद्मतालप्रचलवलयमालास्फालकोलाहलेन । । २०.५ *(६१६) । ।

प्रदोषे दम्पत्योस्निजरुचि विभिन्ने प्रणयिनोस्विभिन्ने सम्पन्ने घनतिमिरसंकेतगहने ।
रतौत्सुक्यात्ताम्यत्तरलमनसोस्पर्यवसिते कृतार्थत्वे अन्योन्यं तदनु विदितौ किं न कुरुतां । । २०.६ *(६१७) । ।

पश्यसि नखसम्भूतां रेखां वरतनु पयोधरोपान्ते ।
किं वाससा स्तनान्तं रुणत्सि हिमरुचिकृते वच्मि । । २०.७ *(६१८) । ।

यत्रात्रौ रहसि व्यपेतविनयं दृष्टं रसात्कामिनोस्
अन्योन्यं शयनीयं ईहितरसव्याप्तिप्रवृत्तस्पृहं ।
तत्सानन्दमिलद्दृशोस्कथं अपि स्मृत्वा गुरूणां पुरस्
हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित्स्थितं । । २०.८ *(६१९) । ।

किं भूषणेन रचितेन हिरण्मयेन किं रोचनादिरचितेन विशेषकेण ।
आर्द्राणि कुङ्कुमरुचीनि विलासिनीनां अङ्गेषु किं नखपदानि न मण्डलानि । । २०.९ *(६२०) । ।

दम्पत्योस्निशि जल्पितं गृहशुकेन आकर्णितं यत्वचस्
प्रातस्तत्गुरुसन्निधौ निगदतस्तस्य एव तारं वधूः ।
हाराकर्षितपद्मरागशकलं विन्यस्य चञ्चोस्पुरस्
व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनं । । २०.१० *(६२१) । ।

प्रयच्छ आहारं मे यदि तव रहोवृत्तं अखिलं
मया वाच्यं न उच्चैसिति गृहशुके जल्पति शनैः ।
वधूवक्त्रं व्रीडाभरनमितं अन्तर्विहसितं
हरति अर्धोन्मीलन्नलिनमलिनावर्जितं इव । । २०.११ *(६२२) । ।

नखक्षतं यत्नवचन्द्रसन्निभं स्थितं कृशाङ्गि स्तनमण्डले तव ।
इदं तरीतुं त्रिवलीतरङ्गिणीं विराजते पञ्चशरस्य नौसिव । । २०.१२ *(६२३) । ।

हंहो कान्त रहोगतेन भवता यत्पूर्वं आवेदितं
निर्भिन्ना तनुसावयोसिति मया तत्जातं अद्य स्फुटं ।
कामिन्या स्मरवेदनाकुलदृशा यस्केलिकाले कृतस्
ससत्यर्थं कथं अन्यथा दहति मां एव त्वदोष्ठव्रणः । । २०.१३ *(६२४) । ।

अभिमुखपतयालुभिस्ललाटश्रमसलिलैसविधौतपत्रलेखः ।
कथयति पुरुषायितं वधूनां मृदितहिमद्युतिदुर्मनाः । । २०.१४ *(६२५) । ।
मुरारेस्

नखपदवलिनाभीसंधिभागेषु लक्ष्यस्
क्षतिषु च दशनानां अङ्गनायास्सशेषः ।
अपि रहसि कृतानां वाग्विहीनसपि जातस्
सुरतविलसितानां वर्णकस्वर्णकससौ । । २०.१५ *(६२६) । ।

नवनखपदं अङ्गं गोपयसि अंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्ददष्टं ।
प्रतिदिशं अपरस्त्रीसंगशंसी विसर्पन्नवपरिमलगन्धस्केन शक्यस्वरीतुं । । २०.१६ *(६२७) । ।
माघस्य एतौ

काश्मीरपङ्कखचितस्तनपृष्ठताम्रपट्टावकीर्णदयितार्द्रनखाक्षराली ।
एणीदृशस्कुसुमचापनरेन्द्रदत्ततारुण्यशासनं इव प्रकटीकरोति । । २०.१७ *(६२८) । ।
दक्षस्य

अधरस्पद्मरागसयं अनर्घस्सव्रणसपि ते ।
मुग्धे हस्तस्किमर्थसयं अपार्थसिह दीयते । । २०.१८ *(६२९) । ।

दरम्लानं वासस्लुलितकुसुमालंकृति शिरस्
श्लथालोकं चक्षुस्सरसनखलेखाङ्कितं उरः ।
लसत्काञ्चीग्रन्थिस्फुरदरुणरत्नांशु जघनं
प्रियाङ्गोप्न्मृष्टाङ्ग्या विषं इदं इयत्भावकनृणां । । २०.१९ *(६३०) । ।
वल्लणस्य

प्रत्यूषे गुरुसंनिधौ गृहशुके तत्तत्रहोजल्पितं
प्रस्तोतुं परिहासकारिणि पदैसर्धोदितैसुद्यते ।
क्रीडाशारिकया निलीय निभृतं त्रातुं त्रपार्तां वधूं
प्रारब्धस्सहसा एव सम्भ्रमकरस्मार्जारगर्जारवः । । २०.२० *(६३१) । ।

तल्पे चम्पककल्पिते सखि गृहोद्याने अद्य सुप्ता असि किं
तत्किञ्जल्कचयं न पश्यसि कुचोपान्ते विमर्दारुणं ।
आः किं छद्मविदग्धमानिनि मयि ब्रूषे पुरोभागिनि
क्रूरैसुल्लिखिता अस्मि तत्र कुसुमानि उच्चिन्वती कण्टकैः । । २०.२१ *(६३२) । ।
सोन्नोकस्य

इतस्पौरस्त्यायां ककुभि विवृणोति क्रमदलत्तमिस्रामर्माणं किरणकणिकां अम्बरमणिः ।
इतस्निष्क्रामन्ती नवरतिगुरोस्प्रोञ्छति वधूस्स्वकस्तूरीपत्राङ्कुरमकरिकामुद्रितं उरः । । २०.२२ *(६३३) । ।

प्रभाते पृच्छन्तीसनुरहसिवृत्तं सहचरीस्नवोढा न व्रीडामुकुलितमुखी इयं सुखयति ।
लिखन्तीनां पत्राङ्कुरं अनिशं अस्यास्तु कुचयोस्चमत्कारस्गूढं करजपदं आसां कथयति । । २०.२३ *(६३४) । ।
मुरारेसेतौ

\Cओलो इति समाप्तनिधुवनचिह्नव्रज्या

% मानिनीव्रज्या ।

मानोन्नता इति असहना इति अतिपण्डिता इति
मयि एव धिक्कृतिसनेकमुखी सखीनां ।
आकारमात्रमसृणेन विचेष्टितेन
धूर्तस्य तस्य हि गुणानुपवर्णयन्ति । । २१.१ *(६३५) । ।
लक्ष्मीधरस्य
वलतु तरला दृष्टा दृष्टिस्खला सखि मेखला
स्खलतु कुचयोसुत्कम्पात्मे विदीर्यतु कञ्चुकं ।
ततपि न मया सम्भाष्यससौ पुनर्दयितस्शठस्
स्फुरति हृदयं मौनेन अन्तर्न मे यदि तत्क्षणाथ् । । २१.२ *(६३६) । ।
अमरुकस्य
% ण्भ्\एद्Kङ्\ तके दृष्टादृष्टिसस च्ॐपोउन्द्quichkglanche, हल्फ़्-ग्लन्चेऽ.

ततेव आजिह्माक्षं मुखं अविशदास्तास्गिरसिमास्
ससेव अङ्गाक्षेपस्मयि सरसं आश्लिष्यति तनुं ।
यतुक्तं प्रत्युक्तं ततपटु शिरःकम्पनपरं
प्रिया मानेन अहो पुनरपि कृता मे नववधूः । । २१.३ *(६३७) । ।
शम्बूकस्य

यदि विनिहिता शून्या दृष्टिस्किं उ स्थिरकौतुका
यदि विरचितस्मौने यत्नस्किं उ स्फुरितसधरः ।
यदि नियमितं ध्याने चेतस्कथं पुलकोद्गमस्
कृतं अभिनयैस्दृष्टस्मानस्प्रसीद विमुच्यतां । । २१.४ *(६३८) । ।
अमरुकस्य
\वर्{चेतः\लेम्
    \एमेन्द्\ \ईन्गल्ल्स्, चक्षुः \एद्Kङ्}

एकत्र आसनसंस्थितिस्परिहृता प्रत्युद्गमात्दूरतस्
ताम्बूलारचनच्छलेन रभसाश्लेषक्रमस्विघ्नितः ।
संलापसपि न मिश्रितस्परिजनं व्यापारयन्त्या अन्तिके
भर्तुस्प्रत्युपचारतस्चतुरया कोपस्कृतार्थीकृतः । । २१.५ *(६३९) । ।
श्रीहर्षस्य । ।

यद्वक्त्राभिमुखं मुखं विनिहितं दृष्टिस्धृता च अन्यतस्
तस्य आलापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
हस्ताभ्यां च तिरस्कृतस्सपुलकस्स्वेदोद्गमस्गण्डयोस्
सख्यस्किं करवाणि यान्ति शतधा यत्कञुच्के सन्धयः । । २१.६ *(६४०) । ।

दूरातुत्सुकं आगते विचलितं सम्भाषिणि स्फारितं
संश्लिष्यति अरुणं गृहीतवसने कोपाञ्चितभ्रूलतं ।
मानिन्यास्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णं क्षणात्
चक्षुस्जातं अहो प्रपञ्चचतुरं जातागसि प्रेयसि । । २१.७ *(६४१) । ।
रतिपालस्य । ।

वचोवृत्तिस्मा भूत्वलतु च नवा वक्त्रं अभितस्
न नाम स्यात्बाष्पागमविषदं लोचनयुगं ।
समाश्वासस्तेन प्रणतशिरसस्पत्युसभवत्
प्रिया प्रौढक्रोधा अपि अपहृतवती यत्न चरणौ । । २१.८ *(६४२) । ।
बोपालितस्य । ।

किं पादान्ते पतसि विरम स्वामिनशि स्वतन्त्रास्
कंचित्कालं क्वचितपि रतिस्तेन कस्ते अपराधः ।
आगस्कारिणी अहं इह यया जीवितं त्वद्वियोगे
भर्तृप्राणास्स्त्रियसिति ननु त्वं मया एव अनुनेयः । । २१.९ *(६४३) । ।
वाक्कूटस्य । ।

यत्गम्यं गुरुगौरवस्य सुहृदस्यस्मिन्लभन्ते अन्तरं
यद्दाक्षिण्यरसात्भिया च सहसा नर्मोपचाराणि अपि ।
यल्लज्जा निरुणद्धि यत्र शपथैसुत्पाद्यते प्रत्ययस्
तत्किं प्रेम ससुच्यते परिचयस्तत्र अपि कोपेन किं । । २१.१० *(६४४) । ।

भ्रूभङ्गस्गणितस्चिरं नयनयोसभ्यस्तं आमीलनं
रोद्धुं शिक्षितं आदरेण हसितं मौने अभियोगस्कृतः ।
धैर्यं कर्तुं अपि स्थिरीकृतं इदं चेतस्कथंचित्मया
बद्धस्मानपरिग्रहे परिकरस्सिद्धिस्तु दैवे स्थिता । । २१.११ *(६४५) । ।
धर्मकीर्तेः। ।
\वर्{@परिग्रहे परिकरः\लेम्
    \एमेन्द्(wइथीन्गल्ल्स्, Vएमभूपाल, अन्दोथेर्चिततिओन्सोफ़् थे वेर्से),
    @परिग्रहः परिकरे \एद्Kङ्}

तथा अभूतस्माकं प्रथमं अविभिन्ना तनुसियं
ततसनु त्वं प्रेयानहं अपि हताशा प्रियतमा ।
इदानीं नाथस्त्वं वयं अपि कलत्रं किं अपरं
मया आप्तं प्राणानां कुलिशकठिनानां फलं इदं । । २१.१२ *(६४६) । ।
भावकदेव्याः। ।

यदा त्वं चन्द्रसभूसविकलकलापेशलवपुस्
तदा अहं जाता आर्द्रा शशधरमणीनां प्रतिकृतिः ।
इदानीं अर्कस्त्वं खररुचिसमुत्सारितरसस्
किरन्ती कोपाग्नीनहं अपि रविग्रावघटिता । । २१.१३ *(६४७) । ।

कोपस्यत्र भ्रुकुटिरचना निग्रहस्यत्र मौनं
यत्र अन्योन्यस्मितं अनुनयस्दृष्टिपातस्प्रसादः ।
तस्य प्रेम्णस्ततिदं अधुना वैशसं पश्य जातं
त्वं पादान्ते लुठसि न हि मे मन्युमोक्षस्खलायाः । । २१.१४ *(६४८) । ।
प्रद्युम्नस्य । ।

शठ अन्यस्यास्काञ्चीमणिरणितं आकर्ण्य सहसा
समाश्लिष्यनेव प्रशिथिलभुजग्रन्थिसभवः ।
ततेतत्क्व आचक्षे घृतमधुमय त्वन्मृदुवचोविषेण आघूर्णन्ती किं अपि न सखी इयं गणयति । । २१.१५ *(६४९) । ।
हिङ्गोकस्य । ।

मुग्धा असि न अयं अपराध्यति मा एवं आलि का इयं रुषा परुषिता लिखिता अपि अनेन ।
केलिस्खलद्वसनं उत्पुलकाङ्गभङ्गं उत्तुङ्गपीनकुचं आलिखिता त्वं एव । । २१.१६ *(६५०) । ।
वीर्यमित्रस्य । ।

पाणौ शोणतले तनूदरि दरक्षामं कपोलस्थलं
विन्यस्य अञ्जनदिग्धलोचनजलैस्किं ग्लानिं आनीयते ।
मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गस्क्वचित्कन्दलीं
उन्मीलन्नवमालतीपरिमलस्किं तेन विस्मर्यते । । २१.१७ *(६५१) । ।

कोपस्सखि प्रियतमे ननु वञ्चना एव तत्मुञ्च मानिनि रुषं क्रियतां प्रसादः ।
प्राणेश्वरस्चरणयोस्पतितस्तव अयं सम्भाष्यतां विकसता नयनोत्पलेन । । २१.१८ *(६५२) । ।

बाले नाथ विमुञ्च मानिनि रुषं रोषात्मया किं कृतं
खेदसस्मासु न मे अपराध्यति भवान्सर्वे अपराधास्मयि ।
तत्किं रोदिषि गद्गदेन वचसा कस्य अग्रतस्रुद्यते
ननु एतत्मम का तव अस्मि दयिता न अस्मि इति अतस्रुद्यते । । २१.१९ *(६५३) । ।
कुमारभट्टस्य । ।

गतप्राया रात्रिस्कृशतनु शशी शीर्यते इव
प्रदीपसयं निद्रावशं उपगतस्घूर्णते इव ।
प्रणामान्तस्मानस्त्यजसि न तथा अपि क्रुधं अहो
कुचप्रत्यासत्त्या हृदयं अपि ते चण्डि कठिनं । । २१.२० *(६५४) । ।
महोदधेः। ।

गतस्दूरं चन्द्रस्जठरलवलीपाण्डुरवपुस्
दिशस्किंचित्किंचित्तरणिकिरणैस्लोहितरुचः ।
इदं निद्राच्छेदे रसति सरसं सारसकुलं
चकोराक्षि क्षिप्रं जहिहि जहिहि प्रेमलडितं । । २१.२१ *(६५५) । ।

मया तावत्गोत्रस्खलितहतकोपान्तरितया
न रुद्धस्निर्गच्छनयं अतिविलक्षस्प्रियतमः ।
अयं तु आकूतज्ञस्परिणतिपरामर्शकुशलस्
सखीलोकसपि आसीत्लिखितसिव चित्रेण किं इदं । । २१.२२ *(६५६) । ।
हिम्बोकस्य । ।

भवतु विदितं कृत्यालापैसलं प्रिय गम्यतां
तनुसपि न ते दोषसस्माकं विधिस्तु पराङ्मुखः ।
तव यदि तथा आरूढं प्रेम प्रपन्नं इमां दशां
प्रकृतिचपले का नस्पीडा गते हतजीविते । । २१.२३ *(६५७) । ।
धर्मकीर्तेः। ।

असद्वृत्तस्न अयं न च सखि गुणैसेष रहितस्
प्रियस्मुक्ताहारस्तव चरणमूले निपतितः ।
गृहाण एनं मुग्धे व्रजतु तव कण्ठप्रणयितां
उपायस्न अस्ति अन्यशृदयपरितापोपशमने । । २१.२४ *(६५८) । ।
भट्टहरेः। ।

अनालोच्य प्रेम्णस्परिणतिं अनादृत्य सुहृदं
त्वया अकाण्डे मानस्किं इति शरले प्रेयसि कृतः ।
समाकृष्टाशि एते विरहदहनोद्भासुरशिखास्
स्वहस्तेन अङ्गारास्ततलं अधुना अरण्यरुदितैः । । २१.२५ *(६५९) । ।
विकटनितम्बायाः। ।

मा रोदीस्सखि नश्यदन्धतमसं पश्य अम्बरं ज्योत्स्नता
शीतांशुस्सुधया विलिम्पति सखा राज्ञस्मनोजन्मनः ।
कस्कोपावसरस्प्रसीद रहसि स्वेदाम्भसां बिन्दवस्
लुम्पन्तु स्तनपत्रभङ्गमकरीस्सौधागुरुश्यामलाः । । २१.२६ *(६६०) । ।

मा रोदीस्करपल्लवप्रणयिनीं कृत्वा कपोलस्थलीं
मा भाङ्क्षीस्परिखेद साक्षिभिसिव श्वासौस्मुखेन्दोस्श्रियं ।
मुग्धे दग्धगिरस्स्खलन्ति शतशस्किं कुप्यसि प्रेयसि
प्राणास्तन्वि मम असि न उचितं इदं तत्व्यर्थं उत्ताम्यसि । । २१.२७ *(६६१) । ।

यतेतत्नेत्राम्भस्पततपि समासाद्य तरुणीकपोलव्यासङ्गं कुचकलशं अस्यास्कलयति ।
ततस्श्रोणीबिम्बं व्यवसितविलासं ततुचितं
स्वभावस्वच्छानां विपतपि सुखं न अन्तरयति । । २१.२८ *(६६२) । ।

पक्ष्मान्तरस्खलितास्कपोलफलके लोलं लुठन्तस्क्षणं
धारालास्तरलोत्सकत्तनुकणास्पीनस्तनास्फालनाथ् ।
कस्मात्ब्रूहि तव अद्य कण्ठविगलन्मुक्तावलीविभ्रमं
बिभ्राणास्निपतन्ति बाष्पपयसां प्रस्यन्दिनस्बिन्दवः । । २१.२९ *(६६३) । ।
राजशेखरस्य

कपोले पत्राली करतलनिरोधेन मृदिता
निपीतस्निःश्वासैसयं अमृतहृद्यसधररसः ।
मुहुस्कण्ठे लग्नस्तरलयति बाष्पस्स्तनतटं
प्रियस्मन्युस्जातस्तव निरनुरोधे न तु वयं । । २१.३० *(६६४) । ।

धिक्धिक्त्वां अयि केन दुर्मुखि कृतं किं किं न कायव्रतं
द्वित्राणि अत्र दिनानि कस्न कुपितस्कस्न अभवत्मानुषः ।
स्मस्केचित्न वयं यतेकं अपरस्य अपि उक्तं आकर्ण्यतां
अत्युन्माथिनि चन्दने अपि नियतं नाम अग्निसुत्तिष्ठति । । २१.३१ *(६६५) । ।
वल्लणस्य

स्फुटतु हृदयं कामस्कामं करोतु तनुं तनुं
न खलु चटुलप्रेम्णा कार्यं पुनर्दयितेन मे ।
इति सरभसं मानाटोपातादीर्य वचस्तया
रमणपदवी शारङ्गाक्ष्या सशङ्कितं ईक्षिता । । २१.३२ *(६६६) । ।

एकस्मिन्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोस्
अन्योन्यं हृदये स्थिते अपि अनुनये संरक्षतोस्गौरवं ।
पश्चाताकुलयोसपाङ्गवलनात्मिश्रीभवच्चक्षुषोस्
भग्नस्मानकलिस्सहासरभसव्यावृत्तकण्ठग्रहः । । २१.३३ *(६६७) । ।

कन्दर्पकन्दलि सलीकदृशा लुनीहि कोपाङ्कुरं चरणयोस्शरणातिथिस्स्यां ।
पश्य प्रसीद चरमाचलचूलचुम्बि बिम्बं विधोस्लवलपाण्डुरसस्तं एति । । २१.३४ *(६६८) । ।

अहो दिव्यं चक्षुस्वहसि तव सा अपि प्रणयिनी
पराक्ष्णां अग्राह्यं युवतिषु वपुस्संक्रमयति ।
समानाभिज्ञानं कथं इतरथा पश्यति पुरस्
भवानेकस्तस्यास्प्रतिकृतिमयीसेव रमणीः । । २१.३५ *(६६९) । ।
मनोविनोदस्य

प्रिये मौनं मुञ्च श्रितुसमृतधारास्पिबतु मे
दृशौ उन्मील्येतां भवतु जगतिन्दीवरमयं ।
प्रसीद प्रेम अपि प्रशमयति निःशेषं अधृतीस्
अभूमिस्कोपानां ननु निरपराधस्परिजनः । । २१.३६ *(६७०) । ।
डिम्बोकस्य

कोपस्त्वया यदि कृतस्मयि पङ्कजाक्षि ससस्तु प्रियस्तव किं अस्ति विधेयं अन्यथ् ।
आश्लेषं अर्पय मदर्पितपूर्वं उच्चैसुच्चैस्समर्पय मदर्पितचुम्बनं च । । २१.३७ *(६७१) । ।
शतानन्दस्य


सखि कलितस्स्खलितसयं हेयस्न एव प्रणाममात्रेण ।
चिरं अनुभवतु भवत्या बाहुलताबन्धनं धूर्तः । । २१.३८ *(६७२) । ।
गोनन्दस्य

जाते केलिकलौ कृते कमितरि व्यर्थानुनीतौ चिरात्
माने म्लायति मन्मथे विकसति क्षीणे क्षपानेहसि ।
मायास्वापं उपेत्य तन्निपुणया निद्रान्ध्यं आचेष्टितं
मानम्लानिसभूत्न येन च न च अपि आसीत्रहःखण्डनं । । २१.३९ *(६७३) । ।

कथंचित्नैदाघे दिवसे इव कोपे विगलिते
प्रसत्तौ प्राप्तायां तदनु च निशायां इव शनैः ।
स्मितज्योत्स्नारम्भक्षपितविरहध्वान्तनिवहस्
मुखेन्दुस्मानिन्यास्स्फुरति कृतपुण्यस्य सुरते । । २१.४० *(६७४) । ।

मानव्याधिनिपीडिता अहं अधुना शक्न्ॐइ तस्य अन्तिकं
नो गन्तुं न सखीजनसस्ति चतुरस्यस्मां बलात्नेष्यति ।
मानी ससपि जनस्न लाघवभयातभ्येति मातस्स्वयं
कालस्याति चलं च जीवितं इति क्षुण्णं मनस्चिन्तया । । २१.४१ *(६७५) । ।

यावत्नो सखि गोचरं नयनयोसायाति तावत्द्रुतं
गत्वा ब्रूहि यथा अद्य ते दयितया मानस्समालम्बितः ।
दृष्टे धूर्तविचेष्टिते तु दयिते तस्मिनवश्यं मम
स्वेदाम्भःप्रतिरोधिनिर्भरतरस्मेरं मुखं जायते । । २१.४२ *(६७६) । ।

दुष्टा मुष्टिसिह आहता हृदि नखैसाचोटिता पार्श्वयोस्
आकृष्टा कबरीषु गाढं अधरे सीत्कुर्वती खण्डिता ।
त्वत्कृत्यं त्वदगोचरे अपि हि कृतं सर्वं मया एव अधुना
मां आज्ञापय किं कर्ॐइ सरले भूयस्सपत्न्यास्तव । । २१.४३ *(६७७) । ।

सुतनु जहिहि मौनं पश्य पादानतं मां
न खलु तव कदाचित्कोपसेवंविधसभूथ् ।
इति निगदति नाथे तिर्यकामीलिताक्ष्या
नयनजलं अनल्पं मुक्तं उक्तं न किंचिथ् । । २१.४४ *(६७८) । ।

चेतसि अङ्कुरितं विकारिणि दृशोस्द्वन्द्वे द्विपत्रायितं
प्रायस्पल्लवितं वचःसु अपरताप्रत्यायमानादिषु ।
तत्तत्कोपविचेष्टिते कुसुमितं पादानते तु प्रिये
मानिन्यास्फलितं न मानतरुणा पर्यन्तवन्ध्यायितं । । २१.४५ *(६७९) । ।
राजशेखरस्य

कियन्मात्रं गोत्रस्खलितं अपराधस्चरणयोस्
चिरं लोठति एष ग्रहवति न मानात्विरमसि ।
रुषं मुञ्च आमुञ्च प्रियं अनुगृहाण आयतिहितं
शृणु त्वं यत्ब्रूमस्प्रियसखि नखं मा कुरु नदीं । । २१.४६ *(६८०) । ।

दैवातयं यदि जनस्विदितसपराधी दासोचितैस्परिभवैसयं एव शास्यः ।
एषा कपोलफलके अगरुपत्रवल्ली किं पीड्यते सुतनु बाष्पजलप्रणालैः । । २१.४७ *(६८१) । ।

कृत्वा अगस्स च न आगतसपि किं अपि व्यक्तं मनस्मन्यते
तत्क्व आसे कं उपैमि जङ्गमवने कस्मां इह आश्वासयेथ् ।
इति उक्त्वा अश्रुगलन्मुखी विटसखी ध्वस्ता विशन्ती गृहं
धन्येन आधिं उपाश्रुणोससि कृतात्यन्तं प्रिया रोदिता । । २१.४८ *(६८२) । ।
वल्लणस्य

कपोलं पक्ष्मभ्यस्कलयति कपोलात्कुचतटं
कुचात्मध्यं मध्यात्नवमुदितनाभीसरसिजं ।
न जानीमस्किं नु क्व नु कियतनेन व्यवसितं
यतस्यास्प्रत्यङ्गं नयनजलबिन्दुस्विहरति । । २१.४९ *(६८३) । ।
नरसिंहस्य

विकिर नयने मन्दच्छायं भवतु असितोत्पलं
वितर दयिते हासज्योत्स्नां निमीलतु पङ्कजं ।
वद सुवदने लज्जामूकास्भवन्तु शिखण्डिनस्
परपरिभवस्मानस्थानैस्न मानिनि सह्यते । । २१.५० *(६८४) । ।

अयं धूर्तस्मायाविनयमधुरातस्य चरितात्
सखि प्रत्यूषि त्वं प्रकृतिसरले पश्यसि न किं ।
कपोले यत्लाक्षारसबहलरागप्रणयिनीं
इमां धत्ते मुद्रां अनतिचिरवृत्तान्तपिशुनां । । २१.५१ *(६८५) । ।

अप्राप्तकेलिसुखयोसतिमानरुद्धसंधानयोस्रहसि जातरुषोसकस्माथ् ।
यूनोस्मिथसभिलषतोस्प्रथमानुनीतिं भावास्प्रसादपिशुनास्क्षपयन्ति निद्रां । । २१.५२ *(६८६) । ।
सोन्नोकस्य एतौ

श्रवसि न कृतास्ते तावन्तस्सखीचवनक्रमास्
चरणपतितसङ्गुष्ठाग्रेण अपि अयं न हतस्जनः ।
कठिनहृदये मिथ्यामौनव्रतव्यसनातयं
परिजनपरित्यागोपायस्न मानपरिग्रहः । । २१.५३ *(६८७) । ।

न मन्दस्वक्त्रेन्दुस्श्रयति न ललाटं कुटिलता
न नेत्राब्जं रज्यति अनुषजति न भ्रूसपि भिदां ।
इदं तु प्रेयस्यास्प्रथयति रुषसन्तर्विकसितास्
शते अपि प्रश्नानां यदभिदुरमुद्रसधरपटः । । २१.५४ *(६८८) । ।
वैद्यधन्यस्य

तत्तत्वदति अपि यथावसरं हसति अपि आलिङ्गने अपि न निषधति चुम्बने अपि ।
किं तु प्रसादनभयाततिनिह्नुतेन कोपेन कसपि निहितसद्य रसावतारः । । २१.५५ *(६८९) । ।
महाव्रतस्य

आश्लेषेण पयोधरप्रणियिनीं प्रत्यादिशन्त्या दृशं
दृष्ट्वा च अधरबद्धतृष्णं अधरं निर्भर्त्सयन्त्या मुखं ।
ऊर्वोस्गाढनिपीडनेन जघने पाणिं च रुद्ध्वा अनया
पत्युस्प्रेम न खण्डितं निपुणया मानसपि न एव उज्झितः । । २१.५६ *(६९०) । ।

दीर्घोच्छ्वासविकम्पिताकुलशिखास्यत्र प्रदीपास्कुले
दृष्टिस्यत्र च दीर्घजागरगुरुस्कोपे मदीये तव ।
विस्रम्भैकरसप्रसादमधुरास्यत्र प्रवृत्तास्कथास्
तानि अन्यानि दिनानि मुञ्च चरणौ सा एव अहं अन्यस्भवान् । । २१.५७ *(६९१) । ।

परीरम्भारम्भस्स्पृशति परं इच्छां न तु भुजौ
भजन्ते विज्ञानं न तु गिरं अनूरोधविधयः ।
मनस्विन्यास्स्वैरं प्रसरति निशासीमसमये
मनस्प्रत्यावृत्तं कमितरि कथंचित्न तु वपुः । । २१.५८ *(६९२) । ।
चक्रपाणेस्

अद्य उद्यानगृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणस्
प्रोत्क्षिप्तसयं अशोकदोहदविधौ पादस्क्वणन्नूपुरः ।
तावत्किं कथयामि केलिपटुना निर्गत्य कुञ्जोदरात्
अज्ञातोपनतेन तेन सहसा मूर्ध्ना एव सम्भावितः । । २१.५९ *(६९३) । ।
मधुकूटस्य

सखि स सुभगस्मन्दस्नेहस्मयि इति न मे व्यथा
विधिपरिणतं यस्मात्सर्वस्जनस्सुखं अश्नुते ।
मम तु हृदये संतापसयं प्रिये विमुखे अपि यत्
कथं अपि हतव्रीडं चेतस्न याति विरागितां । । २१.६० *(६९४) । ।

भ्रूभेदे रचिते अपि दृष्टिसधिकं सोत्कण्ठं उद्वीक्षते
रुद्धायां अपि वाचि सस्मितं इदं दग्धाननं जायते ।
कार्कश्यं गमिते अपि चेतसि तनुस्र्ॐआञ्चं आलम्बते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन्जने । । २१.६१ *(६९५) । ।

प्रेयान्ससयं अपाकृतस्सशपथं पादानतस्कान्तया
द्वित्राणि एव पदानि वासभवनात्यावत्न याति आत्मना ।
तावत्प्रत्युत पाणिसम्पुटलसन्नीवीनिबन्धं धृतस्
धावित्वा इव कृतप्रणामकं अहो प्रेम्णस्विचित्रा गतिः । । २१.६२ *(६९६) । ।

गते प्रेमाबन्धे हृदयबहुमाने विगलिते
निवृत्ते सद्भावे जने इव जने गच्छति पुरः ।
ततुत्प्रेक्ष्य उत्प्रेक्ष्य प्रियसखि गतास्ते च दिवसास्
न जाने कशेतुस्स्फुटति शतधा यत्न हृदयं । । २१.६३ *(६९७) । ।

सुतनु नितम्बस्तव पृथुसक्ष्णोसपि नियतं अर्जुनस्महिमा ।
मध्यस्सवलिसिदानीं मान्धाता कुचतटस्क्रियतां । । २१.६४ *(६९८) । ।
दामोदरस्य

दृष्टे लोचनवत्मनाक्मुकुलितं च अग्रे गते वक्त्रवत्
न्यग्भूतं बहिसास्थितं पुलकवत्संस्पर्शं आतन्वति ।
नीवीबन्धवतागतं शिथिलतां आभाषमाणे ततस्
मानेन अपसृतं ह्रिया इव सुदृशस्पादस्पृशि प्रेयसि । । २१.६५ *(६९९) । ।

\Cओलो इति मानिनी व्रज्या

% ततस्विरहिणीव्रज्या

तापस्तत्क्षणं आहितासु बिसिनीषु अङ्गारकारायते
बाष्पस्पाण्डुकपोलयोसुपरि वै कुल्याम्बुपूरायते ।
किं च अस्यास्मलयद्रुमद्रवभरैस्लिम्पामि यावत्करं
तावत्श्वाससनीरणव्यतिकरैसुद्धूलिसासीत्करः । । २२.१ *(७००) । ।
अच्युतस्य । ।

देवेन प्रथमं जितससि शशभृल्लेखाभृता अनन्तरं
बुद्धेन उद्धतबुद्धिना स्मर ततस्कान्तेन पान्थेन मे ।
त्यक्त्वा तान्बत हंसि मां अतिकृशां बालां अनाथां स्त्रियं
धिक्त्वां धिक्तव पौरुषं धिकुदयं धिक्कार्मुकं धिक्शरान् । । २२.२ *(७०१) । ।
श्रीराज्यपालस्य । ।

कर्णे यत्न कृतं सखीजनवचस्यत्न आदृता बन्धुवाक्
यत्पादे निपतनपि प्रियतमस्कर्णोत्पलेन आहतः ।
तेन इन्दुस्दुर्दहनायते मलयजालेपस्स्फुलिङ्गायते
रात्रिस्कल्पशतायते बिसलताहारसपि भारायते । । २२.३ *(७०२) । ।

आहारे विरतिस्समस्तविषयग्रामे निवृत्तिस्परा
नासाग्रे नयनं यतेततपरं यत्च एकतानं मनः ।
मौनं च इदं इदं च शून्यं अखिलं यत्विश्वं आभाति ते
तत्ब्रूयास्सखि योगिनी किं असि भोस्किं वा वियोगिनी असि । । २२.४ *(७०३) । ।

वत्स न एते पयोदास्सुरपतिकरिणस्नो बकास्कर्णशङ्खास्
सौदामिन्यसपि न एतास्कनकमयं इदं भूषणं कुम्भपीठे ।
न एतत्तोयं नभस्तस्पतति मदजलं श्वासवातावधूतं
तत्किं मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृटिति अश्रुपातैः । । २२.५ *(७०४) । ।

नाकानोकहसम्भवैस्सखि सुधाच्योतल्लवैस्पल्लवैस्
पल्यङ्कं क्षणमात्रं आस्तृणु विधुं गण्डोपधानीकुरु ।
नो चेत्स्नेहरसावसेकविकसज्ज्वालावलीदारुणस्
दारूणि इव न मे विरंस्यति दहनङ्गानि अनङ्गानलः । । २२.६ *(७०५) । ।
चक्रस्य

असौ गतस्सौगतसेव यस्मात्कुर्यात्निरालम्बनतां मम एव ।
सखि प्रियस्ते क्षणिकस्किं अन्यत्निरात्मकस्शून्यतमस्स वन्द्यः । । २२.७ *(७०६) । ।
भोज्यदेवस्य

पूर्णं कपोलतलं अश्रुजलैस्यतस्यास्यत्धूसरं वदनपङ्कजं आयताक्ष्याः ।
अर्धावदग्धगलदङ्गरसावसिक्तं आर्द्रेन्धनं ततिव भस्मकणानुयातं । । २२.८ *(७०७) । ।

अयं धारावाहस्तडितियं इयं दग्धकरका
स च अयं निर्घोषस्स च रववशस्भेकनिचयः ।
इति इव प्रत्यङ्गप्रथितमदनाग्निं कृशतनुस्
घनश्वासोत्क्षेपैस्ज्वलयति मुहुस्मृत्युवशिनी । । २२.९ *(७०८) । ।

परिम्लानं पीनस्तनजघनसङ्गातुभयतस्
तनोस्मध्यस्य अन्तस्परिमलनं अप्राप्य हरितं ।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैस्
कृशाङ्ग्यास्संतापं वदति बिसिनीपत्रशयनं । । २२.१० *(७०९) । ।

मनोरागस्तीव्रं व्यथयति विसर्पनविरतं
प्रमाथी निर्धूमं ज्वलति विधुतस्पावकसिव ।
हिनस्ति प्रत्यङ्गं ज्वरसिव गरीयानितसितस्
न मां त्रातुस्तातस्प्रभवति न च अम्बा न भवती । । २२.११ *(७१०) । ।

एतस्यास्विरहज्वरस्करतलस्पर्शैस्परीक्ष्यस्न यस्
स्निग्धेन अपि जनेन दाहभयतस्प्रस्थंपचस्पाथसां ।
निःशक्तीकृतचन्दनौषधिविधौ अस्मिन्चमत्कारिणस्
लाजस्फोटं अमी स्फुटन्ति मणयस्विश्वे अपि हारस्रजां । । २२.१२ *(७११) । ।

यत्ताडीदलपाकपाण्डु वदनं यत्नेत्रयोस्दुर्दिनं
गण्डस्पाणिनिषेवणात्च यतयं संक्रान्तपञ्चाङ्गुलिः ।
गौरी क्रुध्यतु वर्तते यदि न ते तत्कसपि चित्ते युवा
धिक्धिक्त्वां सहपांशुखेलनसखीलोके अपि यत्निह्नवः । । २२.१३ *(७१२) । ।
राजशेखरस्य एतौ

केयूरीकृतकङ्कणावलिससौ कर्णान्तिकोत्तंसितव्यालोलालकपद्धतिस्पथि पुरस्बद्धाञ्जलिस्पृच्छति ।
यावत्किंचितुदन्तं आत्मकमितुस्तावत्ससेव इति अथ
व्रीडावक्रितकण्ठनालं अबला कैस्कैस्न भिन्ना रसैः । । २२.१४ *(७१३) । ।

प्रियविरहमहोष्मामर्मरां अङ्गलेखां
अपि हतक हिमांशस्मा स्पृश क्रीडया अपि ।
इह हि तव लुठन्तस्प्लोषपीडां भजन्ते
दरजठरमृणालीकाण्डमुग्धास्मयूखाः । । २२.१५ *(७१४) । ।

यत्दौर्बल्यं वपुषि महती सर्वतस्च अस्पृहा यत्
नासालक्ष्यं यतपि नयनं मौनं एकान्ततस्यथ् ।
एकाधीनं कथयति मनस्तावतेषा दशा ते
कससौ एकस्कथय सुमुखि ब्रह्म वा वल्लभस्वा । । २२.१६ *(७१५) । ।
लक्ष्मीधरस्य

निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा
कलाशेषा मूर्तिस्शशिनसिव नेत्रोत्सवकरी ।
अवस्थां आपन्ना मदनदहनोद्दाहविधुरां
इयं नस्कल्याणी रमयति मतिं कम्पयति च । । २२.१७ *(७१६) । ।
भवभूतेस्

निद्रे भद्रं अवस्थिता असि कुशलं संवेदने किं तव
क्षेमं ते सखि निर्वृते ननु समं कान्तेन यूयं गताः ।
किं च अन्यत्प्रियसंगमे अद्य चलितस्गच्छन्विपद्वत्सलस्
मूर्छाविस्मृतवेदनापरिजनस्दृष्टसस्मदीयस्न वा । । २२.१८ *(७१७) । ।
अरविन्दस्य

मध्येसद्म समुद्गता तदनु च द्वारान्तरालं गता
निर्याता अथ कथंचितङ्गणं अपि प्रेयान्तु न आलोकितः ।
हंहो वायस राजहंस शुक हे हे शारिके कथ्यतां
का वार्ता इति मृगीदृशस्विजयते बाष्पान्तरायं वचः । । २२.१९ *(७१८) । ।
चित्राङ्गस्य

दरदलितहरिद्राग्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कसपि अयं पाण्डुभावः ।
बलवति सति यस्मिन्सार्धं आवर्त्य हेम्ना रजतं इव मृगाक्ष्यास्कल्पितानि अङ्गकानि । । २२.२० *(७१९) । ।
राजशेखरस्य

प्रिये प्रयाते हृदयं प्रयातं निद्रा गता चेतनया सह एव ।
निर्लज्ज हे जीवित न श्रुतं किं महाजनस्येन गतस्स पन्थाः । । २२.२१ *(७२०) । ।
धर्मकीर्तेस्

बाष्पं चक्षुषु न अञ्जनं करतले वक्त्रं न लीलाम्बुजं
गण्डे पाण्डरिमा न पत्रमकरी श्वासास्मुखे न स्मितं ।
इत्थं यस्य वियोगयोगविधुरं मुग्धे तव इदं वपुस्
नो जाते कतमस्स पुष्पधनुषा नीतस्प्रसादश्रियं । । २२.२२ *(७२१) । ।
भ्रमरदेवस्य

कस्मातिदं नयनं अस्तमितान्जनश्रि विश्रान्तपत्ररचनौ च कुतस्कपोलौ ।
शृङ्गारवारिरुहकाननराजहंसि कस्मात्कृशा असि विरसा असि मलीमसा असि । । २२.२३ *(७२२) । ।
विष्णुहरेस्

अरतिसियं उपैति मां न निद्रा गणयति तस्य गुणान्मनस्न दोषान् ।
विगलति रजनी न संगमाशा व्रजति तनुस्तनुतां न च अनुरागः । । २२.२४ *(७२३) । ।
प्रवरसेनस्य

असौ अहं लोहमयी स यस्यास्क्रूरस्सखि प्रस्तरसेष कान्तः ।
आकर्षकद्रावकचुम्बकेषु न एकसपि असौ भ्रामकसिति अवैहि । । २२.२५ *(७२४) । ।
शब्दार्णवस्य

न अवस्था वपुषस्मम इयं अवधेसुक्तस्य न अतिक्रमस्
न उपालम्भपदानि वा अपि अकरणे तत्र अभिधेयानि ते ।
प्रष्टव्यस्शिवं आलि केवलं असौ कच्चित्भवद्गोचरे
न आयातं मलयानिलैस्मुकुलितं कच्चित्न चूतैसिति । । २२.२६ *(७२५) । ।
वाकूटस्य

स्वप्ने अपि प्रियसंगमव्यसनिनी शेते न निद्रागमस्
चित्रेण आलिखितुं तं इच्छति यदि स्वेदस्सपत्नीजनः ।
मुग्धा इयं कुरुते अथ तद्गुणकथां मन्युस्गिरां अर्गलस्
प्रायस्पुण्यदिनानुभाववलनाताशंसितं सिध्यति । । २२.२७ *(७२६) । ।
तरणिनन्दनस्य

व्य्ॐअश्रीहृदयैकमौक्तिकलते मातर्बलाकावलि
ब्रूयास्तं जनं आदरस्खलु महान्प्राणेषु कार्यस्त्वया ।
एतां म्लानिं उपागतां स्रजं इव त्यक्त्वा तनुं दुर्वहां
एषा अहं सुखिनी भवामि न सहे तीव्रां वियोगव्यथां । । २२.२८ *(७२७) । ।

आ दृष्टिप्रसरात्प्रियस्य पदवीं उद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिषु अहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्त्वा एकं ससुधागृहं प्रति पदं पान्थस्त्रिया अस्मिन्क्षणे
न अभूतागतसिति अमन्दवलितोद्ग्रीवं पुनर्वीक्षितं । । २२.२९ *(७२८) । ।
सिद्धोकस्य

श्वासास्ताण्डवितालकास्करतले सुप्ता कपोलस्थली
नेत्रे बाष्पतरङ्गिणी परिणतस्कण्ठे कलस्पञ्चमः ।
अङ्गेषु प्रथमप्रवृद्धफलिनी लावण्यसम्पादिनी
पाण्डिम्ना विरहोचितेन गमिता कान्तिस्कथागोचरं । । २२.३० *(७२९) । ।
राजशेखरस्य

स्मितज्योत्स्नादानातुपकुरु चकोरप्रणयिनीस्
विधेहि भ्रूलीलां स्मरतु धनुषस्पञ्चविशिखः ।
अपि स्तोकोन्निद्रैस्नयनकुमुदैस्मोदय दिशस्
विशेषास्ते मुग्धे दधतु कृतिनां चेतसि पदं । । २२.३१ *(७३०) । ।
अपराजितरक्षितस्य

किं इति कबरी यादृक्तादृक्दृशौ किं अकज्जले
मृगमदं असीपत्रन्यासस्स किं न कपोलयोः ।
अयं अयमयं किं च क्लाम्यति असंस्मरणेन ते
शशिमुखि सखीहस्तन्यस्तस्विलासपरिच्छदः । । २२.३२ *(७३१) । ।

वारंवारं अलीकसेव हि भवान्किं व्याहृतैस्गम्यतां
इति उद्दम्य सुमन्दबाहुलतिकां उत्थापयन्त्या रुषा ।
संक्रान्तैस्वलयैसलंकृतगलस्युष्मद्वियोगोचितां
तन्वङ्ग्यास्प्रकटीकरोति तनुतां द्रङ्गे भ्रमन्वायसः । । २२.३३ *(७३२) । ।

पक्ष्माग्रग्रथिताश्रुबिन्दुविसरैस्मुक्ताफलस्पर्धिभिस्
कुर्वन्त्या हरहासहारि हृदये हारावलीभूषणं ।
बाले बालमृणालनालवलयालंकारकान्ते करे
विन्यस्य आननं आयताक्षि सुकृती कसयं त्वया स्मर्यते । । २२.३४ *(७३३) । ।

दहति विरहेषु अङ्गानि ईर्ष्यां करोति समागमे
हरति हृदयं दृष्टस्स्पृष्टस्करोति अवशां तनुं ।
क्षणं अपि सुखं यस्मिन्प्राप्ते गते च न लभ्यते
किं अपरं अतस्चित्रं यत्मे तथा अपि स वल्लभः । । २२.३५ *(७३४) । ।

कससौ धन्यस्कथय सुभगे कस्य गङ्गासरय्वोस्
तोयास्फालव्यतिकरस्खलत्कारि कङ्कालं आस्ते ।
यं ध्यायन्त्यास्सुमुखि लिखितं कज्जलक्लेदभाञ्जि
व्यालुम्पन्ति स्तनकलशयोस्पत्रं अश्रूणि अजस्रं । । २२.३६ *(७३५) । ।

त्वच्छेषेण च्छुरितकरया कुङ्कुमेन आदधत्या
शोणच्छायां भवनबिसिनीहंसके कौतुकिन्या ।
कोकभ्रान्तिक्षणविरहिणीयत्मया अकारि हंसी
तस्य एतत्मे फलं उपनतं नाथ यत्ते वियोगः । । २२.३७ *(७३६) । ।

श्वासोत्कम्पतरङ्गिणि स्तनतटे धौताञ्जनश्यामलास्
कीर्यन्ते कणशस्कृशाङ्गि किं अमी बाष्पाम्भसां बिन्दवः ।
किं च आकुञ्चितकण्ठरोधकुटिलास्श्रोत्रामृतस्यन्दिनस्
हूंकारास्कलपञ्चमप्रणयिनस्त्रुट्यन्ति निर्यान्ति च । । २२.३८ *(७३७) । ।

इदानीं तीव्राभिस्दहनसिव भाभिस्परिगतस्
मम आश्चर्यं सूर्यस्किं उ सखि रजन्यां उदयते ।
अयं मुग्धे चन्द्रस्किं इति मयि तापं प्रकटयति
अनाथानां बाले किं इह विपरीतं न भवति । । २२.३९ *(७३८) । ।

मा मुञ्च अग्निमुचस्करान्हिमकर प्राणास्क्षणं स्थीयतां
निद्रे मुद्रय लोचने रजनि हे दीर्घातिदीर्घा भव ।
स्वप्नासादितसंगमे प्रियतमे सानन्दं आलिङ्गिते
स्वच्छन्दस्भवतां भविष्यति पुनस्कष्टस्विचेष्टारसः । । २२.४० *(७३९) । ।

दिशतु सखि सुखं ते पञ्चबाणस्स साक्षातनयनपथवर्ती यस्त्वया आलेखि नाथः ।
तरलितकरशाखामञ्जरीकस्शरीरे धनुषि च मकरे च स्वस्थरेखानिवेशः । । २२.४१ *(७४०) । ।

कस्मात्म्लायसि मालती इव मृदिता इति आलीजने पृच्छति
व्यक्तं न उदितं आर्तया अपि विरहे शालीनया बालया ।
अक्ष्णोस्बाष्पचयं निगृह्य कथं अपि आलोकितस्केवलं
किंचित्कुड्मलकोटिभिन्नशिखरस्चूतद्रुमस्प्राङ्गणे । । २२.४२ *(७४१) । ।
वाक्कूटस्य

उच्छूनारुणं अश्रुनिर्गमवशात्चक्षुस्मनाक्मन्थरं
सोष्मश्वासकदर्थिताधररुचिस्व्यस्तालकास्भ्रूभुवः ।
आपाण्डुस्करपल्लवे च निभृतं शेते कपोलस्थली
मुग्धे कस्य तपःफलं परिणतं यस्मै तव इयं दशा । । २२.४३ *(७४२) । ।
यशोवर्मणस्

केन प्राप्तस्भुवनविजयस्कस्कृती कस्कलावान्
केन अव्याजं स्मरचरणयोस्भक्तिसापादिता च ।
यं ध्यायन्ती सुतनु बहुलज्वालकन्दर्पवह्निप्रोद्यद्भस्मप्रचयरचितापाण्डिमानं दधासि । । २२.४४ *(७४३) । ।

दग्धव्या इयं नवकमलिनीपल्लवोत्सङ्गशय्या
तप्ताङ्गरप्रकरविकरैस्किं धुतैस्तालवृन्तैः ।
तत्र एव आस्तां दहति नयने चन्द्रवत्चन्दनाम्भस्
सख्यस्तोयेन्धनसिव शिखी विप्रतीपसयं आधिः । । २२.४५ *(७४४) । ।
अभिनन्दस्य

सौधातुद्विजते त्यजति उपवनं द्वेष्टि प्रभां ऐन्दवीं
द्वारात्त्रस्यति चित्रकेलिसदसस्वेशं विषं मन्यते ।
आस्ते केवलं अब्जिनीकिसलयप्रस्तारिशय्यातले
संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा । । २२.४६ *(७४५) । ।

अन्तस्तारं तरलिततलास्स्तोकं उत्पीडभाजस्
पक्षाग्रेषु ग्रथितपृषतस्कीर्णधारास्क्रमेण ।
चित्तातङ्कं निजगरिमतस्सम्यकासूत्रयन्तस्
निर्यान्ति अस्यास्कुवलयदृशस्बाष्पवारां प्रवाहाः । । २२.४७ *(७४६) । ।

मुक्त्वा अनङ्गस्कुसुमविशिखान्पञ्च कुण्ठीकृताग्रान्
मन्ये मुग्धां प्रहरति हठात्पत्रिणा वारुणेन ।
वारां पूरस्कथं अपरथा स्फारनेत्रप्रणालीवक्त्रोद्वान्तस्त्रिवलिविपिने सारणीसाम्यं एति । । २२.४८ *(७४७) । ।
राजशेखरस्य अमी

उन्मील्य अक्षि सखीस्न पश्यसि न च अपि उक्ता ददासि उत्तरं
नो वेत्सि ईदृशं अत्र न ईदृशं इमां शून्यां अवस्थां गता ।
तल्पादृश्यकरङ्कपञ्जरं इदं जीवेन लिप्तं मनाक्
मुञ्चन्ती किं उ कर्तुं इच्छसि कुरु प्रेम अन्यदेशगते । । २२.४९ *(७४८) । ।

किं वातेन विलङ्घिता न न महाभूतार्दिता किं न न
भ्रान्ता किं न न संनिपातलहरीप्रच्छादिता किं न न ।
तत्किं रोदिति मुह्यति श्वसिति किं स्मेरं च धत्ते मुखं
दृष्टस्किं कथयामि अकारणरिपुस्श्रीभोज्यदेवसनया । । २२.५० *(७४९) । ।
छित्तपस्य

कुचौ धत्तस्कम्पं निपतति कपोलस्करतले
निकामं निश्वासस्सरलं अलकं ताण्डवयति ।
दृशस्सामर्थ्यानि स्थगयति मुहुस्बाष्पसलिलं
प्रपञ्चसयं किंचित्तव सखि हृदिस्थं कथयति । । २२.५१ *(७५०) । ।
नरसिंहस्य

त्यजसि न शयनीयं न ईक्षसे स्वां अवस्थां
विशदयसि न केशानाकुलग्रन्थिबन्धान् ।
किं अपि सखि कुरु त्वं देहयात्रानुरूपं
शतं इह विरहिण्यस्न ईदृशं क्व अपि दृष्टं । । २२.५३२ *(७५१) । ।

\Cओलो इति विरहिणीव्रज्या । । २२

ततस्विरहिव्रज्या

गमनं अलसं शून्या दृष्टिस्शरीरं असौष्ठवं
श्वसितं अधिकं किं तु एतत्स्यात्किं अन्यततसथ वा ।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं
ललितमधुरास्ते ते भावास्क्षिपन्ति च धीरतां । । २३.१ *(७५२) । ।

वारं वारं तिरयति दृशोसुद्गमं बाष्पपूरस्
तत्संकल्पोपहतिजडिम स्तम्भं अभ्येति गात्रं ।
सद्यस्स्विद्यनयं अविरतोत्कम्पलोलाङ्गुलीकस्
पाणिस्लेखाविधिषु नितरां वर्तते किं कर्ॐइ । । २३.२ *(७५३) । ।

उन्मीलन्मुकुलकरालकुन्दकोषप्रश्च्योतद्घनमकरन्दगन्धगर्भः ।
तां ईषत्प्रचलविलोचनां नताङ्गीं आलिङ्गन्पवन मम स्पृश अङ्गं अङ्गं । । २३.३ *(७५४) । ।

दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते
वहति विकलस्कायस्मोहं न मुञ्चते चेतनां ।
ज्वलति च तनूं अन्तर्दाहस्करोति न भस्मसात्
प्रहरति विधिस्मर्मच्छेदी न कृन्तति जीवितं । । २३.४ *(७५५) । ।

न आदत्से हरिताङ्कुरान्क्वचितपि स्थैर्यं न यत्गाहसे
यत्पर्याकुललोचनससि करुणं कूजन्दिशस्पश्यसि ।
दैवेन अन्तरितप्रियससि हरिण त्वं च अपि किं यत्चिरं
प्रत्यद्रि प्रतिकन्दरं प्रतिनदि प्रत्यूषरं भ्राम्यसि । । २३.५ *(७५६) । ।
मुञ्जस्य

कस्राघातैस्सुरभिसभितस्सत्वरं ताडनीयस्
गाढाम्रेडं मलयमरुतस्शृङ्खलादाम दत्त ।
कारागारे क्षिपत तरसा पञ्चमं रागराजं
चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्टपेषं । । २३.६ *(७५७) । ।

ह्रिया संसक्ताङ्गं तदनु मदनाज्ञाप्रशिथिलं
सनाथं माञ्जिष्ठप्रसरकृशरेखैस्नखपदैः ।
घनोरुप्राग्भारं निधिमुखं इव आमुद्रितं अहो
कदा नु द्रक्ष्यामस्विगलितदुकूलं मृगदृशः । । २३.७ *(७५८) । ।

एते चूतमहीरुहसपि अविरलैस्धूमायितास्षट्पदैस्
एते प्रज्वलितास्स्फुटकिशलयोद्भेदैसशोकद्रुमाः ।
एते किंशुकशाखिनसपि मलिनैसङ्गारितास्कुड्मलैस्
कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामस्विधिः । । २३.८ *(७५९) । ।
वाक्कूटस्य

सव्याधेस्कृशता क्षतस्य रुधिरं दष्टस्य लालास्रवस्
सर्वं न एततिह अस्ति केवलं अयं पान्थस्तपस्वी मृतः ।
आ ज्ञातं मधुलम्पटैस्मधुकरैसाबद्धकोलाहले
नूनं साहसिकेन चूतमुकुले दृष्टिस्समारोपिता । । २३.९ *(७६०) । ।

मनसिशय कृशाङ्ग्यास्स्वान्तं अन्तर्निशातैस्
इषुभिसशनिकल्पैस्मा वधीस्त्वं मम इव ।
अपि ननु शशलक्ष्मन्मा मुचस्त्वं च तस्यां
अकरुणकिरणोल्कास्कन्दलीक्ॐअलायां । । २३.१० *(७६१) । ।
राजशेखरस्य एतौ

चक्षुश्चुमबविघ्निताधरसुधापानं मुखं शुष्यति
द्वेष्टि स्वं च कचग्रहव्यवहितश्रोणीविहारस्करः ।
निद्रे किं विरता असि तावतघृणे यावत्न तस्यास्चिरात्
क्रीडन्ति क्रमशस्कृशीकृतरुषस्प्रत्यङ्गं अङ्गानि मे । । २३.११ *(७६२) । ।
अभिनन्दस्य

जाने सा गगनप्रसूनकलिका इव अत्यन्तं एव असती
तत्सम्भोगरसास्च तत्परिमलोल्लासासिव असत्तमाः ।
स्वप्नेन द्विषत इन्द्रजालं इव मे संदर्शिता केवलं
चेतस्तत्परिरम्भणाय ततपि स्फीतस्पृहं ताम्यति । । २३.१२ *(७६३) । ।
परमेश्वरस्य

द्यूते पणस्प्रणयकेलिषु कण्ठपाशस्क्रीडापरिश्रमहरं व्यजनं रतान्ते ।
शय्यानिशीथकलहेषु मृगेक्षणायास्प्राप्तं मया विधिवशातिदं उत्तरीयं । । २३.१३ *(७६४) । ।
धीरनागस्य

देशैसन्तरिता शतैस्च सरितां उर्वीभृतां काननैस्
यत्नेन अपि न याति लोचनपथं कान्ता इति जाननपि ।
उद्ग्रीवस्चरणार्धरुद्धवसुधस्कृत्वा अश्रुपूर्णां दृशं
तां आशां पथिकस्तथा अपि किं अपि ध्यायन्चिरं वीक्षते । । २३.१४ *(७६५) । ।
श्रीहर्षस्य

प्रौढानङ्गरसाविलाकुलमनाङ्न्यञ्चत्तिरोघूर्णितस्निग्धाह्लादि मदान्धं अध्वनि तया यत्चक्षुसान्दोलितं ।
तेन अस्माकं इयं गतिस्मतिसियं संवित्तिसेवंविधा तापसयं तनुसीदृशी स्थितिसियं तस्यासपि इति श्रुतिः । । २३.१५ *(७६६) । ।
वल्लणस्य

ससेव अयं देशस्सरसिव विलूनाम्बुजवनं तनोति अन्तस्तापं नभसिव विलीनामृतरुचि ।
वियोगे तन्वङ्ग्यास्कलयति ससेव अयं अधुना हिमर्तुस्नैदाघीं अहह विषमां तापनरुजं । । २३.१६ *(७६७) । ।

सृष्टास्वयं यदि ततस्किं इयं मृगाक्षी सा इयं वयं यदि ततस्किं अयं वसन्तः ।
ससपि अस्तु नाम जगतस्प्रतिपक्षभूतस्चूतद्रुमस्किं इति निर्मितसेष धात्रा । । २३.१७ *(७६८) । ।

ते बाणास्किल चूतकुड्मलमयास्पौष्पं धनुस्तत्किल
क्रुद्धत्र्यम्बकलोचनाग्निशिखया कामसपि दग्धस्किल ।
किं ब्रूमस्वयं अपि अनेन हतकेन आपुङ्खमग्नैस्शरैस्
विद्धासेव न च ईदृशस्परिकरस्य एवंविधा वेदना । । २३.१८ *(७६९) । ।
वीर्यमित्रस्य

रक्तस्त्वं नवपल्लवैसहं अपि श्लाघ्यैस्प्रियायास्गुणैस्
त्वां आयान्ति शिलीमुखास्स्मरधनुर्मुक्तास्तथा मां अपि ।
कान्तापादतलाहतिस्तव मुदे सत्यं मम अपि आवयोस्
सर्वं तुल्यं अशोक केवलं अहं धात्रा सशोकस्कृतः । । २३.१९ *(७७०) । ।

आपुङ्खाग्रं अमी शरास्मनसि मे मग्नास्समं पञ्च ते
निर्दग्धं विरहाग्निना वपुसिदं तैसेव सार्धं मम ।
कष्टं काम निरायुधससि भवता जेतुं न शक्यस्जनस्
दुःखी स्यां अहं एकसेव सकलस्लोकस्सुखं जीवतु । । २३.२० *(७७१) । ।
राजशेखरस्य

विलीय इन्दुस्साक्षातमृतरसवापी यदि भवेत्
कलङ्गस्तत्रत्यस्यदि च विकचेन्दीवरवनं ।
ततस्स्नानक्रीडाजनितजडभावैसवयवैस्
कदाचित्मुञ्चेयं मदनशिखिपीडापरिभवं । । २३.२१ *(७७२) । ।
राजशेखरस्य एतौ

यदि क्षामा मूर्त्तिस्प्रतिदिवसं अश्रूणि दृशि चेत्
श्रुतौ दूतीवक्त्रं यदि मृगदृशस्भूषणधिया ।
इदं च अस्मत्कर्णे यदि भवति केन अपि कथितं
ततिच्छामस्सङ्गात्विरहभरं एकत्र वसतौ । । २३.२२ *(७७३) । ।
वल्लणस्य
तव कुसुमशरत्वं शीतरश्मित्वं इन्दोस्द्वयं इदं अयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैसग्निं इन्दुस्कराग्रैस्त्वं अपि कुसुमबाणान्वज्रसारीकरोषि । । २३.२३ *(७७४) । ।
कालिदासस्य

सम्भूय एव सुखानि चेतसि परं भूमानं आतन्वते
यत्र आलोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः ।
यत्बालेन्दुकलोदयातवचितैस्सारैसिव उत्पादितं
तत्पश्येयं अनङ्गमङ्गलगृहं भूयसपि तस्यास्मुखं । । २३.२४ *(७७५) । ।
भवभूतेस्

शरान्मुञ्चति उच्चैस्मनसिजधनुस्मक्षिकरवा
रुजन्ति इमे भासस्किरति दहनाभाशिमरुचिः ।
जितास्तु भ्रूभङ्गार्चनवदनलावण्यरुचिभिस्
सरोषास्नस्जाने मृगदृशि विधास्यन्ति किं अमी । । २३.२५ *(७७६) । ।
शान्ताकरगुप्तस्य

अपि स दिवसस्किं स्यात्यत्र प्रियामुखपङ्कजे
मधु मधुकरी इव अस्मद्दृष्टिस्विकासिनि पास्यति ।
तदनु च मृदुस्निग्धालापक्रमाहितनर्मणस्
सुरतसचिवैसङ्गैस्सङ्गस्मम अपि भविष्यति । । २३.२६ *(७७७) । ।
वार्तिककारस्य

सा लम्बालकं आननं नमयति प्रद्वेष्टि अयं मां शशी
न एव उन्मुञ्चति वाचं अञ्चितकलास्विघ्नन्ति मां कोकिलाः ।
भूभङ्गं कुरुते न सा धृतधनुस्मथ्नाति मां मन्मथस्
कस्वा तां अबलां विलोक्य सहसा न अत्र उपकृच्छ्रस्भवेथ् । । २३.२७ *(७७८) । ।
शृङ्गारस्य

बाणान्संहर मुञ्च कार्मुकलतां लक्ष्यं तव त्र्यम्बकस्
के नाम अत्र वयं शिरीषकलिकाकल्पं यदीयं मनः ।
तत्कारुण्यपरिग्रहात्कुरु दयां अस्मिन्विधेये जने
स्वामिन्मन्मथ तादृशं पुनरपि स्वप्नाद्भुतं दर्शय । । २३.२८ *(७७९) । ।

विवेकातस्माभिस्परमपुरुषाभ्यासरसिकैस्
कथंचित्नीयन्ते रतिरमणबाणैसपि हतैः ।
प्रियायास्बालत्वातभिनववियोगातुरतनोस्
न जानीमस्तस्यास्बत कथं अमी यान्ति दिवसाः । । २३.२९ *(७८०) । ।

स्खलल्लीलालापं विनिपतितकर्णोत्पलदलं श्रमस्वेदक्लिन्नं सुरतविरतिक्षामनयनं ।
कचाकर्षक्रीडासरलकुरलश्रेणिसुभगं कदा तत्द्रष्टव्यं वदनं अवदातं मृगदृशः । । २३.३० *(७८१) । ।

अहं इव शून्यं अरण्यं वयं इव तनुतां गतानि तोयानि ।
अस्माकं इव उच्छ्वासास्दिवसास्दीर्घास्च तप्तास्च । । २३.३१ *(७८२) । ।

लीना इव प्रतिबिम्बिता इव लिखिता इव उत्कीर्णरूपा इव च
प्रत्युप्ता इव च वज्रलेपघटिता इव अन्तर्निखाता इव च ।
सा नस्चेतसि कीलिता इव विशिखैस्चेतोभुवस्पञ्चभिस्
चिन्तासंततितन्तुजालनिबिडस्यूता इव लग्ना प्रिया । । २३.३२ *(७८३) । ।

नेत्रेन्दीवरिणी मुखाम्बुरुहिणी भ्रूवल्लिकल्लोलिनी
बाहुद्वन्द्वमृणालिनी यदि वधूस्वापी पुनस्सा भवेथ् ।
तल्लावण्यजलावगाहनजडैसङ्गैसनङ्गानलज्वालाजालमुचस्त्यजेयं असमास्प्राणच्छिदस्वेदनाः । । २३.३३ *(७८४) । ।

प्रहर्ता क्व अनङ्गस्स च कुसुमधन्वा अल्पविशिखस्
चलं सूक्ष्मं लक्ष्यं व्यवहितं अमूर्तं क्व च मनः ।
इति इमां उद्भूतां स्फुटं अनुपपत्तिं मनसि मे
रुजां आविर्भावातनुभवविरोधस्शमयति । । २३.३४ *(७८५) । ।
वन्द्यतथागतस्य

अन्तर्निबद्धगुरुमन्युपरम्पराभिसिच्छोचितं किं अपि वक्तुं अशक्नुवत्याः ।
अव्यक्तहूंकृतिचलत्कुचमण्डलायास्तस्यास्स्मरामि मुहुसर्धविलोकितानि । । २३.३५ *(७८६) । ।

भ्रस्यद्विवक्षितं असम्फलदक्षरार्थं उत्कम्पमानदशनच्छदं उच्छ्वसत्या ।
अद्य स्मरामि परिमृज्य पटाञ्चलेन नेत्रे तया किं अपि यत्पुनरुक्तं उक्तं । । २३.३६ *(७८७) । ।
सोन्नोकस्य

दग्धप्ररूढमदनद्रुममञ्जरी इति लावण्यपङ्कपटलोद्गतपद्मिनी इति ।
शीतांशुबिम्बगलितामृतनिर्मिता इति बालां अबालहरिणाङ्कमुखीं स्मरामि । । २३.३७ *(७८८) । ।

मधूद्गारस्मेरभ्रमरभरहूंकारमुखरं शरं साक्षात्मीनध्वजविजयचापच्युतं इव ।
निलीय अन्योन्यस्मिनुपरि सहकाराङ्कुरमयी समीक्षन्ते पक्ष्मान्तरतरलतारास्विरहिणः । । २३.३८ *(७८९) । ।

सा न चेत्मृगशावाक्षी किं अन्यासां कथाव्ययः ।
कला न यदि शीतांशोसम्बरे कति तारकाः । । २३.३९ *(७९०) । ।

उपरि घनं घनपटलं दूरे कान्ता ततेततापतितं ।
हिमवति दिव्यौषधयस्क्रोधाविष्टस्फणी शिरसि । । २३.४० *(७९१) । ।

स्थगितं नवाम्बुवाहैसुत्तानास्यस्विलोकयन्व्य्ॐअ ।
संक्रमयति इव पथिकस्तज्जलनिवहं स्वलोचनयोः । । २३.४१ *(७९२) । ।
जयीकस्य

ते जङ्घे जघनं च तत्ततुदरं तौ च स्तनौ तत्स्मितं
सूक्तिस्सा च ततीक्षणोत्पलयुगं धम्मिल्लभारस्स च ।
लावण्यामृतबिन्दुवर्षि वदनं तत्च एवं एणीदृशस्
तस्यास्तत्वयं एकं एवं असकृत्ध्यायन्तसेव आस्महे । । २३.४२ *(७९३) । ।
नरसिंहस्य

यदि शशधरस्त्वद्वक्त्रेण प्रसह्य तिरस्कृतस्
ततयं अदयस्मह्यं मुग्धे किं एवं असूयति ।
यतमृतरसासारस्रुद्भिस्धिनोति अखिलं जगत्
ज्वलयति तु मां एभिस्वह्निच्छटाकटुभिस्करैः । । २३.४३ *(७९४) । ।
परमेश्वरस्य

लीलाताण्डवितभ्रुवस्स्मितसुधाप्रस्यन्दभाजस्दलन्नीलाब्जद्युतिनिर्भरास्दरवलत्पक्ष्मावलीचारवः ।
प्राप्तास्तस्य वियोगिनस्स्मृतिपथं खेदं समातन्वते प्रेमार्द्रास्सुदृशस्विकुञ्चनततिप्रेङ्खत्कटाक्षास्दृशः । । २३.४४ *(७९५) । ।

विस्फाराग्रास्तरलतरलैसंशुभिस्विस्फुरन्तस्तासां तासां नयनं असकृत्नैपुणात्वञ्चयित्वा ।
मुक्तास्तन्व्यास्मसृणपरुषास्ते कटाक्षक्षुरप्रास्छिन्नं छिन्नं हृदयं अदयैस्छिद्यते अद्य अपि यैस्मे । । २३.४५ *(७९६) । ।
परमेश्वरस्य

श्यामां श्यामलिमानं आनयत भोस्सान्द्रैस्मसीकूर्चकैस्
तन्त्रं मन्त्रं अथ प्रयुज्य हरत श्वेतोत्पलानां स्मितं ।
चन्द्रं चूर्णयत क्षणात्च कणशस्कृत्वा शिलापट्टके
येन द्रष्टुं अहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः । । २३.४६ *(७९७) । ।

तस्मिन्पञ्चशरे स्मरे भगवता भर्गेण भस्मीकृते
जानामि अक्षयसायकं कमलभूस्कामान्तरं निर्ममे ।
यस्य अमीभिसितस्ततस्च विशिखैसापुङ्खमग्नात्मभिस्
जातं मे विदलत्कदम्बमुकुलस्पष्टोपमानं मनः । । २३.४७ *(७९८) । ।

सूतिस्दुग्धसमुद्रतस्भगवतस्श्रीकौस्तुभे सोदरे
सौहार्दं कुमुदाकरेषु किरणास्पीयूषधाराकिरः ।
स्पर्धा ते वचनाम्बुजैस्मृगदृशां तत्स्थाणुचूडामणे
हंहो चन्द्र कथं निषिञ्चसि मयि ज्वालामुचस्वेदनाः । । २३.४८ *(७९९) । ।

अयि पिबत चकोरास्कृत्स्नं उन्नामिकण्ठक्रमसरलितचञ्चच्चञ्चवस्चन्द्रिकाम्भः ।
विरहविधुरितानां जीवितत्राणहेतोस्भवति हरिणलक्ष्मा येन तेजोदरिद्रः । । २३.४९ *(८००) । ।
राजशेखरस्य एतौ

शीतांशुस्विषसोदरस्फणभृतां लीलास्पदं चन्दनं
हारास्क्षारपय्ॐउचस्प्रियसुहृत्पङ्केरुहं भास्वतः ।
इति एषां किं इव अस्तु हन्त मदनज्योतिर्विघाताय यत्
बाह्याकारपरिभ्रमेण तु वयं तत्त्वत्यजस्वञ्चिताः । । २३.५० *(८०१) । ।

व्यजनमरुतस्श्वासश्रेणीं इमां उपचिन्वते मलयजरसस्धाराबाष्पं प्रपञ्चयितुं प्रभुः ।
कुसुमशयनं कामास्त्राणां करोति सहायतां द्विगुणहरिमा मारोन्माथस्कथं नु विरंस्यति । । २३.५१ *(८०२) । ।
राजशेखरस्य एते

हारस्जलार्द्रशयनं नलिनीदलानि प्रालेयशीकरमुचस्तुहिनाद्रिवाताः ।
यस्य इन्धनानि सरसानि अपि चन्दनानि निर्वाणं एष्यति कथं स मनोभवाग्निः । । २३.५२ *(८०३) । ।

मन्दादरस्कुसुमपत्रिषु पेलवेषु नूनं बिभर्ति मदनस्पवनास्त्रं अद्य ।
हारप्रकाण्डसरलास्कथं अन्यथा अमी श्वासास्प्रवर्तितदुकूलदशास्सरन्ति । । २३.५३ *(८०४) । ।

अकृतप्रेमा एव वरं न पुनस्संजातविघटितप्रेमा ।
उद्धृतनयनस्ताम्यति यथा हि न तथा इह जातान्धः । । २३.५४ *(८०५) । ।

स्वप्न प्रसीद भगवन्पुनरेकवारं संदर्शय प्रियतमां क्षणमात्रं एव ।
दृष्टा सती निबिडबाहुनिबन्धलग्नं तत्र एव मां नयति सा यदि वा न याति । । २३.५५ *(८०६) । ।

\Cओलो इति विरहिव्रज्या

ततससतीव्रज्या

दृष्टिं हे प्रतिवेशिनि क्षणं इह अपि अस्मद्गृहे दास्यसि
प्रायस्न एव शिशोस्पिता अद्य विरसास्कौपीसपस्पास्यति ।
एकाकिनी अपि यामि तत्वरं इतस्श्रोतस्तमालाकुलं
नीरन्ध्रास्स्तनं आलिखन्तु जठरच्छेदास्नलग्रन्थयः । । २४.१ *(८०७) । ।
विद्यायास्

तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां
क्षेमं भद्र कलिन्दराजतनयातीरे लतावेश्मनां ।
विच्छिन्ने स्मरतल्पकल्पनविधिच्छेदोपयोगे अधुना
ते जाने जरठीभवन्ति विगलन्नीलत्विषस्पल्लवाः । । २४.२ *(८०८) । ।
विद्यायास्

सिकतिलतलास्सान्द्रच्छायास्तटान्तविलम्बिनस्
शिशिरमरुतां लीलावासास्क्वणज्जलरङ्कवः ।
अविन्यवतीनिर्विच्छेदस्मरव्ययदायिनस्
कथय मुरले केन अमी ते कृतास्निचुलद्रुमाः । । २४.३ *(८०९) । ।

पान्थ स्वैरगतिं विहाय झटिति प्रस्थानं आरभ्यतां
अत्यन्तं करिसूकराहिगवयैस्भीमं पुरस्काननं ।
चण्डांशोसपि रश्मयस्प्रतिदिशं म्लानास्त्वं एकस्युवा
स्थानं न अस्ति गृहे मम अपि भवतस्बाला अहं एकाकिनी । । २४.४ *(८१०) । ।

विटपिनि शिशिरच्छाये क्षणं इह विश्रम्य गम्यतां पथिकाः ।
अतरुवारिसतस्परं असमशिलादुर्गमस्मार्गः । । २४.५ *(८११) । ।

अम्बा शेते अत्र वृद्धा परिणतवयसां अग्रणीसत्र तातस्
निःशेषागारकर्मश्रमशि"थिलतनुस्कुम्भदासी तथा इह ।
अस्मिन्पापा अहं एका कतिपयदिवस्प्रोषितप्राणनाथा
पान्थाय इत्थं युवत्या कथितं अभिमतं व्याहृतिव्याजपूर्वं । । २४.६ *(८१२) । ।

स्मरविवशया किंचित्मिथ्यानिषेधमनोज्ञया
दिशि दिशि भयात्भूयस्भूयस्प्रवर्तितनेत्रया ।
कुवलयदृशा शून्ये दैवाततर्कितलब्धया
निभृतनिभृतं ये चुम्ब्यन्ते ते एव विदुस्सुखं । । २४.७ *(८१३) । ।

व्यपेतव्याहारं गतविविधशिल्पव्यतिकरं
करस्पर्शारम्भप्रगलितदुकूलान्तशयनं ।
मुहुस्बद्धोत्कम्पं दिशि दिशि मुहुस्प्रेषितदृशोस्
अहल्यासुत्राम्णोस्क्षणिकं इव तत्संगतं अभूथ् । । २४.८ *(८१४) । ।
योगेश्वरस्य

यस्क्ॐआरहरस्ससेव च वरस्तास्चन्द्रगर्भास्निशास्
प्रोन्मीलन्नवमालतीसुरभयस्ते च विन्ध्यानिलाः ।
सा च एव अस्मिन्तथा अपि धैर्यसुरतव्यापारलीलाभृतां
किं मे रोधसि वेतसीवनभुवां चेतस्समुत्कण्ठते । । २४.९ *(८१५) । ।

क्व प्रस्थिता असि करभोरु घने निशीथे प्राणाधिकस्वसति यत्र जनस्प्रियस्मे ।
एकाकिनी वद कथं न बिभेषि बाले ननु अस्ति पुङ्खितशरस्मदनस्सहायः । । २४.१० *(८१६) । ।

उदेति यस्यां न निशाकरस्रिपुस्तिथिस्नु का पुण्यवतीभिसाप्यते ।
इति इव दुष्ट्या परिदेविते मुहुस्कुहूकुहूसिति अलं आह कोकिलः । । २४.११ *(८१७) । ।

मातर्गेहिनि यदि अयं हतशुकस्संवर्धनीयस्मया
लौहं पञ्जरं अस्य दुर्नयवतस्गाढं तदा कारय ।
अद्य एनं बदरीनिकुञ्जकुहरे लीनं प्रचण्डोरगे
कर्षन्त्या मम तावतङ्गलिखनैसेव अपदेषा आगता । । २४.१२ *(८१८) । ।

ध्वस्तं केन विलेपनं कुचयुगे केन अञ्जनं नेत्रयोस्
रागस्केन तव अधरे प्रमथितस्केशेषु केन स्रजः ।
तेन अशेषजनौघकल्मषमुषा नीलाब्जभासा सखि
किं कृष्णेन न यामुनेन पयसा कृष्णानुरागस्तव । । २४.१३ *(८१९) । ।

आकृष्य आदौ अमन्दग्रहं अलकचयं वक्त्रं आसज्य वक्त्रे
कण्ठे लग्नस्सुकण्ठस्पुनरपि कुचयोस्दत्तगाढाङ्गसङ्गः ।
बद्धासक्तिस्नितम्बे पतति चरणयोस्यस्स तादृक्प्रियस्मे
बाले लज्जा प्रणष्टा न हि न हि कुटिले चोलकस्किं त्रपाकृथ् । । २४.१४ *(८२०) । ।

आमोदिना समधुना परिधूसरेण सव्याकुलभ्रमवता पतता पुरस्ताथ् ।
आयासिता अस्मि सखि तेन दिवावसाने मत्तेन किं प्रणयिना न हि केसरेण । । २४.१५ *(८२१) । ।

पान्थे पद्मसरसन्तशाद्वलभुवि न्यस्य अञ्चलं शायिनि
त्वं श्रान्ता असि अवहं च वर्त्म वसतिग्रामस्न वेला अपि अगाथ् ।
उत्तानद्विगुणासमञ्जसमिलज्जानूदरास्तांशुकस्तोकोन्मीलदसञ्जितोरु वयं अपि एकाकिनस्किं नु इदं । । २४.१६ *(८२२) । ।
वल्लणस्य

इन्दुस्यत्र न निन्द्यते न मधुरं दूतीवचस्श्रूयते
न आलापास्निपतन्ति बाष्पकलुषास्न उपैति कार्श्यं तनुः ।
स्वाधीनां अनुकूलिनीं स्वगृहिणीं आलिङ्ग्य यत्सुप्यते
तत्किं प्रेम गृहाश्रमव्रतं इदं कष्टं समाचर्यते । । २४.१७ *(८२३) । ।
लक्ष्मीधरस्य

प्रणयविशदां वक्त्रे दृष्टिं ददाति विशङ्किता
घटयति घनं कण्ठाश्लेषं सकम्पपयोधरा ।
वदति बहुशस्गच्छामि इति प्रयत्नधृता अपि अहो
रमयतितरां संकेतस्था तथा अपि हि कामिनी । । २४.१८ *(८२४) । ।
श्रीहर्षस्य

दुर्दिननिशीथपवने निःसंचारासु नगरवीथीषु ।
पत्यौ विदेशयाते परं सुखं जघनचपलायाः । । २४.१९ *(८२५) । ।

मार्गे पङ्किनि तोयदान्धतमसे निःशब्दसंचारकं
गन्तव्या दयितस्य मे अद्य वसतिस्मुग्धा इति कृत्वा मतिं ।
आजानूद्धृतनूपुरा करतलेन आछाद्य नेत्रे भृशं
कृच्छ्रात्लब्धपदस्थितिस्स्वभवने पन्थानं अभ्यस्यति । । २४.२० *(८२६) । ।

बिभ्राणा आर्द्रनखक्षतानि जघने न अन्यत्र गात्रे भयात्
नेत्रे चुम्बनपाटले च दधती निद्रालसे निव्रणे ।
स्वं संकेतं अदूरं एव कमितुस्भ्रूसंज्ञया शंसती
सिद्धिं याति विटैककल्पलतिका रण्डा न पुण्यैस्विना । । २४.२१ *(८२७) । ।

अद्य स्वां जननीं अकारणरुषा प्रातस्सुदूरं गतां
प्रत्यानेतुं इतस्गतस्गृहपतिस्श्रुत्वा एव मध्यंदिने ।
पङ्गुत्वेन शरीरजर्जरतया प्रायस्स लक्ष्याकृतिस्
दृष्टससौ भवता न किं पथिक हे स्थित्वा क्षणं कथ्यतां । । २४.२२ *(८२८) । ।

वस्त्रप्रोतदुरन्तनूपुरमुखास्संयम्य नीवीमणीन्
उद्गाढांशुकपल्लवेन निभृतं दत्ताभिसारक्रमाः ।
एतास्कुन्तलमल्लिकापरिमलव्यालोलभृङ्गावलीझंकारैस्विकलीकृतास्पथि बत व्यक्तं कुरङ्गीदृशः । । २४.२३ *(८२९) । ।

पतिस्दुर्वञ्चसयं विधुरमलिनस्वर्त्म विषमं
जनस्छिद्रान्वेषी प्रणयिवचनं दुःपरिहरं ।
अतस्काचित्तन्वी रतिविहितसंकेतगतये
गृहात्वारंवारं निरसरतथ प्राविशतथ । । २४.२४ *(८३०) । ।

उदेष्यत्पीयूषद्युतिरुचिकणार्द्रास्शशमणिस्थलीनां पन्थानस्घनचरणलाक्षालिपिभृतः ।
चकोरैसुड्डीनैस्झटिति कृतशङ्कास्प्रतिपदं
पराञ्चस्संचारानविनयवतीनां विवृणुते । । २४.२५ *(८३१) । ।

मलयजपङ्कलिप्ततनवस्नवहारलताविभूषितास्
सिततरदन्तपत्रकृतवक्त्ररुचस्रुचिरामलांशुकाः ।
शशभृति विततधाम्नि धवलयति धरां अविभाव्यतां गतास्
प्रियवसतिं व्रजन्ति सुखं एव निरस्तभियसभिसारिकाः । । २४.२६ *(८३२) । ।
बाणस्य

निशान्धकारे विहिताभिसारास्सखीस्शपन्ति इह नितान्तमुग्धा ।
पथि स्खलन्ती बत वारिधारां आलिङ्गितुं वाञ्छति वारिदानां । । २४.२७ *(८३३) । ।
पुरुषोत्तमस्य

कृत्वा नूपुरमूकतां चरणयोस्संयम्य नीवीमणीन्
उद्दामध्वनिपिण्डितान्परिजने किंचित्च निद्रायिते ।
कस्मै कुप्यसि यावतस्मि चलिता तावत्विधिप्रेरितस्
काश्मीरीकुचकुम्भसम्भ्रमहरस्शीतांशुसभ्युद्यतः । । २४.२८ *(८३४) । ।

उरसि निहितस्तारशारस्कृता जघने जघने
कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियं अभिसरसि एवं मुग्धे समाहतण्डिण्डिमा
किं इदं अपरं त्रासोत्कम्पा दिशस्मुहुसीक्षसे । । २४.२९ *(८३५) । ।
देवगुप्तस्य

अनुमतं इव आनेतुं जोषं तमीतमसां कुलं दिशि दिशि दृशस्विन्यस्यन्त्यस्श्रिया अङ्कुरिताञ्जनाः ।
मदनहुतभुग्धूमच्छायैस्पटैससितैस्वृतास्
प्रययुसरसद्भूषैसङ्गैस्प्रियानभिसारिकाः । । २४.३० *(८३६) । ।
भट्टशिवस्वामिनस्

\Cओलो इति असतीव्रज्या

ततस्दूतिकोपालम्भव्रज्या

निःशेषच्युतचन्दनं स्तनतटस्निर्यातराजसधरस्
नेत्रे दूरं अनञ्जने जललवप्रस्यन्दिनी ते तनुः ।
आशाच्छेदिनि दूति बान्धवजनस्य अज्ञातपीडागमे
वापीं स्नातुं इतस्गता असि न पुनस्तस्य अधमस्य अन्तिकं । । २५.१ *(८३७) । ।

किं त्वं निगूहसे दूति स्तनौ वक्त्रं च पाणिना ।
सव्रणासेव शोभन्ते शूराधरपयोधराः । । २५.२ *(८३८) । ।

साधु दूति पुनस्साधु कर्तव्यं किं अतस्परं ।
यत्मदर्थे विलग्ना असि दन्तैसपि नखैसपि । । २५.३ *(८३९) । ।

विहारस्कण्ठदेशस्ते काषाये तव लोचने ।
अधरौ वीतरागौ ते दूति प्रव्रजिता असि किं । । २५.४ *(८४०) । ।

दूति किं तेन पापेन शास्त्रातिक्रमकारिणा ।
पञ्च पञ्चनखास्भक्ष्यास्षष्ठी त्वं येन खादिता । । २५.५ *(८४१) । ।

न आयातस्सामदानाभ्यां इति भेदे अपि दर्शिते ।
साधु यत्दुर्विनीतस्य त्वया दण्डस्निपातितः । । २५.६ *(८४२) । ।

अनेन वीतरागेण बुद्धेन इव अधरेण ते ।
दूति निर्व्याजं आख्याता सर्ववस्तुषु शून्यता । । २५.७ *(८४३) । ।

पार्श्वाभ्यां सप्रहाराभ्यां अधरे व्रणखण्डिते ।
दूति संग्रामयोग्या असि न योग्या दूतकर्मणि । । २५.८ *(८४४) । ।

त्वया दूति कृतं कर्म यत्ततन्येन दुष्करं ।
शरणागतविध्वंसी छिद्रान्वेषी निपातितः । । २५.९ *(८४५) । ।

क्षामा तनुस्गतिस्खिन्ना नेत्रे व्यालोकतारके ।
वाकस्पष्टा श्लथं वासस्दूति त्वं ज्वरिता असि किं । । २५.१० *(८४६) । ।

रजन्यां अन्यस्यां सुरतपरिवर्तातनुचितं
मदीयं यत्वासस्कथं अपि हृतं तेन सुहृदा ।
त्वया प्रीत्या आनीतं स्वनिवसनदानात्पुनरिदं
कुतस्त्वादृक्दूति स्खलितशमनोपायनिपुणा । । २५.११ *(८४७) । ।

न आयातस्यदि तादृशं स शपथं कृत्वा अपि दूति प्रियस्
तत्किं कोपनया त्वया स्वदशनैसग्राधरस्खण्डितः ।
स्वेदाम्भःकणदायि वेपनं इदं त्यक्त्वा भज स्वस्थतां
कस्लोकस्य सखि स्वभावकुटिलस्य अन्तर्गतं ज्ञास्यति । । २५.१२ *(८४८) । ।

र्ॐआञ्चं वहसि श्वसिषि अविरतं ध्यानं किं अपि आश्रिता
दृष्टिस्ते भ्रमति प्रकम्पचपले व्यक्तं च ते शीत्कृतं ।
तं लब्ध्वा खलु बन्धकी इव सुरतव्यापारदक्षं जनं
किं दूति ज्वरिता असि पापं अथवा स्पृष्ट्वा भवन्ति आपदः । । २५.१३ *(८४९) । ।

श्वासस्किं त्वरिता गतिस्पुलकिता कस्मात्प्रसाद्य आगता
वेणी भ्रश्यति पादयोस्निपतनात्क्षामा किं इति उक्तिभिः ।
स्वेदार्द्रं मुखं आतपेन गलिता नीवी गमातागमात्
दूति म्लानसरोरुहद्युतिमुषस्स्वौष्ठस्य किं वक्ष्यसि । । २५.१४ *(८५०) । ।

अधरेण उन्नतिभाजा भुजङ्गपरिपीडितेन ते दूति ।
संक्षोभितं मनस्मे जलनिधिसिव मन्दरागेण । । २५.१५ *(८५१) । ।

सद्भावोपगता समप्रणयिनी दारास्परस्य इति वा
दूते रागपराभवस्क्रियते इति एतत्न मीमांसितं ।
येन अम्भोरुहसंनिभस्य वदनस्य अपाण्डुता ते कृता
दूति भ्रष्टगुणस्य तस्य निलयं स्वप्ने अपि मा गास्पुनः । । २५.१६ *(८५२) । ।

स्वकार्यबुद्ध्या एव सदा मदर्थे दूति प्रवृत्तिं प्रतिपालयन्त्या ।
त्वया फलेन एव विभावितसयं मया सह अभिन्नशरीरवादः । । २५.१७ *(८५३) । ।
वित्तोकस्य

\Cओलो इति दूतीकोपालम्भव्रज्या

% ततस्प्रदीपव्रज्या

रुद्धे वायौ निषिद्धे तमसि शुभवशोन्मीलितालोकशक्तिस्
कस्मात्निर्वाणलाभी न भवतु परमब्रह्मवत्वीक्ष्य दीपः ।
निद्राणस्त्रीनितम्बाम्बरहरणरणन्मेखलारावधावत्कन्दर्पानद्धबाणव्यतिकरतरलं कामिनं यामिनीषु । । २६.१ *(८५४) । ।

अतिपीनां तमोराजीं तनीयान्सोढुं अक्षमः ।
वमति इव शनैसेष प्रदीपस्कज्जलच्छलाथ् । । २६.२ *(८५५) । ।
\वर्{अतिपीनां\लेम्
    \एमेन्द्, अतिपीतां \एद्Kङ्}

निर्वाणगोचरगतसपि मुहुस्प्रदीपस्किं वृत्तकं तरुणयोस्सुरतावसाने ।
इति एवं आकलयितुं सकलङ्कलज्जदुद्ग्रीविकां इव ददाति रतिप्रदीपः । । २६.३ *(८५६) । ।

बालां कृशाङ्गीं सुरतानभिज्ञां गाढं नवोढां उपगूढवन्तं ।
विलोक्य जामातरं एष दीपस्वातायने कम्पं उपैति भीतः । । २६.४ *(८५७) । ।

\Cओलो इति प्रदीपव्रज्या । । २६

ततसपराह्णव्रज्या

निद्रान्धानां दिनमणिकरास्कान्तिं अम्भोरुहाणां
उच्चित्य एते बहुगुणं इव अबिभ्रतस्शोणिमानं ।
चक्राङ्काणां अविरलजलैसार्द्रविश्लेषभाजां
वक्षःस्पर्शैसिव शिशिरतां यान्ति निर्वाप्यमाणाः । । २७.१ *(८५८) । ।

दावास्त्रशक्तिसयं एति च शीतभावं भास्वान्ज्वलन्ति हृदयानि च कोकयूनां ।
किं ब्रूमहे अभ्युदयते च जगत्पिधानं ध्वान्तं भवन्ति च विशुद्धदृशस्दिवान्धाः । । २७.२ *(८५९) । ।

उन्मुक्ताभिस्दिवसं अधुना सर्वतस्ताभिसेव स्वच्छायाभिस्निचुलितं इव प्रेक्ष्यते विश्वं एतथ् ।
पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्राङ्गीयं रमयति तमःस्त्ॐअलीला धरित्री । । २७.३ *(८६०) । ।

चूडारत्नैस्स्फुरद्भिस्विषधरविवराणि उज्ज्वलानि उज्ज्वलानि
प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानुः ।
किं च अमी शल्ययन्तस्तिमिरं उभयतस्निर्भराहस्तमिस्रासंघट्टोत्पिष्टसंध्याकणनिकरपरिस्पर्धिनस्भान्ति दीपाः । । २७.४ *(८६१) । ।

पटुकटुकोष्मभिस्कटकधातुरसस्य गिरेस्कुहरकटाहकेषु रविधामभिसुत्क्वथतः ।
उपरिभरातिव उत्सलितया छटया गगनं प्रतिनवसंध्यया सपदि संवलितं शुशुभे । । २७.५ *(८६२) । ।

अस्तं भास्वति लोकलोचनकलालोके गते भर्तरि स्त्रीलोकोचितं आचरन्ति सुकृतं वह्नौ विलीय त्विषः ।
अपि एतास्तु चिकीर्षया इव तपसां ताराक्षमाला दिशस्मन्ये खञ्जनकण्ठक्ॐअलतमःकृष्णाजिनं बिभ्रति । । २७.६ *(८६३) । ।

यावत्भास्करकेसरी प्रविततज्योतिःसटाभासुरशत्वा वासरवारणं वनदरीं अस्ताचलस्य आस्थितः ।
तावत्संतमसाच्छभल्लपरिषत्संध्यास्त्रं आपीयते कुम्भभ्रंशविकीर्णमौक्तिकरुचस्राजन्ति अमूस्तारकाः । । २७.७ *(८६४) । ।

अस्तव्यास्तान्क्रमततगतीन्पत्रिमालातरङ्गान्
वेणीदण्डानिव धृतवती मुक्तसंध्याङ्गरागा ।
ध्वान्तम्लानांशुकपरिचयच्छन्नलावण्यशोच्या
द्यौस्प्रत्यग्रद्युमणिविरहात्वान्तं अक्ष्णोस्न याति । । २७.८ *(८६५) । ।

परावृत्ता गावस्तरुषु वयसां कूजति कुलं पिशाचीनां चेतस्स्पृशति गृहकृत्यप्रवणता ।
अयं नन्दी संध्यासमयकृतकृत्यव्यवसितिस्त्रिनेत्राभिप्रायप्रतिसदृशं उन्मार्ष्टि मुरजान् । । २७.९ *(८६६) । ।
शित्कण्ठस्य

उत्सर्पद्धूमलेखात्विषि तमसि मनाक्विस्फुलिङ्गायमानैस्
उद्भेदैस्तारकाणां वियति परिगते पश्चिमाशां उपेता ।
खेदेन इव आनतासु स्खलदलिरसनासु अब्जिनीप्रेयसीषु प्रायस्सन्ध्यातपाग्निं विशति दिनपतौ दह्यते वासरश्रीः । । २७.१० *(८६७) । ।

प्रारब्धस्मणिदीपयष्टिषु वृथा पातस्पतङ्गैसितस्
गन्धान्धैसभितस्मधुव्रतकुलैसुत्पक्ष्मभिस्स्थीयते ।
वेल्लद्बाहुलताविलोकवलयस्वानैसितस्सूचितव्यापारास्च नियोजयन्ति विविधान्वराङ्गनास्वर्णकान् । । २७.११ *(८६८) । ।

व्रजति कलितस्तोकालोकस्नवीनजवारुणच्छविरविससौ स्वेच्छादृश्यस्दिशं भृशं अप्पतेः ।
ककुभि ककुभि प्राप्ताहारास्कुलायमहीरुहां शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्रिणः । । २७.१२ *(८६९) । ।
रघुनन्दनस्य

कालव्यालहतं वीक्ष्य पतन्तं भानुं अम्बराथ् ।
ओषधीशं समादाय धावति इव पितृप्रसूः । । २७.१३ *(८७०) । ।

जगन्नेत्रज्योतिस्पिबति शनकैसन्धतमसं
कुलायैसाकृष्टास्क्षणविरतकूजास्बलिभुजः ।
तथा उलूकस्स्तोकव्यपगतभयस्कोटरमुखात्वपुस्मग्नग्रीवस्डमरितशिरास्पश्यति दिशः । । २७.१४ *(८७१) । ।
विद्दूकस्य

ताराप्ररोहधवलोत्कटदन्तपङ्क्तेस्ध्वान्ताभिनीलवपुषस्रजनीपिशाच्याः ।
जिह्वा इव सार्द्ररुधिरारुणसूर्यमांसग्रासार्थिनी नभसि विस्फुरति स्म संध्या । । २७.१५ *(८७२) । ।

स्नाति इव मन्दरगनसस्तमिते अद्य मित्रे सिन्धूद्वृतेन्दुकलशस्खलदंशुतोयैः ।
एतत्जगन्नयनहारि घनं तमसस्य पृष्ठे श्रियं विततकुन्तलवत्तनोति । । २७.१६ *(८७३) । ।

पृथुगगनकबन्धस्कन्धचक्रं किं एतत्किं उ रुधिरकपालं कालकापालिकस्य ।
लललभरितमन्तस्किं नु तार्क्ष्याण्डखण्डं जनयति हि वितर्कान्सांध्यं अर्कस्य बिम्बं । । २७.१७ *(८७४) । ।

यागे भास्वति वृद्धसारसशिरःशोणे अस्तशृङ्गाश्रयं
व्यालिप्तं तिमिरैस्कठोरबलिभुक्कण्ठाभिनीलैस्नभः ।
माहेन्द्री दिकपि प्रसन्ननलिना चन्द्रोदयाकाङ्क्षिणी
भाति एषा चिरविप्रयुक्तशबरीगण्डावपाण्डुच्छविः । । २७.१८ *(८७५) । ।
अचलसिंहस्य

अतिहरितपत्रपरिकरसम्पन्नस्पन्दनैकविटपस्य ।
घनवासनैस्मयूखैस्कुसुम्भकुसुमायते तरणिः । । २७.१९ *(८७६) । ।
चक्रपाणेस्

दिनमणिसनर्घमूल्यस्दिनवणिजार्घप्रसारितस्जगति ।
अनुरूपार्घं अलब्ध्वा पुनरिव रत्नाकरे निहितः । । २७.२० *(८७७) । ।
श्रीधर्मपालस्य

निर्यद्वासरजीवपिण्डकरणिं बिभ्रत्कवोष्णैस्करैस्
माञ्जिष्ठं रविबिम्बं अम्बरतलातस्ताचले लुण्ठति ।
किं च स्तोकतमःकलापकलनाश्यामायमानं मनाक्
धूमध्यामपुराणचित्ररचनारूपं जगत्जायते । । २७.२१ *(८७८) । ।
राजशेखरस्य

घर्मत्विषि स्फुरितरत्नशिलाक्रमेण मेरोस्नितम्बकटकानवगाहमाने ।
वल्गत्तुरङ्गखुरचूर्णितपद्मरागधूली इव वातवलिता उल्लसति स्म सन्ध्या । । २७.२२ *(८७९) । ।

अस्ताद्रिशिरोविनिहितरविमण्डलसरसया अवघट्टाङ्कं ।
नयति इव कालकौलस्क्व अपि नभःसैरिभं सिद्ध्यै । । २७.२३ *(८८०) । ।

प्रथमं अलसैस्पर्यस्ताग्रं स्थितं पृथुकेसरैस्
विरलविरलैसन्तःपत्रैस्मनाक्मिलितं ततः ।
तदनु वलनामात्रं किंचित्व्यधायि बहिर्दलैस्
मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना । । २७.२४ *(८८१) । ।

दग्धध्वान्तदिनस्य घर्मदिनकृत्संवृत्तसप्तार्चिषा
तप्ताङ्गारगुरूच्चयश्रियमयं बध्नाति संध्यातपः ।
निर्वाणात्जलविप्रकीर्णनिवहश्यामत्वं आतन्वते
प्राग्विप्लुष्टतमोगुरोसभिनवास्तस्यास्तमिस्रत्विषः । । २७.२५ *(८८२) । ।
बुद्धाकरस्य

अस्तोपधानविनिहितरविबिम्बशिरोनिकुञ्चितदिगङ्गः ।
वस्ते अन्धकारकम्बलं अमरशयने दिनाध्वन्यः । । २७.२६ *(८८३) । ।
मलयवातस्य

नृत्यश्रमात्करनखोदरपीतवान्तैस्स्वेदार्द्रभस्ममयबिन्दुभिसिन्दुगौरैः ।
संत्यज्य तारकितं एततिति प्रवादं व्य्ॐआङ्गणं गणय चित्रितं ईश्वरेण । । २७.२७ *(८८४) । ।
लक्ष्मीधरस्य

\Cओलो इति अपराह्णव्रज्या । । २७

ततसन्धकारव्रज्या । । २८

किं स्वर्भानुससौ विलिम्पति जगत्देहप्रभाविस्तरैस्
तीव्रांशोस्पततस्पतति अथ करालम्बावकृष्टं नभः ।
किं साम्भोधिकुलाबलां वसुमतीं स्वस्मिन्विधत्ते हरिस्
संकल्पानिति मांसलं वितनुते कादम्बनीलं तमः । । २८.१ *(८८५) । ।

निष्यन्दस्फुरिताभिसोषधिरुचां शैलास्शिखाभक्तिभिस्
शब्दैस्प्राणभृतस्गृहीतसुमनोवासैस्मरुद्भिस्द्रुमाः ।
ध्वान्ते लिम्पति मत्तकोकिलवधूकण्ठाभिनीले जगत्
लक्ष्यन्ते भवनानि जालविवरोद्धान्तैस्प्रदीपांशुभिः । । २८.२ *(८८६) । ।
मनोविनोदस्य

द्राक्पर्यस्तगभस्तिसस्तमयते माणिक्यशोणस्रविस्
सांध्यं धाम नभोङ्गणं कुलयति द्वित्रिस्फुरत्तारकं ।
शोच्यन्ते वयसां गणैसितसितस्पर्यन्तचैत्यद्रुमास्
किं च अभ्यर्णपराक्रमेण तमसा प्रोर्णूयते रोदसी । । २८.३ *(८८७) । ।

चक्षुर्लग्नं इव अतिमांसलमसीवर्णायते यत्नभस्
पार्श्वस्थासिव भान्ति हन्त ककुभस्निःसन्धिरुद्धान्तराः ।
विन्यस्तात्मपदप्रमाणकं इदं भूमीतलं ज्ञायते
किं च अन्यत्करसंगमैकगमकस्स्वाङ्गे अपि सम्प्रत्ययः । । २८.४ *(८८८) । ।

घनतमतिमिरघुणोत्करजग्धानां इव पतन्ति काष्ठानां ।
छिद्रैसमीभिसुडुभिस्किरणव्याजेन चूर्णानि । । २८.५ *(८८९) । ।
% QऊOठ्E आनर्घराघव २.५३
मुरारेस्

रहःसंकेतस्थस्घनतमतमःपुञ्जपिहितवृथोन्मेषं चक्षुस्मुहुसुपदधानस्पथि पथि ।
सडत्कारातल्पातपि निभृतसम्प्राप्तरमणीभ्रमभ्राम्यद्बाहुस्दमदमिकया उत्ताम्यति युवा । । २८.६ *(८९०) । ।
नोः। ।

हा कष्टं कसिह क्षमस्प्रतिकृतौ कस्य एततावेद्यतां
ग्रस्तं हन्त निशाचरैसिव तमःस्तोभैस्समस्तं जगथ् ।
कालस्ससपि किं अस्ति यत्र भगवानुद्गम्य शीतद्युतिस्
ध्वान्तौघात्भुवं उद्धरिष्यति हरिस्पातालगर्भातिव । । २८.७ *(८९१) । ।
\वर्{कस्यैतद्\लेम्
    \एमेन्द्, कस्येतद्\एद्Kङ्}
विजयेन्द्रस्य

उत्सारितशसितदीधितिभिस्कपोलातेकावलीभिसवधूतसिव स्तनेभ्यः ।
अङ्गेषु अलब्धपरिभोगसुखसन्धकारस्गृह्णाति केशरचनासु रुषा इव नारीः । । २८.८ *(८९२) । ।

व्य्ॐनस्तापिच्छगुच्छावलिभिसिव तमोवल्लरीभिस्व्रियन्ते
पर्यन्तास्प्रान्तवृत्त्या पयसि वसुमती नूतने मज्जति इव ।
वात्यासंवेगविष्वग्विततवलयितस्फीतधूम्याप्रकाशं
प्रारम्भे अपि त्रियामा तरुणयति निजं नीलिमानं वनेषु । । २८.९ *(८९३) । ।

अत्युत्सार्य बहिर्विटङ्गवडभीगण्डस्थलश्यामिकां
भिन्नाभिन्नगवाक्षजालविरलच्छिद्रैस्प्रदीपांशवः ।
आरूढस्य भरेण यौवनं इव ध्वान्तस्य नक्तं मुखे
निर्यातास्कपिलास्करालविरलश्मश्रूप्ररोहासिव । । २८.१० *(८९४) । ।
भट्टगणपतेस्

तनुलग्नासिव ककुभस्क्ष्मावलयं चरणचारमात्रं इव ।
वियतिव च आलिकदघ्नं मुष्टिग्राह्यं तमस्कुरुते । । २८.११ *(८९५) । ।

उत्तंसस्केकिपिच्छैस्मरकतवलयश्यामले दोःप्रकाण्डे
हारस्सारेन्द्रनीलैस्मृगमदरचितस्वक्त्रपत्रप्रपञ्चः ।
नीलाब्जैस्शेखरश्रीरसितवसनता च इति अभीकाभिसारे
सम्प्रति एणेक्षणानां तिमिरभरसखी वर्तते वेशलीला । । २८.१२ *(८९६) । ।
राजशेखरस्य एतौ

\Cओलो इति अन्धकारव्रज्या । । २८

ततस्चन्द्रव्रज्या । । २९

शृङ्गारे सूत्रधारस्कुसुमशरमुनेसाश्रमे ब्रह्मचारी
नारीणां आदिदेवस्त्रिभुवनमहितस्रागराज्ये पुरोधाः ।
ज्योत्स्नासत्रं दधानस्पुरमथनजटाजूटकोटीशयालुस्
देवस्क्षीरोदजन्मा जयति कुमुदिनीकामुकस्श्वेतभानुः । । २९.१ *(८९७) । ।
वसुकल्पस्य

शशधरस्कुमुदाकरबान्धवस्कमलषण्डनिमीलनपण्डितः ।
अयं उदेति करेण दिगङ्गनास्परिमृषनिव कुङ्कुमकान्तिना । । २९.२ *(८९८) । ।
राजश्रियस्

लोकास्शोकं त्यजत न चिरस्थायिनी ध्वान्तवृत्तिस्
भद्रे यायास्कुमुदिनि मुदं मुञ्च मोहं चकोर ।
स्वच्छज्योत्स्नामृतरसनदीस्रोतसां एकशैलस्
ससयं श्रीमानुदयति शशी विश्वसामान्यदीपः । । २९.३ *(८९९) । ।
एतौ राजश्रियस्

कर्पूरैस्किं अपूरि किं मलयजैसालेपि किं पारदैस्
अक्षालि स्फटिकोपलैस्किं अघटि द्यावापृथिव्योस्वपुः ।
एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ
दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषु । । २९.४ *(९००) । ।

कलाधारस्वक्रस्स्फुरदधररागस्नवतनुस्
गलन्मानावेशास्तरुणरमणीस्नागरसिव ।
घनश्रोणीबिम्बे नयनमुकुले च अधरदले
कपोले ग्रीवायां कुचकलशयोस्चुम्बति शशी । । २९.५ *(९०१) । ।
श्रीकण्ठस्य

सम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरुस्
गौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः ।
चन्द्रस्सुन्दरि दृश्यतां अयं इतस्चण्डीशचूडामणिस्
सद्य्ॐआर्जितदाक्षिणात्ययुवतीदन्तावदातद्युतिः । । २९.६ *(९०२) । ।

लेखां अनङ्गपुरतोरणकान्तिभाजं इन्दोस्विलोकय तनूदरि नूतनस्य ।
देशान्तरप्रणयिनोसपि यत्र यूनोस्नूनं मिथस्सखि मिलन्ति विलोकितानि । । २९.७ *(९०३) । ।
एतौ राजशेखरस्य

न एतत्नभस्लवणतोयनिधिसेष पश्य छायापथस्च न भवति अयं अस्य सेतुः ।
न अयं शशि निबिडपिण्डितभोगसेष शेषस्न लाञ्छनं इदं हरिसेष सुप्तः । । २९.८ *(९०४) । ।

कपाले मार्जारस्पयसिति करान्लेढि शशिनस्
तरुच्छिद्रप्रोतान्बिसं इव करी संकलयति ।
रतान्ते तल्पस्थान्हरति वनिता अपि अंशुकं इति
प्रभामत्तस्चन्द्रस्जगतिदं अहो विक्लवयति । । २९.९ *(९०५) । ।

भवति भविष्यति किं इदं निपतिष्यति बिम्बं अम्बरात्शशिनः ।
अहं अपि चन्दनपङ्कैसङ्कं अनङ्कं करिष्यामि । । २९.१० *(९०६) । ।
भिक्षुसुमतेस्

चिताचक्रं चन्द्रस्कुसुमधनुषस्दग्धवपुषस्
कलङ्कस्तत्रत्यस्वहति मलिनाङ्गारतुलनां ।
इदं तु अस्य ज्योतिस्दरदलितकर्पूरधवलं
मरुद्भिस्भस्म इव प्रसरति विकीर्णं दिशि दिशि । । २९.११ *(९०७) । ।

सद्यस्चन्दनपङ्कपिच्छिलं इव व्य्ॐआङ्गणं कल्पयन्
पश्य ऐरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः ।
उद्गच्छति अयं अच्छमौक्तिकमणिप्रालम्बलम्बैस्करैस्
मुग्धानां स्मरेलखवाचनकलाकेलिप्रदीपस्शशी । । २९.१२ *(९०८) । ।

असौ एकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन्
कलास्स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः ।
पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां
कटाक्षेभ्यस्बिभ्यत्निभृतं इव चन्द्रसभ्युदयते । । २९.१३ *(९०९) । ।

उन्मीलन्ति मृणालक्ॐअलरुचस्राजीवसंवर्तिकासंवर्तव्रतवृत्तयस्कतिपये पीयूषभानोस्कराः ।
अपि उस्रैस्धवलीभवत्सु गिरिषु क्षुब्धसयं उन्मज्जता
विश्वेन इव तम्ॐअयस्निधिसपां अह्नाय फेनायते । । २९.१४ *(९१०) । ।

काश्मीरेण दिहानं अम्बरतलं वामभ्रुवां आननद्वैराज्यं विदधानं इन्दुदृषदां भिन्दानं अम्भःशिराः ।
प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदूर्वाङ्कुरक्षीवोत्सङ्गकुरङ्गं ऐन्दवं इदं तद्बिम्बं उज्जृम्भते । । २९.१५ *(९११) । ।

न एव अयं भगवानुदञ्चति शशी गव्यूतिमात्रीं अपि
द्यां अद्य अपि तमस्तु कौरवकुलश्रीचाटुकारास्कराः ।
मथ्नन्ति स्थलसीम्नि शैलगहनोत्सङ्गेषु संरुन्धते
जीवग्राहं इव क्वचित्क्वचितपि च्छायासु गृह्णन्ति च । । २९.१६ *(९१२) । ।

किं नु ध्वान्तपयोधिसेष कतकक्षोदैसिव इन्दोस्करैस्
अत्यच्छसयं अधस्च पङ्कं अखिलं छायापदेशातभूथ् ।
किं वा तत्करकर्तरीभिसभितस्निस्तक्षणातुज्ज्वलं
व्य्ॐअ एव इदं इतस्ततस्च पतितास्छायाछलेन त्वचः । । २९.१७ *(९१३) । ।

दलविततिभृतां तले तरूणां इह तिलतण्डुलितं मृगाङ्करोचिः ।
मदचपलचकोरचञ्चुकोटीकवलनतुच्छं इव अन्तरान्तरा अभूथ् । । २९.१८ *(९१४) । ।

तथा पौरस्त्यायां दिशि कुमुदकेदारकलिकाकपाटघ्नीं इन्दुस्किरणलहरीं उल्ललयति ।
समन्तातुन्मीलद्बहलजलबिन्दुस्तबकिनस्यथा पुञ्जायन्ते प्रतिगुडकं एणाङ्कमणयः । । २९.१९ *(९१५) । ।

भूयस्तराणि यतमूनि तमस्विनीषु ज्योत्स्नीषु च प्रविरलानि ततस्प्रतीमः ।
संध्यानलेन भृशं अम्बरमूषिकायां आवर्तितैसुडुभिसेव भृतसयं इन्दुः । । २९.२० *(९१६) । ।

यं प्राक्प्रत्यकवाकुदञ्चि ककुभां नामानि सम्बिभ्रतं
ज्योत्स्नाजालझलज्झलाभिसभितस्लुम्पन्तं अन्धं तमः ।
प्राचीनातचलातितस्त्रिजगतां आलोकबीजात्बहिस्
निर्यान्तं हरिणाङ्कं अङ्कुरं इव द्रष्टुं जनस्जीवति । । २९.२१ *(९१७) । ।

प्राचीनाचलचूलचन्द्रमणिभिस्निर्व्यूढपाद्यं निजैस्
निर्यासैसुडुभिस्निजेन वपुषा दत्तार्घलाजाञ्जलि ।
अन्तःप्रौढकलङ्कतुच्छं अभितस्सान्द्रं परिस्तीर्यते
बिम्बातङ्कुरभग्ननैशिकतमःसंदोहं इन्दोस्महः । । २९.२२ *(९१८) । ।
मुरारेसमी

शशिनं असूत प्राची नृत्यति मदनशसन्ति ककुभसपि ।
कुमुदरजःपटवासं विकिरति गगनाङ्गणे पवनः । । २९.२३ *(९१९) । ।
धर्मकीर्तेस्

कह्लारस्पर्शिगर्भैस्शिशिरपरिगमात्कान्तिमद्भिस्कराग्रैस्
चन्द्रेण आलिङ्गितायास्तिमिरनिवसने स्रंसमाने रजन्याः ।
अन्योन्यालोकिनीभिस्परिचयजनितप्रेमनिष्यन्दिनीभिस्
दूरारूढे प्रमोदे हसितं इव परिस्पष्टं आशावधूभिः । । २९.२४ *(९२०) । ।
पाणिनेस्

अद्य अपि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मानसेष झगिति क्रोधातिव आलोहितः ।
उद्यन्दूरतरप्रसारितकरस्कर्षति असौ तत्क्षणात्
स्फायत्कैरवकोषनिःसरदलिश्रेणीकृपाणं शशी । । २९.२५ *(९२१) । ।
वसुकल्पस्य

यातस्य अस्तं अनन्तरं दिनकृतस्वेषेण रागान्वितस्
स्वैरं शीतकरस्करं कमनिलीं आलिङ्गितुं योजयन् ।
शीतस्पर्शं अवेत्य सान्द्रं अनया रुद्धे मुखाम्भोरुहे
हास्येन इव कुमद्वतीदयितया वैलक्ष्यपाण्डूकृतः । । २९.२६ *(९२२) । ।
राजशेखरस्य

तथा उद्दामैसिन्दोस्सरसबिसदण्डद्युतिधरैस्
मयूखैस्विक्रान्तं सपदि परितस्पीततिमिरैः ।
दिनंमन्या रात्रिस्चकितचकितं कौशिककुलं
प्रफुल्लं निद्राणैस्कथं अपि यथा अम्भोरुवहनैः । । २९.२७ *(९२३) । ।
धोयीकस्य

उद्गर्भहूणतरुणीरमणोपमर्दभुग्नोन्नतस्तननिवेशनिभं हिमांशोः ।
बिम्बं कठोरबिसकाण्डकडारगौरैस्विष्णोस्पदं प्रथमं अग्रकरैस्व्यनक्ति । । २९.२८ *(९२४) । ।

तमोभिस्दिक्कालैस्वियतपि विलङ्घ्य क्व नु गतं
गता द्राक्मुद्रा अपि क्व नु कुमुदकोषस्य सरसः ।
क्व धैर्यं तत्च अब्धेस्विदितं उदयाद्रेस्प्रतिसरस्थलीमध्यासीने शशिनि जगतपि आकुलं इदं । । २९.२९ *(९२५) । ।
अपराजितस्य

प्रथमं अरुणच्छायस्तावत्ततस्कनकप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
प्रसरति पुनर्ध्वान्तध्वंसक्षमस्क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविस्मृगलाञ्छनः । । २९.३० *(९२६) । ।

चन्द्रस्क्षीरं अपि क्षरति अविरतं धारासहस्रोत्करैस्
उद्ग्रीवैस्तृषितैसिव अद्य कुमुदैस्ज्योत्स्नापयस्पीयते ।
क्षीरोदाम्भसि मज्जति इव दिवसव्यापारखिन्नं जगत्
तत्क्षोभात्जलबुद्बुधासिव तरन्ति आलोहितास्तारकाः । । २९.३१ *(९२७) । ।
चतुर्णाम्

स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बं अम्बरोद्याने ।
किरणजलसिक्तलाञ्छनबालतमालैकविटपस्य । । २९.३२ *(९२८) । ।

इह बहलितं इन्दोस्दीधितीनां प्रभाभिस्मदविकलचकोरीचञ्चुमुद्राङ्किताभिः ।
रतिभरपरिखेदस्रस्तरार्थं वधूनां करकिसलयलीलाभञ्जनव्यञ्जिकाभिः । । २९.३३ *(९२९) । ।

रजनिपुरन्ध्रिरोध्रतिलकस्तिमिरद्विपयूथकेसरी
रजतमयसभिषेककलशस्कुसुमायुधमेदिनीपतेः ।
अयं उदयाचलैकचूडामणिसभिनवदर्पणस्दिशां
उदयति गगनसरसि हंसस्य हसनिव विभ्रमं शशी । । २९.३४ *(९३०) । ।
बाणस्य

एष सान्द्रतिमिरे गगनान्ते वारिणि इव मलिने यमुनायाः ।
भाति पक्षपुटगोपितचञ्चुस्राजहंससिव शीतमयूखः । । २९.३५ *(९३१) । ।

गगनतलतडागप्रान्तसीम्नि प्रदोषप्रबलतरवराहोत्खन्यमानस्चकास्ति ।
परिकलितकलङ्कस्स्तोकपङ्कानुलेपस्निजकिरणमृणालीमूलकन्दसयं इन्दुः । । २९.३६ *(९३२) । ।

परिणतलवलीफलाभिपाण्डुस्तनुसभवत्मलिनोदरा हिमांशोः ।
जनहृदयविभेदकुण्ठितेषोस्विशिखनिशातशिला इव मन्मथस्य । । २९.३७ *(९३३) । ।

लब्धोदये सुहृदि चन्द्रमसि स्ववृद्धिसासाद्य भिन्नसमयस्त्रिदशोद्धृतानि ।
रत्नानि लिप्सुसिव दिग्भुवनान्तराले ज्योत्स्नाछलेन धवलस्जलधिस्जगाह । । २९.३८ *(९३४) । ।
गणपतेस्

पिनष्टि इव तरङ्गाग्रैसर्णवस्फेनचन्दनं ।
ततादाय करैसिन्दुस्लिम्पति इव दिगङ्गनां । । २९.३९ *(९३५) । ।

सर्वस्वं गगनश्रिया रतिपतेस्विश्वासपात्रं सखा
वास्तव्यशरमूर्ध्नि सर्वभुवनध्वान्तौघमुष्टिंधयः ।
क्षीराम्भोधिरसायनं कमलिनीनिद्रौषधीपल्लवस्
देवस्कान्तिमहाधनस्विजयते दाक्षायणीवल्लभः । । २९.४० *(९३६) । ।

कर्पूरद्रवशीकरोत्करमहानीहारमग्नां इव
प्रत्यग्रामृतफेनपङ्कपङ्कपटलीलेपोपदिग्धां इव ।
स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्तां इव क्ष्मां इमां
कुर्वन्पार्वणशर्वरीपतिससौ उद्दामं उद्द्योतते । । २९.४१ *(९३७) । ।
परमेश्वरस्य

असौ बिभ्रत्ताम्रत्विषं उदयशैलस्य शिरसि
स्खलन्प्रालेयांशुस्यदि भवति मत्तशलधरः ।
तदानीं एतत्तु प्रतिनवतमालद्युतिहरं
तमसपि व्यालोलं विगलति तदीयं निवसनं । । २९.४२ *(९३८) । ।
योगेश्वरस्य

यथा अयं भाति अंशून्दिशि दिशि किरन्कुन्दविशदान्
शशाङ्कस्काश्मीरीकुचकलशलावण्यलडितः ।
तथा अयं कस्तूरिमदलिखितपत्रावलितुलां
नवाम्भोदच्छेदच्छविसपि समारोहति मृगः । । २९.४३ *(९३९) । ।
शर्वस्य

यथा एव एष श्रीमान्चरमगिरिवप्रान्तलजधौ
सुधासूतिश्चेतस्कनककमलाशङ्कि कुरुते ।
तथा अयं लावण्यप्रसरमकरन्दद्रवतृषापतद्भृङ्गश्रेणीश्रियं अपि कलङ्कस्कलयति । । २९.४४ *(९४०) । ।

स्फुटकोकनदारुणं पुरस्तातथ जाम्बूनदपत्रपिञ्जराभं ।
क्रमलङ्घितमुग्धभावं इन्दोस्स्फटिकच्छेदनिभं विभाति बिम्बं । । २९.४५ *(९४१) । ।
भगीरथस्य

वियति विसर्पति इव कुमुदेषु बहूभवति इव योषितां
प्रतिफलति इव जठरशरकाण्डविपाण्डुषु गण्डभित्तिषु ।
अम्भसि विकसति इव हसति इव सुधाधवलेषु धामसु
ध्वजपटपल्लवेषु ललति इव समीरचलेषु चन्द्रिका । । २९.४६ *(९४२) । ।

अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततस्
समदयवनीगण्डच्छायं पुनर्मधुपिङ्गलं ।
तदनु च नवस्वर्णादर्शप्रभं शशिनस्ततस्
तरुणतगराकारं बिम्बं विभाति नभस्तले । । २९.४७ *(९४३) । ।

रक्तस्करं किरति पाण्डुपयोधराग्रे चन्द्रस्विधूय तिमिरावरणं निशायाः ।
दिग्योषितस्ततवलोक्य कुतूहलिन्यश्रीणास्च सस्मितं इव अपसरन्ति दूरं । । २९.४८ *(९४४) । ।

गोरोचनारुचकभङ्गपिशङ्गिताङ्गस्तारापतिस्मसृणं आक्रमते क्रमेण ।
गोभिस्नवीनबिसतन्तुवितानगौरैसाढ्यं भविष्णुसयं अम्बरं आवृणोति । । २९.४९ *(९४५) । ।

असौ समालोकितकाननान्तरे विकीर्णविस्पष्टमरीचिकेसरः ।
विनिर्गतस्सिंहसिव उदयाचलात्गृहीतनिष्पन्दमृगस्निशाकरः । । २९.५० *(९४६) । ।
पाणिनेस्

इन्दुं इन्द्रदिकसूत सरस्वानुत्तरङ्गभुजराजिसनृत्यन् ।
उज्जहर्ष झषकेतुसवापुस्षट्पदास्कुमुदबन्धनमोक्षं । । २९.५१ *(९४७) । ।
अभिनन्दस्य

मृगेन्द्रस्य इव चन्द्रस्य मयूखैस्नखरैसिव ।
पाटितध्वान्तमातङ्गमुक्ताभास्भान्ति तारकाः । । २९.५२ *(९४८) । ।

गौरत्विषां कुचतटेषु कपोलपीठेषु एणीदृशां रभसहासं इव आरभन्ते ।
तन्वन्ति वेल्लनविलासं इव अमलासु मुक्तावलीषु विशदास्शशिनस्मयूखाः । । २९.५३ *(९४९) । ।

कचमूलबद्धपन्नगनिश्वासविषाग्निधूमहतमध्यं ।
ऐशानं इव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बं । । २९.५४ *(९५०) । ।
दक्षस्य

गते ज्योत्स्नासितव्य्ॐअप्रासादात्दृकतुल्यतां ।
हिमांशुमण्डले लक्ष्म नीलपारावतायते । । २९.५५ *(९५१) । ।

सद्यःपाटितकेतकोदरदलश्रेणीश्रियं बिभ्रती
या इयं मौक्तिकदामगुम्फनविधौ योग्यच्छविस्प्राकभूथ् ।
उन्मेयाकुलशीभिः अञ्जलिपुटैः ग्राह्याः मृणालाङ्कुरैः
पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका । । २९.५६ *(९५२) । ।


ये पूर्वं यवसूचिसूत्रसुहृदस्ये केतकाग्रच्छदच्छायाधामभृतस्मृणाललतिकालावण्यभाजसत्र ये ।
ये धाराम्बुविडम्बिनस्क्षणं अथो ये तारहारश्रियस्
ते अमी स्फाटिकदण्डडम्बरजितस्जातास्सुधांशोस्कराः । । २९.५७ *(९५३) । ।
राजेशेखरस्य एतौ

त्रियामावामायास्कमलमृदुगण्डस्थलधृतिप्रगल्भस्गण्डाली न विधुरयमक्षुण्णकिरणः ।
तदक्षणस्सीम्ना इयं यदुरसि मनाकञ्जनमयी मृगच्छाया दैवातघटि न कलङ्कस्पुनरयं । । २९.५८ *(९५४) । ।

ज्योत्स्नामुग्धवधूविलासभवनं पीयूषवीचीसरस्
क्षीराब्धेस्नवनीतकूटं अवनीतापार्तितोयोपलः ।
यामिन्यास्तिलकस्कला मृगदृशां प्रेमव्रतैकाश्रमस्
क्रामति एष चकोरयाचकमहस्कर्पूरवर्षस्शशी । । २९.५९ *(९५५) । ।

ताराकोरकराजिभाजिगगनोद्याने तम्ॐअक्षिकास्
संध्यापल्लवपातिनीस्कवलयनेकान्ततस्तर्कय ।
एतस्मिनुदयास्तभूधरतरुद्वन्द्वान्तराले ततैस्
एभिस्भाति गभस्तितन्तुपटलैस्श्वेतोर्णनाभस्शशी । । २९.६० *(९५६) । ।
वसुकल्पस्य

\Cओलो इति चन्द्रव्रज्या । । २९

ततस्प्रत्यूषव्रज्या । । ३०

मध्येव्य्ॐअकटिभ्रमास्तु कितवप्राग्भारकोपक्रमक्षिप्रक्षिप्तकपर्दमुष्टिकलनां कुर्वन्ति अमूस्तारकाः ।
किं च अयं रजनीपतिस्प्रविगलल्लावण्यलक्ष्मीरितस्
पर्यन्तस्थितचारुवृत्तकठिनीखण्डच्छविं वाञ्छति । । ३०.१ *(९५७) । ।
क्वैमल्लस्य

तमोभिस्पीयन्ते गतवयसि पीयूषवपुषि
ज्वलिष्यन्मार्तण्डोपलपटलधूमैसिव दिशः ।
सरोजानां कर्षनलिमयं अयस्कान्तमणिवत्
क्षणातन्तःशल्यं तपति पतिसद्य अपि न रुचां । । ३०.२ *(९५८) । ।

जातास्पक्वपलाण्डुपाण्डमधुरच्छायाकिरस्तारकास्
प्राचीं अङ्कुरयन्ति किंचन रुचस्राजीवजीवातवः ।
लूतातन्तुवितानवर्तुलं इतस्बिम्बं दधत्चुम्बति
प्रातस्प्रोषितरोचिसम्बरतलातस्ताचलं चन्द्रमाः । । ३०.३ *(९५९) । ।

प्राचीविभ्रमकर्णिकाकमलिनीसंवर्तिकास्सम्प्रति
द्वे तिस्रस्रमणीयं अम्बरमणेस्द्यां उच्चरन्ते रुचः ।
सूक्ष्मोच्छ्वासं अपि इदं उत्सुकतया सम्भूय कोषात्बहिस्
निष्क्रामद्भ्रमरौघसम्भ्रमभरातम्भोजं उज्जृम्भते । । ३०.४ *(९६०) । ।

एकद्विप्रभृतिक्रमेण गणनां एषां इव अस्तं यतां
कुर्वाणा समकोचयदृशशतानि अम्भोजसंवर्तिकाः ।
भूयसपि क्रमशस्प्रसारयति तास्सम्प्रति अमूनुद्यतस्
संख्यातुं सकुतूहला इव नलिनी भानोस्सहस्रं करान् । । ३०.५ *(९६१) । ।

पीत्वा भृशं कमलकुड्मलशुक्तिकोषा दोषातनीतिमिरवृष्टिं अथ स्फुटन्तः ।
निर्यन्मधुव्रतकदम्बमिषात्वमन्ति बिभ्रन्ति कारणगुणानिव मौक्तिकानि । । ३०.६ *(९६२) । ।
अमी मुरारेस्

ताराणां तगरत्विषां परिकरस्संख्येयशेषस्स्थितस्
स्पर्धन्ते अस्तरुचस्प्रदीपकशिखास्सार्धं हरिद्राङ्कुरैः ।
तत्र स्तम्भितपारदद्रवजडस्जातस्प्रगे चन्द्रमास्
पौरस्त्यं च पुराणसीधुमधुरच्छायं नभस्वर्तते । । ३०.७ *(९६३) । ।

द्वित्रैस्व्य्ॐनि पुराणमौक्तिकमणिच्छायैस्स्थितं तारकैस्
ज्योत्स्नापानभरालसेन वपुषा सुप्तास्चकोराङ्गनाः ।
यातसस्ताचलचूलं उद्वसमधुच्छत्रच्छविस्चन्द्रमास्
प्राची बालबिडाललोचनरुचां याता च पात्रं ककुप् । । ३०.८ *(९६४) । ।

क्षीणानि एव तमांसि किं तु दधति प्रौढिं न सम्यक्दृशस्
वासस्संवृतं एव किं तु जहति प्राणेश्वरं न अबलाः ।
पारावारगतैस्च कोकमिथुनैसानन्दतस्गद्गदं
साकूतं रुतं एव किं तु बहलं झात्कृत्य न उड्डीयते । । ३०.९ *(९६५) । ।
\वर्{झत्कृत्य\लेम्
    \एमेन्द्\ \ईन्गल्ल्स्, सात्कृत्य \एद्Kङ्}

परिस्फुरत तारकास्चरत चौरचक्राणि अलं
प्रसर्पत तमांसि रे समयसेष युष्मादृशां ।
न यावतुदयाचलोद्धतरजास्समाक्रामति
प्रभापटलपाटलीकृतनभो.अन्तरालस्रविः । । ३०.१० *(९६६) । ।

प्रातस्कोपविलोहितेन रविणा ध्वस्तं तमस्सर्वतस्
भृङ्गास्पद्मपुटेषु वर्णसदृशास्तस्य इति कृष्टास्करैः ।
हा कष्टं तिमिरत्विषस्वयं अपि व्यक्तं हतासिति अमी
काकास्सम्प्रति घोषयन्ति सभयास्काका इति नाम्ना आत्मनः । । ३०.११ *(९६७) । ।

शक्यार्चनस्सुचिरं ईक्ष्णपङ्कजेन काश्मीरपिण्डपरिपाटलमण्डलश्रीः ।
ध्वान्तं हरनमरनायकपालितायां देवसभ्युदेति दिशि वासरबीजकोषः । । ३०.१२ *(९६८) । ।
विष्णुहरेस्

कुन्तलसिव अवशिष्टस्स्मरस्य चन्दनसरोनिमग्नस्य ।
प्रतिभाति यत्र हरिणस्स हरिणलक्ष्मा गतसस्तमयं । । ३०.१३ *(९६९) । ।
दक्षस्य

पत्यौ याते कलानां व्यति गतिवशातस्तं इन्दौ क्रमेण
क्रन्दन्ती पत्रिनादैस्विगलिततिमिरस्त्ॐअधम्मिल्लभारा ।
प्रभ्रंशिस्थूलमुक्ताफलनिकरपरिस्पर्धिताराश्रुबिन्दुस्
प्रोन्मीलत्पूर्वसंध्याहुतभुजि रजनी पश्य देहं जुहोति । । ३०.१४ *(९७०) । ।

ससहं सुदूरं अगमं द्विजराजरूढिं गाढप्रसक्तिसभवं बत वारुणीतः ।
इति आकलय्य नियतं शशभृत्समस्तमस्तात्ददौ झगिति झम्पमयं पयोधौ । । ३०.१५ *(९७१) । ।
नरसिंहस्य

स्तोकस्तोकं अभूमिसम्बरतले ताराभिसस्तं गतं
गच्छन्ति अस्तगिरेस्शिरस्तदनु च च्छायादरिद्रस्शशी ।
प्रत्यासन्नतरोदयस्थतरणेस्बिम्बारुणिम्ना ततस्
मञ्जिष्ठारसलोहिनी दिकपि च प्राची समुन्मीलति । । ३०.१६ *(९७२) । ।
लक्ष्मीधरस्य

मुषितमुषितालोकास्तारातुषारकणत्विषस्
सवितुसपि च प्राचीमूले मिलन्ति मरीचयः ।
श्रयति शिथिलच्छायाभोगस्तटीं अपराम्बुधेस्
जठरलवलीलावण्याच्छच्छविस्मृगलाञ्छनः । । ३०.१७ *(९७३) । ।
शर्वस्य

व्रजति अपरवारिधिं रजतपिण्डपाण्डुस्शशी
नमन्ति जलबुद्बुधद्युतिसपङ्क्तयस्तारकाः ।
कुरुण्टकविपाण्डुरं दधति धाम दीपाङ्कुरास्
चकोरनयनारुणा भवति दिक्च सौत्रामणी । । ३०.१८ *(९७४) । ।
राजशेखरस्य

लब्ध्वा बोधं दिवसकरिणस्कीर्णनक्षत्रमालं
दीर्घातस्मात्गगनशयनातुज्जिहानस्य दर्पाथ् ।
सज्जद्दानोदकतनुमलस्जर्जराभीषुरज्जुस्
भ्रश्यति एष प्रशिथिलसिव श्रोत्रशङ्खस्शशाङ्कः । । ३०.१९ *(९७५) । ।
\वर्{@तनु@\लेम्
    \एमेन्द्\ \ईन्गल्ल्स्, @तुन@ \एद्Kङ्}

तेजोराशौ भुवनजलधेस्प्लाविताशातटान्तं
भानौ कुम्भोद्भवसिव पिबति अन्धकारोत्कराम्भः ।
सद्यस्माद्यन्मकरकमठस्थूलमत्स्यासिव एते
यान्ति अन्तस्थास्कुलशिखरिणस्व्यक्तिवर्त्मक्रमेण । । ३०.२० *(९७६) । ।

आमुद्रन्तस्तमसिव सरःसीम्नि सम्भूय पङ्कं
तारासार्थैसिव पतिशुचा फेनकैस्श्लिष्टपादाः ।
भ्रान्त्यादष्टस्फुटबिसलताचुञ्चुभिस्चञ्चुचक्रैस्
चक्रास्बन्दीकृतविरहकृच्चन्द्रलेखासिव एते । । ३०.२१ *(९७७) । ।
भट्टशिवस्वामिनस्

कृतपादनिगूहनसवसीदनधिकश्यामकलङ्कपङ्कलेखः ।
गगनोदधिपशिमान्तलग्नस्विधुसुत्तानसिव अस्ति कूर्मराजः । । ३०.२२ *(९७८) । ।
शतानन्दस्य

अयं उदयति मुद्राभञ्जनस्पद्मिनीनां उदयगिरिवनालीबालमन्दारपुष्पं ।
विरहविधुरकोकद्वन्द्वबन्धुस्विभिन्दन्कुपितकपिकपोलक्रोधताम्रस्तमांसि । । ३०.२३ *(९७९) । ।
योगेश्वरस्य

रथ्याकार्पटिकैस्पटच्चरशतस्यूतोरुकन्थाबलप्रत्यादिष्टहिमागमार्तिविशदप्रस्निग्धकण्ठोदरैः ।
गीयन्ते नगरेषु नागरजनप्रत्यूषनिद्रानुदस्राधामाधवयोस्परस्पररहःप्रस्तावनागीतयः । । ३०.२४ *(९८०) । ।
डिम्बोकस्य

\Cओलो इति प्रत्यूषव्रज्या । । ३०

ततस्मध्याह्नव्रज्या

मध्याह्ने परिपुञ्जितैस्तरुतलच्छायास्मृगैस्सेव्यते
कासारे स्फुटितोदरे सुनिभृतं कीटैसहर्नीयते ।
उत्सङ्गश्लथमुक्तहस्तयुगलन्यस्ताननस्कानने
झिल्लीतोयकणाभिषेकसुखितस्निद्रायते वानरः । । ३१.१ *(९८१) । ।

एतस्मिन्दिवसस्य मध्यसमये वातसपि चण्डातपत्रासेन इव न संचरति अहिमगोस्बिम्बे ललाटंतपे ।
किं च अन्यत्परितप्तधूलिलुठनप्लोषासहत्वातिव च्छाया दूरगता अपि भूरुहतले व्यावर्त्य संलीयते । । ३१.२ *(९८२) । ।

आदौ मानपरिग्रहेण गुरुणा दूरं समारोपिता पश्चात्तापभरेण तानवकृता नीता परं लाघवं ।
उत्सङ्गान्तरवर्तिनां अनुगमात्सम्पीडिता गां इमां सर्वाङ्गप्रणयप्रियां इव तरुच्छाया समालम्बते । । ३१.३ *(९८३) । ।
मलयराजस्य एते

किरति मिहिरे विष्वद्रीचस्करानतिवामनी
स्थलकमठवत्देहच्छाया जनस्य विचेष्टते ।
गजपतिमुखोद्गीर्णैसाप्यैसपि त्रसरेणुभिस्
शिशिरमधुरां एणास्कच्छस्थलीं अधिशेरते । । ३१.४ *(९८४) । ।

उद्दामद्युमणिद्युतिव्यतिकरप्रक्रीडदर्कोपलज्वालाजालकटालजाङ्गलतटीनिष्कूजकोयष्टयः ।
भ्ॐओष्मप्लवमानसूरकिरणक्रूरप्रकाशास्दृशोसायुःकर्म समापयन्ति धिकमूस्मध्ये अह्नि शून्यास्दिशः । । ३१.५ *(९८५) । ।
मुरारेसेतौ

रथ्यागर्भेषु खेलारसिकशिशुगुणं त्याजयेत्पूर्वकेलीस्
उद्दण्डाब्जच्छदालीतलं उपगमयेत्राजहंसीकुलानि ।
अध्येत्éणां दधानं भृशं अलसदृशां किंचितङ्गावसादं
देवस्य एतत्समन्तात्भवतु समुचितश्रेयसे मध्यं अह्नः । । ३१.६ *(९८६) । ।
पुरुषोत्तमदेवस्य

काश्मर्यास्कृतमालं उद्गतदलं कोयष्टिकष्टीकते
नीराश्मन्तकशिम्बिचुम्बनमुखास्धावन्ति अपःपूर्णिकाः ।
दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं
वीरुन्नीडकपोतकूजितं अनुक्रन्दन्ति अधस्कुक्कुभाः । । ३१.७ *(९८७) । ।

उद्दामज्वलदंशुमालिकिरणव्यर्थातिरेकातिव
च्छायास्सम्प्रति यान्ति पिण्डपदवीं मूलेषु भूमीरुहां ।
किं च एतद्दनुजाधिराजयुवतीवर्गावगाहोत्सरत्क्षोभोड्डीनविहंगमण्डलकृतालीकातपत्रं सरः । । ३१.८ *(९८८) । ।
धर्माशोकस्य

धत्ते पद्मतलातलेप्सुसुपरि स्वं कर्णतालं द्विपस्
शष्पस्तम्बरसान्नियच्छति शिखी मध्येशिखण्डं शिरः ।
मिथ्या लेढि मृणालकोटिरभसात्दंष्ट्राङ्कुरं शूकरस्
मध्याह्ने महिषस्च वाञ्छति निजच्छायामहाकर्दमं । । ३१.९ *(९८९) । ।

विशन्तीनां स्नातुं जघनपरिवेशैस्मृगदृशां
यतम्भस्सम्प्राप्तं प्रमदवनवाप्यास्तटभुवं ।
गभीरे तत्नाभीकुहरपरिणाहे अध्वनि सकृत्
कुहुंकारस्फारं रचयति च नादं नमति च । । ३१.१० *(९९०) । ।
राजशेखरस्य

विष्वक्मुर्मुरनर्म बिभ्रति पथां गर्भेषु अदभ्रास्पटुज्योतिस्मुक्तनिरभ्रदीधितिघटानिर्धूपितास्धूलयः ।
मेघच्छायधिया अभिधावति पुरस्निर्दग्धदूर्वावनं
पान्थस्किं च मरीचिवीचिषु पयःपूरभ्रमस्क्लामति । । ३१.११ *(९९१) । ।

ध्वान्तानीलवनाद्रिकोटरगृहेषु अध्यासते कोकिलास्
पान्थास्पोतवतापिबन्ति कलुषं धान्यास्प्रतप्तं पयः ।
तल्लाम्भस्वनतामसोल्लनिवहस्य अशक्तसूर्यस्रुतिव्रातस्फीतवराहसैरिभसभास्वस्थैणयूथात्च्युतं । । ३१.१२ *(९९२) । ।

धूमसटनटवीषु चाटुपटलानाटीकयति उच्छलत्पांशुप्रांशुभराभिसाभिसभितस्वातोर्मिभिस्वर्त्मनः ।
उत्सर्पद्दवधूमविभ्रमभरस्किं च प्रतीचीसपस्
कुर्वन्ति अच्छमरीचिवीचिनिचयभ्रान्त्या ह्रदान्ते मृगाः । । ३१.१३ *(९९३) । ।
बुद्धाकरगुप्तस्य

मध्याह्ने परिनिर्मलेषु शकुलस्शैवालमालाम्बुषु
स्थूलत्वात्जलरङ्गुनिर्जितभयस्पुच्छाग्रर्ॐआवलीः ।
लीलाताण्डवडम्बरैसवकिरन्पानीयपूर्णोदरस्
तुण्डाग्रात्क्षणपीतवारिगुडिकां उद्गीर्य संलीयते । । ३१.१४ *(९९४) । ।

\Cओलो इति मध्याह्नव्रज्या । । ३१

ततस्यशोव्रज्या । । ३२

देव स्वस्ति वयं द्विजास्ततसितस्तीर्थेषु सिस्नासवस्
कालिन्दीसुरसिन्धुसंगपयसि स्नातुं समीहामहे ।
तत्याचेमहि सप्तपिष्टपशुचीभावैकतानव्रतं
संयच्छ स्वयशस्सितासितपयोभेदात्विवेकसस्तु नः । । ३२.१ *(९९५) । ।

किं वृत्तान्तैस्परगृहगतैस्किं तु न अहं समर्थस्
तूष्णीं स्थातुं प्रकृतिमुखरस्दाक्षिनात्यस्वभावः ।
गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्यां
उन्मत्ता इव भ्रमति भवतस्वल्लभा हन्त कीर्तिः । । ३२.२ *(९९६) । ।
विद्यायास्

सा चन्द्रातपि चन्दनातपि दरव्याकोषकुन्दातपि
क्षीराब्धेसपि शेषतसपि फणिनस्चण्डीशहासातपि ।
कर्णाटीसितदन्तपत्रमहससपि अत्यन्तं उद्द्योतिनी
कीर्तिस्ते भुजवीर्यनिर्जितरिपो लोकत्रयं भ्राम्यति । । ३२.३ *(९९७) । ।
वार्तिककारस्य

त्वद्यशोराजहंसस्य पञ्जरं भुवनत्रयं ।
अमी पानकरङ्काभास्सप्त अपि जलराशयः । । ३२.४ *(९९८) । ।
बिम्बोकस्य

यत्क्षारं च मलीमसं च जलधेसम्भस्ततम्भोधरैस्
कृत्वा स्वादु च निर्मलं च निहितं यत्नेन शुक्तौ तथा ।
येन अनर्घतया च सुन्दरतया च इदं यशोभिस्तव
स्पर्धां एत्य विराजते ननु परिणामसद्भुतस्भौतिकः । । ३२.५ *(९९९) । ।
अचलसिंहस्य

दृष्टं संगरसाक्षिभिस्निगदितं वैतालिकश्रेणिभिस्
न्यस्तं चेतसि सज्जनैस्सुकविभिस्काव्येषु संचारितं ।
उत्कीर्णं कुशलैस्प्रशस्तिषु सदा गीतं च नाकेसदां
दारैसुज्जयनीभुजङ्ग भवतस्चन्द्रावदातं यशः । । ३२.६ *(१०००) । ।

उत्कल्लोलस्य लक्ष्मीं लवणजलनिधिस्लम्भितस्क्षीरसिन्धोस्
कस्विन्ध्यस्कस्च गौरीगुरुसिति मरुतां अभ्युदस्तस्विवेकः ।
नीतास्कर्कत्वं अर्कप्रवहणहरयशारितोत्सङ्गलक्ष्मा
राजनुदामगौरैसजनि च रजनीवल्लभस्त्वद्यशोभोः । । ३२.७ *(१००१) । ।
अभिनन्दस्य

निर्मुक्तशेषधवलैसचलेन्द्रमन्थसंक्षुब्धदुग्धमयसागरगर्भगौरैः ।
राजनिदं बहुलपक्षदलन्मृगाङ्कच्छेदोज्ज्वलैस्तव यशोभिसशोभि विश्वं । । ३२.८ *(१००२) । ।

स्वस्ति क्षीराब्धिमध्यात्निजदयितभुजाभ्यन्तरस्था अब्जहस्ता
क्ष्मायामक्षामकीर्तिं कुशलयति महाभूभुजं भोज्यदेवं ।
क्षेमं मे अन्यत्युगान्तावधि तपतु भवान्यद्यशोघोषणाभिस्
देवस्निद्रादरिद्रस्सफलयति हरिस्यौवनर्द्धिं मम इति । । ३२.९ *(१००३) । ।

त्वत्कीर्तिस्जातजाड्या इव सप्ताम्भोनिधिमज्जनाथ् ।
प्रतापाय जगन्नाथ याता मार्तण्डमण्डलं । । ३२.१० *(१००४) । ।

का त्वं कुन्तलमल्लकीर्तिसहह क्व असि स्थिता न क्वचित्
सख्यस्तास्तव कुत्र कुत्र वद वाक्लक्ष्मीस्तथा कान्तयः ।
वाक्याता चतुराननस्य वदनं लक्ष्मीस्मुरारेसुरस्
कान्तिस्मण्डलं ऐन्दवं मम पुनर्न अद्य अपि विश्रामभूः । । ३२.११ *(१००५) । ।

आसीतुप्तं यतेतत्रणभुवि भवता वैरिमातङ्गकुम्भान्
मुक्ताबीजं ततेतत्त्रिजगति जनयामास कीर्तिद्रुमं ते ।
शेषस्मूलं प्रकाण्डं हिमगिरिसुदधिस्दुग्धपूरालवालं
ज्योत्स्ना शाखाप्रतानस्कुसुमं उडुचयस्यस्य चन्द्रस्फलं च । । ३२.१२ *(१००६) । ।

अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिं इन्दूज्वलां
उच्चैस्गायति निष्कलङ्किमदशामातास्यते चन्द्रमाः ।
गीताकर्णनमोदमुक्तयवसग्रासाभिलाषस्वद
स्वामिनङ्कमृगस्कियन्ति हि दिनानि एतस्य वर्तिष्यते । । ३२.१३ *(१००७) । ।

अभयं अभयं देव ब्रूमस्तव असिलतावधूस्
कुवलयदलश्यामा शत्रोसुरःस्थलशायिनी ।
समयसुलभां कीर्तिं भव्यां असूत सुतां असौ
अपि रमयितुं रागान्धा इव भ्रमति अखिलं जगथ् । । ३२.१४ *(१००८) । ।
अमरसिंहस्य

द्यां आवृणोति धरणीतलं आतनोति पातालमूलतिमिराणि तिरस्करोति ।
हारावलीहरिणलक्ष्महराट्टहासहेरम्बदन्तहरिशङ्खनिभं यशस्ते । । ३२.१५ *(१००९) । ।

देव त्वद्यशसि प्रसर्पति शनैस्लक्ष्मीसुधोच्चैःश्रवश्चन्द्रैरावतकौस्तुभास्स्थितिं इव आमन्यन्त दुग्धोदधौ ।
किं तु एकस्परं अस्ति दूषणकणस्यत्न उपयाति भ्रमात्
कृष्णं श्रीस्शितिकण्ठं अद्रितनया नीलाम्बरं रेवती । । ३२.१६ *(१०१०) । ।

ऐरावणन्ति करिणस्फणिनसपि अशेषास्शेषन्ति हन्त विहगासपि हंसितारः ।
नीलोत्पलानि कुमुदन्ति च सर्वशैलास्कैलासितुं व्यवसितास्भवतस्यशोभिः । । ३२.१७ *(१०११) । ।

रामस्सैन्यसमन्वितस्कृतशिलासेतुस्यतम्भोनिधेस्
पारं लङ्घितवान्पुरा ततधुना न आश्चर्यं आपादयेथ् ।
एकाकिनि अपि सेतुबन्धुरहितान्सप्त अपि वारांनिधीन्
हेलाभिस्तव देव देव कीर्तिवनिता यस्मात्समुल्लङ्घति । । ३२.१८ *(१०१२) । ।

न तत्चित्रं यत्ते विततकरवालोग्ररसनस्महीभारं वोढुं भुजभुजगराजस्प्रभवति ।
यतुद्भूतेन इदं नवबिसलतातन्तुशुचिना यशोनिर्मोकेण स्थगितं अवनीमण्डलं अभूथ् । । ३२.१९ *(१०१३) । ।
संघश्रियस्

श्रीखण्डपाण्डिमरुचस्स्फुटपुण्डरीकषण्डप्रभापरिभवप्रभवास्तुदन्ति ।
त्वत्कीर्तयस्गगनदिग्वलयं तदन्तःपिण्डीभवन्निबिडमूर्तिपरम्पराभिः । । ३२.२० *(१०१४) । ।
बुद्धाकरगुप्तस्य

अपनय महामोहं राजननेन तव असिना कथय कुहकक्रीडाश्चर्यं कथं क्व च शिक्षितं ।
यतरिरुधिरं पायं पायं कुसुम्भरसारुणं झगिति वमति क्षीराम्भोधिप्रवाहसितं यशः । । ३२.२१ *(१०१५) । ।
दक्षस्य

त्वं काम्बोज विराजसे भुवि भवत्तातस्दिवि भ्राजते
तत्तातस्तु विभूषणस्स किं अपि ब्रह्मौकसि द्योतते ।
युष्माभिस्त्रिभिसेभिसर्पिततनुस्त्वत्कीर्तिसुज्जृम्भिणी
माणिक्यस्तबकत्रयप्रणयिनीं हारस्य धत्ते श्रियं । । ३२.२२ *(१०१६) । ।
वसुकल्पस्य

जनानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातं अकस्मातर्धकुङ्कुमं । । ३२.२३ *(१०१७) । ।

इन्दोस्लक्ष्म त्रिपुरजयिनस्कण्ठमूलं मुरारिस्
दिग्नागानां मदजलमसीभाञ्जि गण्डस्थलानि ।
अद्य अपि उर्वीवलयतिलक श्यामलिम्ना अवलिप्तानि
आभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः । । ३२.२४ *(१०१८) । ।

\Cओलो इति यशोव्रज्या । । ३२

ततसन्यापदेशव्रज्या । । ३३

अये मुक्तारत्न प्रसर बहिसुद्द्योतय गृहान्
अपि क्षोणीन्द्राणां कुरु फलवतस्स्वानपि गुणान् ।
किं अत्र एव आत्मानं जरयसि मुधा शुक्तिकुहरे
महागम्भीरसयं जलधिसिह कस्त्वां गणयति । । ३३.१ *(१०१९) । ।
मुरारेस्

अप्रत्याकलितप्रभावविभवे सर्वाश्रयाम्भोनिधौ
वासस्नाल्पतपःफलं यतपरं दोषसयं एकस्महान् ।
शम्बूकसपि यतत्र दुर्लभतरैस्रत्नैसनर्घैस्सह
स्पर्धां एकनिवासकारणवशातेकान्ततस्वाञ्छति । । ३३.२ *(१०२०) । ।

पद्माकरस्परिमितसपि वरं ससेव यस्य स्वकामवशतस्परिभुज्यते श्रीः ।
किं तेन नीरनिधिना महता तटे अपि यस्य ऊर्मयस्प्रकुपितास्गलहस्तयन्ति । । ३३.३ *(१०२१) । ।
दामोदरस्य

नीरे अस्मिनमृतांशुं उत्सुकतया कर्तुं करे कौतुकिन्
मा निम्ने अवतर आर्जवातियं अधस्तस्य प्रतिच्छायिका ।
मर्त्ये अस्य ग्रहणं क्व दर्शनसुधा अपि उन्मुक्तनेत्रश्रियां
स्वर्लोके अपि लवस्शवेश्वरजटाजूटैकचूडामणिः । । ३३.४ *(१०२२) । ।
वल्लणस्य

केन आसीनस्सुखं अकरुणेन आकरातुद्धृतस्त्वं
विक्रेतुं वा त्वं अभिलषितस्केन देशान्तरे अस्मिन् ।
यस्मिन्वित्तव्ययभरसहस्ग्राहकस्तावतास्तां
न अस्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमसपि । । ३३.५ *(१०२३) । ।

मूर्धारोपणसत्कृतैस्दिऽसि दिशि क्षुद्रैस्विहङ्गैस्गतं
छायादाननिराकृतश्रमभ्रैस्नष्टं मृगैस्भीरुभिः ।
हा कष्टं फललोलुपैसपसृतं शाखामृगैस्चञ्वलैस्
एकेन एव दवानलव्यतिकरस्सोढस्परं शाखिना । । ३३.६ *(१०२४) । ।

अयं वारां एकस्निलयसिति रत्नाकरसिति
श्रितसस्माभिस्तृष्णातरलितमनोभिस्जलनिधिः ।
कसेवं जानीते निजकरपुटीकोटरगतं
क्षणातेनं ताम्यत्तिमिमकरं आपास्यति मुनिः । । ३३.७ *(१०२५) । ।
कविनन्दस्य

जन्म व्य्ॐअसरःसरोजकुहरे मित्राणि कल्पद्रुमास्
क्रीडा स्वर्गपुरन्ध्रिभिस्परिचितास्सौवर्णवल्लीस्रजः ।
अपि अस्मातवतारसेव भवतस्न उन्मादभेरीरवस्
सम्यक्मूर्छितिकेलयस्पुनरिमे भृङ्ग द्विसभ्याहतिः । । ३३.८ *(१०२६) । ।

अङ्गेन अङ्गं अनुप्रविश्य मिलतशस्तावलेपादिभिस्
का वार्ता युधि गन्धसिन्धुरपतेस्गन्धसपि चेत्के द्विपाः ।
जेतव्यसस्ति हरेस्स लाञ्छनं अतस्वन्दामहे तां अभूत्
यद्गर्भे शरभस्स्वयंजयसिति श्रुत्वा अपि यस्न अङ्कितः । । ३३.९ *(१०२७) । ।
वल्लणस्य एतौ

आजन्मस्थितयस्महीरुहसिमे कूले समुन्मूलितास्
कल्लोलास्क्षणभङ्गुरास्पुनरमी नीतास्परां उन्नतिं ।
अन्तस्प्रस्तरसंग्रहस्बहिसपि भ्रश्यन्ति गन्धद्रुमास्
भ्रातस्शोण न ससस्ति यस्न हसति त्वत्सम्पदां विप्लवे । । ३३.१० *(१०२८) । ।

अमुं कालक्षेपं त्यज लजद गम्भीरमधुरैस्
किं एभिस्निर्घोषैस्सृज झटिति झाट्कारि सलिलं ।
अये पश्य अवस्थां अकरुणसमीरव्यतिकरस्फुरद्दावज्वालावलिजटिलमूर्तेस्विटपिनः । । ३३.११ *(१०२९) । ।

युक्तं त्यजन्ति मधुपास्सुमनोविनाशकाले यतेनं अवनीरुहं एततस्तु ।
एतत्तु अदृष्टचरं अश्रुतवार्तं एतास्शाखात्वचसपि तनुकाण्डसमास्त्यजन्ति । । ३३.१२ *(१०३०) । ।

स वन्द्यस्पाथोदस्स खलु नयनानन्दजननस्
परार्थे नीचे अपि व्रजति लघुतां यसर्थिसुभगां ।
कथा अपि श्रोतव्या भवति हतकेतोस्न च पुनर्
जनानां ध्वंसाय प्रभवति हि यस्य उद्गतिसपि । । ३३.१३ *(१०३१) । ।

उदञ्चद्धर्मांशुद्युतिपरिचयोन्निद्रबिसिनीघनामोदाहूतभ्रमरभरझङ्कारमधुरां ।
अपश्यत्कासारश्रियं अमृतवर्तिप्रणयिनीं सुखं जीवति अन्धूदरविवरवर्ति प्लवकुलं । । ३३.१४ *(१०३२) । ।
मैत्रीश्रियस्

सुवर्णकार श्रवणोचितानि वस्तूनि विक्रेतुं इह आगतस्त्वं ।
कुतसपि न अश्रावि यतत्र पल्ल्यां पल्लीपतिस्यावतविद्धकर्णः । । ३३.१५ *(१०३३) । ।

यस्य अवन्ध्यरुषस्प्रतापवसतेस्नादेन धैर्यद्रुहां
शुष्यन्ति स्म मदप्रवाहसरितस्सद्यसपि दिग्दन्तिनां ।
दैवात्कष्टदशावशं गतवतस्सिंहस्य तस्य अधुना
कर्षति एष करेण केशरसटाभारं जरत्कुञ्जरः । । ३३.१६ *(१०३४) । ।

उत्क्रान्तं गिरिकूटलङ्घनसहं ते वज्रसारास्नखास्
तत्तेजस्च ततूर्जितं स च नगोन्माथी निनादस्महान् ।
आलस्यातविमुञ्चता गिरिगुहां सिंहेन निद्रालुना
सर्वं विश्वजयैकसाधनं इदं लब्धं न किंचित्कृतं । । ३३.१७ *(१०३५) । ।

हंहो जनास्प्रतिपथं प्रतिकाननं च
तिष्ठन्तु नाम तरवस्फलितास्नतास्च ।
अन्या एव सा स्थितिसहो मलयद्रुमस्य
यत्गन्धमात्रं अपि तापं अपाकरोति । । ३३.१८ *(१०३६) । ।

यत्नीडप्रभवस्यतञ्जनरुचिस्यत्खेचरस्यत्द्विजस्
तेन त्वं स्वजनस्किल इति करटैस्यत्तैसुपब्रूयसे ।
तत्र अतीन्द्रियमोदिमांसलरसोद्गारस्तव एष ध्वनिस्
दोषसभूत्कलकण्ठनायक निजस्तेषां स्वभावशि सः । । ३३.१९ *(१०३७) । ।
वल्लणस्य

किं ते नम्रतया किं उन्नततया किं ते घनच्छायया
किं ते पल्लवलीलया इं अनया च अशोक पुष्पश्रिया ।
यत्त्वन्मूलनिषण्णखिन्नपथिकस्त्ॐअस्स्तुवन्ननु अहो
न स्वादूनि मृदूनि खादति फलानि आकण्ठं उत्कण्ठितः । । ३३.२० *(१०३८) । ।

कल्याणं नस्किं अधिकं इतस्जीवनार्थं यतस्मात्
लूत्वा वृक्षानहह दहसि भ्रातरङ्गारकार ।
किं तु एतस्मिनशनिपिशुनैसातपैसाकुलानां
अध्वन्यानां अशरणमरुप्रान्तरे कसभ्युपायः । । ३३.२१ *(१०३९) । ।

रज्ज्वा दिशस्प्रविततास्सलिलं विषेण
पाशैस्मही हुतवहज्वलितास्वनान्ताः ।
व्याधास्पदानि अनुसरन्ति गृहीतचापास्
कं देशं आश्रयतु यूथपतिस्मृगाणां । । ३३.२२ *(१०४०) । ।

आदाय वारि परितस्सरितां शतेभ्यस्किं नाम साधितं अनेन महार्णवेन ।
क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च । । ३३.२३ *(१०४१) । ।

सोढप्रौढहिमक्लमानि शनकैस्पत्राणि अधस्कुर्वते
सम्भाव्यच्छदवाञ्छया एव तरवस्केचित्कृतघ्नव्रताः ।
नामन्यन्त तदातनीं अपि निजच्छायाक्षतिं तैस्पुनस्
तेषां एव तले कृतज्ञचरितैस्शुष्यद्भिसपि आस्यते । । ३३.२४ *(१०४२) । ।

मदोष्मासंतापात्वनकरिघटास्यत्र विमले
ममज्जुस्निःशेषं तटनिकटे एव उन्नतकराः ।
गते दैवात्शोषं वरसरसि तत्र एव तरला
बलग्रासत्रासात्विशति शफरी पङ्कमधुना । । ३३.२५ *(१०४३) । ।

यत्वीचिभिस्स्पृशसि गगनं यत्च पातालमूलं
रत्नैसुद्द्योतयसि पयसा यत्धरित्रीं पिधत्से ।
धिक्तत्सर्वं तव जलनिधे यत्विमुच्य अश्रुधारास्
तीरे नीरग्रहणरभसैसध्वगैसुज्झितससि । । ३३.२६ *(१०४४) । ।

लोला श्रीस्शशभृत्कलङ्कमलिनस्क्रूरस्मणिग्रामणीस्
माद्यति अभ्रमुवल्लभस्)अपि सततं तत्कालकूटं विषं ।
इति अन्तस्स्वकुटुम्बदुर्णयपरामर्शाग्निना दह्यते
बाढं वाडवनामधेयदहनव्याजेन वारांनिधिः । । ३३.२७ *(१०४५) । ।
\वर्{@भ्रमु@\लेम्
    \एमेन्द्\ \ईन्गल्ल्स्, @त्रभ्रमु@ \एद्Kङ्}

यन्मार्गोद्धुरगन्धवातकणिकातङ्कार्तिनानादरीकोणाकुञ्चदुरोनिगूहितशिरःपुच्छाशरीणां गणाः ।
दृप्यद्दुर्दमगन्धसिन्धुरजयोत्खाते अपि कामं स्तुतस्स्मेरसयं शरभस्परां हृदि घृणां आयाति जातिस्मरः । । ३३.२८ *(१०४६) । ।

एकेन अपि पयोधिना जलमुचस्ते पूरितास्कोटिशस्
जातस्न अस्य कुशाग्रलीनतुहिनश्लक्ष्णसपि तोयव्ययः ।
आहो शुष्यति दैवदृष्टिवलनातम्भोभिसम्भ्ॐउचस्
सम्भूय अपि विधातुं अस्य रजसि स्तैमित्यं अपि अक्षमाः । । ३३.२९ *(१०४७) । ।

मर्यादाभङ्गभीतेसमितरसतया धैर्यगाम्भीर्ययोगात्
न क्षोभ्यन्ति एव तावत्नियमितसलिलास्सर्वा एते समुद्राः ।
आहो क्षोभं व्रजेयुस्क्वचितपि समये दैवयोगात्तदानीं
न क्षोणी न अद्रिवर्गास्न च रविशशिनौ सर्वं एकार्णवं स्याथ् । । ३३.३० *(१०४८) । ।

श्रुतं दूरे रत्नाकरसिति परं नाम जलधेस्
न च अस्माभिस्दृष्टास्नयनपथगम्यस्य मणयः ।
पुरस्नस्सम्प्राप्तास्तटभुवि सलिप्सं तु वसतां ।
उदग्रास्कल्लोलास्स्फुटविकटदंष्ट्रास्च मकराः । । ३३.३१ *(१०४९) । ।

सुच्छायं फलभारनम्रशिखरं सर्वार्तिशान्तिप्रदं
त्वां आलोक्य महीरुहं वयं अमी मार्गं विहाय आगताः ।
अन्तस्ते यदि कोठरोदरचलद्व्यालावलीविस्फुरद्वक्त्रोद्वान्तविषानलातिभयदं वन्द्यस्तदानीं भवान् । । ३३.३२ *(१०५०) । ।

परभृतशिशो मौनं तावत्विधेहि नभस्तलोत्पतनविषये पक्षौ स्यातां न यावतिमौ क्षमौ ।
ध्रुवं इतरथा द्रष्टव्यससि स्वजातिविलक्षणध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः । । ३३.३३ *(१०५१) । ।

मज्जत्कोठरनखरक्षतकृत्तिकृत्तरक्तच्छटाछुरितकेसरभारकायः ।
सिंहसपि अलङ्घ्यमहिमा हरिनामधेयं धत्ते जरत्कपिसपि इति किं अत्र वाच्यं । । ३३.३४ *(१०५२) । ।

क्व मलयतटीजन्मस्थानं क्व ते च वनेचरास्
क्व खलु परशुच्छेदस्क्व असौ दिगन्तरसंगतिः ।
क्व च खरशिलापट्टे धृष्टिस्क्व पङ्कसुरूपता
मलयज सखे मा गास्खेदं गुणास्तव दूषणं । । ३३.३५ *(१०५३) । ।

वदत विदितजम्बूद्वीपसंवृत्तवार्तां कथं अपि यदि दृष्टं वारिवाहं विहाय ।
सरिति सरसि सिन्धौ चातकेन अर्पितससौ अपि बहलपिपासापांशुलस्कण्ठनालः । । ३३.३६ *(१०५४) । ।
लक्ष्मीधरस्य

उच्चैसुन्मथितस्य तेन बलिना दैवेन धिक्कर्मणा
लक्ष्मीं अस्य निरस्यतस्जलनिधेस्जातं किं एतावता ।
गाम्भीर्यं किं अयं जहाति किं अयं पुष्णाति न अम्भोधरान्
मर्यादां किं अयं भिनत्ति किं अयं न त्रायते वाडवं । । ३३.३७ *(१०५५) । ।

उन्मुक्तक्रमहारिभेरुशिखरात्क्रामन्तं अन्यस्धरस्
कसत्र त्वां शरभिकिशोरपरिषद्धौरेय धर्तुं क्षमः ।
तस्मात्दुर्गं अशृङ्गलङ्घनकलादुर्लालितात्मन्व्रज
त्वद्वासाय ससेव कीर्णकनकज्योत्स्नस्गिरीणां पतिः । । ३३.३८ *(१०५६) । ।
वल्लणस्य

दुर्दिनानि प्रशान्तानि दृष्टस्त्वं तेजसां निधिः ।
अथ आशास्पूरयनेव किं मेघैस्व्यवधीयते । । ३३.३९ *(१०५७) । ।

व्याप्य आशास्शयितस्य वीचिशिखरैसुल्लिख्य खं प्रेङ्खतस्
सिन्धोस्लोचनगोचरस्य महिमा तेषां तनोति अद्भुतं ।
संश्लिष्टाङ्गुलिरन्ध्रलीनमकरग्राहावलनिस्नीरवस्
यैस्न अयं करकुण्डिकोदरलघुस्दृष्टस्मुनेसञ्जलौ । । ३३.४० *(१०५८) । ।
अभिनन्दस्य

भेकैस्कोठरशायिभिस्मृतं इव क्ष्मान्तर्गतं कच्छपैस्
पाठीनैस्पृथुपङ्कपीठलुठनातस्मिन्मुहुस्मूर्छितं ।
तस्मिनेव सरसि अकालजलदेन आगत्य तच्चेष्टितं
येन अकुम्भनिमग्नवन्यकरिणां यूथैस्पयस्पीयते । । ३३.४१ *(१०५९) । ।
द्वन्दूकस्य

हंहो सिंहकिशोरक त्यजसि चेत्कोपं वदामस्तदा
हत्वा एनं करिणां सहस्रं अखिलं किं लब्धं आयुष्मता ।
एवं कर्तुं अहं समर्थसिति चेत्धिक्मूर्ख किं सर्वतस्
न अलं प्लावयितुं जगत्जलन्हिधिस्धैर्यं यतालम्बते । । ३३.४२ *(१०६०) । ।

सत्यं पिप्पल पादपोत्तम घनच्छायोन्नतेन त्वया
सन्मार्गसयं अलंकृतस्किं अपरं त्वं मूर्तिभेदशरेः ।
किं च अन्यत्फलभोगहृष्टमुखरास्त्वां आश्रितास्पत्रिणस्
यत्पुंस्कोकिलकूजितं विदधते तत्न अनुरूपं परं । । ३३.४३ *(१०६१) । ।

न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते ।
बीजानि अङ्कुरगोचराणि कतिचित्सिध्यन्ति तस्मिनपि ।
एकस्तेषु अपि कश्चितङ्कुरवरस्बध्नाति तां उन्नतिं
यां अध्वन्यजनस्स्वमातरं इव क्लान्तच्छिदे धावति । । ३३.४४ *(१०६२) । ।
शालिकस्य

एतस्मिन्कुसुमे स्वभावमहति प्रायस्महीयस्फलं
रम्यं स्वादु सुगन्धि शीतलं अलं प्राप्तव्यं इति आशया ।
शाल्मल्यास्परिपाककालकलनाबोधेन कीरस्स्थितस्
यावत्तत्पुटसंधिनिर्गतपतत्तूलं फलात्पश्यति । । ३३.४५ *(१०६३) । ।

माधुर्याततिशैत्यतस्शुचितया संतापशान्त्या द्वयोस्
स्थाने मैत्र्यं इदं पयस्पयसिति क्षीरस्य नीरस्य च ।
तत्र अपि अर्णसि वर्णना स्फुरति मे यत्संगतौ वर्धते
दुग्धं येन पुरा एव च अस्य सुहृदस्क्वाथे स्वयं क्षीयते । । ३३.४६ *(१०६४) । ।

दारैस्क्रीडितं उन्मदैस्सुरगुरोस्तेन एव न एव अमुना
भग्नं भूरि सुरासुरव्यतिकरे तेन एव न एव अमुना ।
न एव अयं ससिमं नृजस्ससिव वा न एव एष दोषाकरस्
कसयं भोः शशिनि इव लोचनवतां अर्के कलङ्कस्समः । । ३३.४७ *(१०६५) । ।
मधुकूटस्य

आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति ।
विद्मस्न हन्त दिवसास्कस्य किं एते करिष्यन्ति । । ३३.४८ *(१०६६) । ।

उपालभ्यस्न अयं सकलभुवनाश्चर्यमहिमा
हरेस्नाभीपद्मस्प्रभवति हि सर्वत्र नियतिः ।
यतत्र एव ब्रह्मा पिबति निजं आयुस्मधु पुनर्
विलुम्पन्ति स्वेदाधिकं अमृतहृद्यं मधुलिहः । । ३३.४९ *(१०६७) । ।

यदा हत्वा कृत्स्नां तिमिरपटलीं जातमहिमा
जगन्नेत्रं मित्रस्प्रभवति गतससौ अवसरः ।
इदानीं अस्ताद्रिं श्रयति गलितालोकविभवस्
पिशाचास्वल्गन्तु स्थगयतु तमिस्रं च ककुभः । । ३३.५० *(१०६८) । ।
कुशलनाथस्य

उपाध्वं तत्पान्थास्पुनरपि सरस्मार्गतिलकं
यतासाद्य स्वच्छं विलसथ विनीतक्लमभराः ।
इतस्तु क्षाराब्धेस्जरठमकरक्षुण्णपयसस्
निवृत्तिस्कल्याणी न पुनरवतारस्कथं अपि । । ३३.५१ *(१०६९) । ।
यंप्याकस्य

सलीलं हंसानां पिबति निवहस्यत्र विमलं
जलं तस्मिन्मोहात्सरसि रुचिरे चातकयुवा ।
स्वभावात्गर्वात्वा न पिबति पयस्तस्य शकुनेस्
किं एतेन उच्चैस्त्वं भवति लघिमा वा अपि सरसः । । ३३.५२ *(१०७०) । ।

प्रसीर प्रारम्भात्विरम विनयेथास्क्रुधं इमां
हरे जीमूतानां ध्वनिसयं उदीर्णस्न करिणां ।
असंज्ञास्खलु एते जलशिखरमरुद्धूमनिचयास्
प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदं इदं । । ३३.५३ *(१०७१) । ।
अमरसिंहस्य

अकस्मातुन्मत्त प्रहरसि किं अध्वक्षितिरुहं
ह्रदं हस्ताघातैस्विदलसि किं उत्फुल्लनलिनं ।
तदा जानीमस्ते करिवर बलोद्गारं असमं
सटां सुप्तस्य अपि स्पृशसि यदि पञ्चाननशिशोः । । ३३.५४ *(१०७२) । ।

समुद्रेण अन्तःस्थतटभुवि तरङ्गैसकरुणैस्
समुत्क्षिप्तसस्मि इति त्वं इह परितापं त्यज मणे ।
अवश्यं कसपि त्वद्गुणपरिचयाकृष्टहृदयस्
नरेन्द्रस्त्वां कुर्यात्मुकुटमकरीचुम्बितरुचिं । । ३३.५५ *(१०७३) । ।

अशोके शोकार्तस्किं असि बकुले अपि आकुलमनास्
निरानन्दस्कुन्दे सह च सहकारैस्न रमसे ।
कुसुम्भे विश्रम्भं यतिह भजसे कण्टकशतैस्
असंदिग्धं दग्धभ्रमर भविता असि क्षतवपुः । । ३३.५६ *(१०७४) । ।

पातस्पूष्णस्भवति महते न एव खेदाय यस्मात्
कालेन अस्तं कसिह न गतास्यान्ति यास्यन्ति च अन्ये ।
एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्
तस्मिनेव प्रकृतिमहति व्य्ॐनि लब्धसवकाशः । । ३३.५७ *(१०७५) । ।

कश्चित्कष्टं किरति करकाजालं एकसतिमात्रं
गर्जति एव क्षिपति विषमं वैद्युतं वह्निं अन्यः ।
सूते वातं जवनं अपरस्तेन जानीहि तावत्
किं व्यादत्से विहग वदनं तत्र तत्र अम्बुवाहे । । ३३.५८ *(१०७६) । ।

मा संचैषीस्फलसमुदयं मा च पत्रैस्पिधास्त्वं
रोधःशाखिन्वितर ततिदं दानं एव अनुकूलं ।
नूनं प्रावृत्समयकलुषैसूर्मिभिस्तालतुङ्गैस्
अद्य श्वस्वा सरितकरुणा त्वां श्रिया पातयित्री । । ३३.५९ *(१०७७) । ।

आमोदैस्ते दिशि दिशि गतैस्दूरं आकृष्यमाणास्
साक्षात्लक्ष्म्या तव मलयज द्रष्टुं अभ्यागतास्स्मः ।
किं पश्यामस्सुभग भवतस्क्रीडति क्रोडे एव
व्याडस्तुभ्यं भवतु कुशलं मुञ्च नस्साधु यामः । । ३३.६० *(१०७८) । ।

अणुसपि ननु न एव क्रोडभूषा अस्य काचित्परिभजसि यतेतत्तद्विभूतिस्तथा एव ।
इह सरसि मनोज्ञे संततं पातुं अम्भस्श्रमपरिभवमग्नास्के न मग्नास्करीन्द्राः । । ३३.६१ *(१०७९) । ।
श्रीधर्मकरस्य

नभसि निरवलम्बे सीदता दीर्घकालं त्वदभिमुखनिसृष्टोत्तानचञ्चपुटेन ।
जलधर जलधारा दूरतस्तावतास्तां ध्वनिसपि मधुरस्ते न श्रुतस्चातकेन । । ३३.६२ *(१०८०) । ।

श्रमपरिगतैस्विस्तीर्णश्रीससि इति पयस्परं कतिपयं अपि त्वत्तसस्माभिस्समुद्र समीहितं ।
किं असि नितरां उत्क्षुब्धोर्मिस्प्रसीद नमसस्तु ते दिशि दिशि शिवास्सन्ति अस्माकं शतं कमलाकराः । । ३३.६३ *(१०८१) । ।
अचलस्य एतौ

ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं
मलयजसमस्दृष्टसस्माभिस्न कसपि महीरुहः ।
उपचितरसस्दाहे च्छेदे शिलातलघर्षणे अपि अधिकं अधिकं यत्सौरभ्यं तनोति मनोहरं । । ३३.६४ *(१०८२) । ।
तरणिनन्दिनस्

अभिपतति घनं शृणोति गर्जास्सहति शिलास्सहते तडित्तरङ्गान् ।
विधुवति गरुतं रुतं विधत्ते जलपृषते कियते अपि चातकसयं । । ३३.६५ *(१०८३) । ।
अचलस्य

बद्धससि विद्धि तावत्मधुरसन व्यसनं ईदृकेततिति ।
अनवहितकमलमीलन मधुकर किं विफलं उत्फलसि । । ३३.६६ *(१०८४) । ।
तस्य एव

हृत्वा अपि वसुसर्वस्वं अमी ते जलदास्सखि ।
मित्र अपि अपकुर्वन्ति विप्रियाणां तु का कथा । । ३३.६७ *(१०८५) । ।

श्रीफलेन अमुना एव अयं कुरुते किं न वानरः ।
हसति उल्लसति प्रेङ्खति अधस्तातीक्षते जनं । । ३३.६८ *(१०८६) । ।
तरणिनन्दिनस्

अन्यसपि चन्दनतरोस्महनीयमूर्तेस्सेकार्थं उत्सहति तद्गुणबद्धतृष्णः ।
शाखोटकस्य पुनरस्य महाशयसयं अम्भोदसेव शरणं यदि निर्गुणस्य । । ३३.६९ *(१०८७) । ।

त्वं गर्ज नाम विसृज अम्बुद न अम्बु नाम विद्युल्लताभिसभितर्जय नाम भूयः ।
प्राचीनकर्मपरतन्त्रनिजप्रवृत्तेसेतस्य पश्य विहगस्य गतिस्त्वं एव । । ३३.७० *(१०८८) । ।

आमन्थिनीकलशसेष सदुग्धसिन्धुस्वेत्रं च वासुकिसयं गिरिसेष मन्थः ।
सम्प्रति उपोढमदमन्थरबाहुदण्डकण्डूयनावसरसेव सुरासुराणां । । ३३.७१ *(१०८९) । ।
भट्टगणपतेस्

व्याकुर्महे बहु किं अस्य तरोस्सदा एव नैसर्गिकसयं उपकाररसस्परेषु ।
उन्मूलितसपि मरुता बत वारिदुर्गमार्गे यतत्र जनसंक्रमतां उपेतः । । ३३.७२ *(१०९०) । ।

विस्रं वपुस्परवधप्रवणं च कर्म तिर्यक्तया एव कथितस्सदसद्विवेकः ।
इत्थं न किंचितपि चारु मृगाधिपस्य तेजस्तु तत्किं अपि येन जगत्वराकं । । ३३.७३ *(१०९१) । ।

कस्य तृषं न क्षपयसि न पयसि तव कथय के निमज्जन्ति ।
यदि सन्मार्गजलाशय नक्रस्न क्रोडं अधिवसति । । ३३.७४ *(१०९२) । ।
वीरस्य

न स्फूर्जति न च गर्जति न च करकास्किरति सृजति न च तडितः ।
न च विनिमुञ्चति वात्यां वर्षति निभृतं महामेघः । । ३३.७५ *(१०९३) । ।

न भवतु कथं कदम्बस्प्रतिप्रतीकप्ररूढघनपुलकः ।
विश्वं धिनोति जलदस्प्रत्युपकारस्पृहारहितः । । ३३.७६ *(१०९४) । ।
अचलसिंहस्य

करं प्रसार्य सूर्येण दक्षिणाशावलम्बिना ।
न केवलं अनेन आत्मा दिवससपि लघूकृतः । । ३३.७७ *(१०९५) । ।

न शक्यं स्नेहपात्राणां वितानं च विरूक्षणं ।
दह्यमानानि अपि स्नेहव्यक्तिं कृत्वा स्फुटन्ति यथ् । । ३३.७८ *(१०९६) । ।

न आलम्बनाय धरणिस्न तृषार्तिशान्त्यै सप्त अपि वारिनिधयस्न धनाय मेरुः ।
पूर्वार्जिताशुभवशीकृतपौरुषस्य कल्पद्रुमसपि न समीहितं आतनोति । । ३३.७९ *(१०९७) । ।

आश्वास्य पर्वतकुलं तपनोष्मतप्तं निर्वाप्य दावविधुराणि च काननानि ।
नानानदीनदशतानि च पूरयित्वा रिक्तससि यत्जलद सा एव तव उन्नतश्रीः । । ३३.८० *(१०९८) । ।

ये पूर्वं परिपालितास्फलदलच्छायादिभिस्प्राणिनस्
विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते साम्प्रतं ।
एतास्संनिधिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचस्
यासां छेदनं अन्तरेण पतितस्न अयं कुठारस्त्वयि । । ३३.८१ *(१०९९) । ।
वित्तोकस्य

दूरं यदि क्षिपसि भीमजवैस्मरुद्भिस्संचूर्णयसि अपि दृढं यदि वा शिलाभिः ।
सौदामिनीभिससकृत्यदि हंसि चक्षुस्न अन्या गतिस्ततपि वारिद चातकस्य । । ३३.८२ *(११००) । ।

यस्य उदये बहुमनोरथमन्थरेण संचिन्तितं किं अपि चेतसि चातकेन ।
हा कष्टं इष्टफलदानविधानहेतोसम्भोधरात्पतति सम्प्रति वज्रघातः । । ३३.८३ *(११०१) । ।
लडहचन्द्रस्य

देवे कालवशं गते सवितरि प्राप्य अन्तरासंगतिं
हन्त ध्वान्त किं एधसे दिशि दिशि व्य्ॐनस्प्रतिस्पर्धया ।
तस्य एव अस्तं उपेयुषस्करशतानि आदाय विध्वंसयन्
एष त्वां कलितस्कलाभिसुदयति अग्रे शशी पार्वणः । । ३३.८४ *(११०२) । ।

धन्यस्त्वं सहकार सम्प्रति फलैस्काकान्शुकान्पूरयन्
पूर्वं तु त्वयि मुक्तमञ्जरिभरोन्निद्रे यसिन्दिन्दिरः ।
अक्रीडन्निमिषं स न एति फलिनं यत्त्वां विकाशैकमुत्
तद्धर्मसस्य फलाशया परिचयस्कल्पद्रुमे अपि अस्ति किं । । ३३.८५ *(११०३) । ।

यस्पूर्वस्फुटदस्थिसम्पुटमुखे दृष्टस्प्रवालाङ्कुरस्
प्रायस्स द्विदलादिकक्रमवशातारब्धशाखासनः ।
स्निग्धं पल्लवितस्घनं मुकुलितस्स्फारच्छटं पुष्पितस्
सोत्कर्षं फलितस्भृशं च विनतस्कसपि एष चूतद्रुमः । । ३३.८६ *(११०४) । ।

जायन्ते बहवसत्र कच्छपकुले किं तु क्वचित्कच्छपी
न एका अपि एकं असूत न अपि च पुनस्सूते न वा सोष्यते ।
आकल्पं धरणीभरोद्वहनतस्संकोचखिन्नात्मनस्
यस्कूर्मस्य दिनानि नाम कतिचित्विश्रामदानक्षमः । । ३३.८७ *(११०५) । ।
हनूमतस्

भवकाष्ठमयी नाम नौके हृदयवति असि ।
परकीयैसपरथा कथं आकृष्यसे गुणैः । । ३३.८८ *(११०६) । ।

भगवति यामिनि वन्दे त्वयि भुवि दृष्टस्पतिव्रताधर्मः ।
गतवति रजनीनाथे कज्जलमलिनं वपुस्वहसि । । ३३.८९ *(११०७) । ।

धिकेतत्गाम्भीर्यं धिकमृतमयत्वं च जलधेस्
धिकेतां द्राघीयस्प्रचलतरकल्लोलभुजतां ।
यतेतस्य एव अग्रे कवलिततनुस्दावदहनैस्
न तीरारण्यानी सलिलचुकुलेन अपि उपकृता । । ३३.९० *(११०८) । ।
कणिकाकारस्य

अम्भोनिधेसनवगीतगुणैकराशेसुच्चैःश्रवप्रभृतिषु प्रसभं हृतेषु ।
आश्वासनं यतवकृष्टं अभूत्महर्षे तोयं त्वया ततपि निष्करुणेन पीतं । । ३३.९१ *(११०९) । ।
वनारोहस्य

कतिपयदिवसस्थायी पूरस्दूरोन्नतसपि भविता ते ।
तटिनि तटद्रुमपातनपातकं एकं चिरस्थायि । । ३३.९२ *(१११०) । ।

प्रशान्तास्कल्लोलास्स्तिमितमसृणं वारि विमलं
विनीतसयं वेशस्शमं इव नदीनां कथयति ।
तथा अपि आसां तैस्तैस्तरुभिसभितस्तीरपतितैस्
ससेव अग्रे बुद्धौ परिणमति रुद्धसपि अविनयः । । ३३.९३ *(११११) । ।

सततं या मध्यस्था प्रथयति यष्टिस्प्रतिष्ठिता असि इति ।
पुष्करिणि किं इदं उचितं तां च इदानीं अधस्नयसि । । ३३.९४ *(१११२) । ।
कुशलनाथस्य

कृतं इदं असाधु हरिणैस्शिरसि तरूणां दवानले ज्वलति ।
आजन्म केलिभवनं यत्भीतैसुज्झितं विपिनं । । ३३.९५ *(१११३) । ।
खदिरस्य

विध्वस्तास्मृगपक्षिणस्विधुरतां नीतास्स्थलीदेवतास्
धूमैसन्तरितास्स्वभावमलिनैसाशा मही तापिता ।
भस्मीकृत्य सपुष्पपल्लवदलान्तान्तान्महापादपान्
दुर्वृत्तेन दवानलेन विहितं वल्मीकशेषं वनं । । ३३.९६ *(१११४) । ।
\वर्{@न्तरिताः\लेम्
     \एमेन्द्, @न्तरिता \एद्Kङ्}

कर्णाहतिव्यतिकरं करिणां विपक्षदानं व्यवस्यति मधुव्रतसेष तिक्तं ।
स्मर्तव्यतां उपगतेषु सरोरुहेषु धिक्जीवितव्यसनं अस्य मलीमसस्य । । ३३.९७ *(१११५) । ।

चित्रं ततेव महतश्मसु तापनेषु यत्न उद्गिरन्ति अनलं इन्दुकराभिमृष्टाः ।
सम्भाव्यते अपि किं इदं नु यथा इन्दुकान्तास्ते पावनं च शिशिरं च रसं सृजन्ति । । ३३.९८ *(१११६) । ।

दाहच्छेदनिकाषैसतिपरिशुद्धस्य ते वृथा गरिमा ।
यतसि तुलां अधिरूढं काञ्चन गुञ्जाफलैस्सार्धं । । ३३.९९ *(१११७) । ।
सुरभेस्

सिन्धोसुच्चैस्पवनचलनातुत्सलद्भिस्तरङ्गैस्
कूलं नीतशतविधिवशात्दक्षिणावर्तशङ्खः ।
दग्धस्किं वा न भवति मसी च इति संदेहनीभिस्
शम्बूकाभिस्सह परिचितस्नीयते पामरीभिः । । ३३.१०० *(१११८) । ।
सुचरितस्य

छिद्रं मणेस्गुणार्थं नायकपदहेतुसस्य तारल्यं ।
कथं अन्यथा ईश्वराणां विलुठति हृदये च मौलौ च । । ३३.१०१ *(१११९) । ।

परिणतिसुकुमार स्वादुमाकन्द निन्दां कथं इव तव भृष्टस्राजकीरस्करोतु ।
अनवधिकठिनत्वं नारिकेरस्य यस्मिन्वशिकहृदयवृत्तेस्लुप्तसारश्रियस्च । । ३३.१०२ *(११२०) । ।

किंपाक पाके बहिसेव रक्त तिक्त असितान्तर्दृशि कान्तिं एषि ।
एतावता काकं अपास्य कस्य हृत्प्रीतिभित्तिस्त्वं इदं न जाने । । ३३.१०३ *(११२१) । ।
बुद्धाकरगुप्तस्य

विगर्जां उन्मुञ्च त्यज तरलतां अर्णव मनाक्
अहंकारस्कसयं कतिपयमणिग्रावगुडकैः ।
दृशं मेरौ दद्यास्स हि मणिमयप्रस्थमहितस्
महामौनस्स्थैर्यातथ भुवनं एव स्थिरयति । । ३३.१०४ *(११२२) । ।

आज्ञां एव मुनेस्निधाय शिरसा विन्ध्याचल स्थीयतां
अत्युच्चैस्पदं इच्छता पुनरियं नो लङ्घनीया त्वया ।
मैनाकादिमहीध्रलब्धवसतिं यस्पीतवानम्बुधिं
तस्य त्वां गिलतस्कपोलमिलनक्लेशसपि किं जायते । । ३३.१०५ *(११२३) । ।

अभ्युद्यत्कवलग्रहप्रणयिनस्ते शल्लकीपल्लवास्
तत्च आस्फालसहं सरस्क्षितिभृतां इति अस्ति कस्निह्नुते ।
दन्तस्तम्भनिषण्णनिःसहकरस्श्वासैसतिप्रांशुभिस्
येन अयं विरही तु वारणपतिस्स्वामिन्स विन्ध्यस्भवान् । । ३३.१०६ *(११२४) । ।

\Cओलो इति अन्यापदेशव्रज्या

ततस्वातव्रज्या

उद्दामद्विरदावलूनबिसिनीसौरभ्यसम्भावितव्य्ॐआनस्कलहंसकम्पितगरुत्पालीमरुन्मांसलाः ।
दूरोत्तानतरङ्गलङ्घनजलाजङ्घालगर्वस्पृशस्कर्पूरद्रवशीकरैसिव दिशस्लिम्पन्ति पम्पानिलाः । । ३४.१ *(११२५) । ।

अन्ध्रीनीरन्ध्रपीनस्तनतटलुठनायासमन्दप्रचारास्
चारूनुल्लासयन्तस्द्रविडवरवधूहारिधम्मिल्लभारान् ।
जिघ्रन्तस्सिंहलीनां मुखकमलं अलं केरलीनां कपोलं
चुम्बन्तस्वान्ति मन्दं मलयपरिमलास्वायवस्दाक्षिणात्याः । । ३४.२ *(११२६) । ।
वसुकल्पस्य एतौ

लतां पुष्पवतीं स्पृष्ट्वा कृतस्नानस्जलाशये ।
पुनस्तत्सङ्गशङ्की इव वाति वातस्शनैस्शनैः । । ३४.३ *(११२७) । ।
विनयदेवस्य

कान्ताकर्षणलोलकेरलवधूधमिल्लमल्लीरजश्चौरास्चोडनितम्बिनीस्तनतटे निष्पन्दतां आगताः ।
रेवाशीकरधारिणसन्ध्रमुरलस्त्रीमानमुद्राभिदस्
वातास्वान्ति नवीनकोकिलवधूहूंकारवाचालिताः । । ३४.४ *(११२८) । ।
श्रीकण्ठस्य

धुनानस्कावेरीपरिसरभुवस्चम्पकतरून्मरुत्मन्दं कुन्दप्रकरमकरन्दानवकिरन् ।
प्रियप्रेमाकर्षच्युतरचनं आमूलसरलं ललाटे लाटीनां लुठितं अलकं ताण्डवयति । । ३४.५ *(११२९) । ।

वहति ललितमन्दस्कामिनीमानबन्धं श्लथयितुं अयं एकस्दक्षिणस्दाक्षिणात्यः ।
वितरति घनसारामोदं अन्तर्धुनान्स जलधिजलतरङ्गान्खेलयन्गन्धवाहः । । ३४.६ *(११३०) । ।

भुक्त्वा चिरं दक्षिणदिग्वधूं इमां विहाय तस्यास्भयतस्शनैस्शनैः ।
सगन्धसारादिकृताङ्गभूषणस्प्रयाति उदीचीं दयितां इव अनिलः । । ३४.७ *(११३१) । ।
\वर्{@भूषणः\लेम्
    \एमेन्द्\ \ईन्गल्ल्स्, @भूषः \एद्Kङ्}

वाति व्यस्तलवङ्गलोध्रलवलीकुञ्जस्करञ्जद्रुमान्
आधुन्वनुपभुक्तं उक्तमुरलातोयोर्मिमालाजडः ।
स्वैरं दक्षिणसिन्धुकूलकदलीकच्छोपकण्ठोद्भवस्
कावेरीतटताडिताडनतटत्कारोत्तरस्मारुतः । । ३४.८ *(११३२) । ।

चुम्बनाननं आलुठन्स्तनतटीं आन्दोलयन्कुन्तलं
व्यस्यनंशुकपल्लवं मनसिजक्रीडास्समुल्लासयन् ।
अङ्गं विह्वलयन्मनस्विकलयन्मानं समुन्मूलयन्
नारीणां मलयानिलस्प्रियसिव प्रत्यङ्गं आलिङ्गति । । ३४.९ *(११३३) । ।

अलीनां मालाभिस्विरचितजटाभारमहिमा
परागैस्पुष्पाणां उपरचितभस्मव्यतिकरः ।
वनानां आभोगे कुसुमवति पुष्पोच्चयपरस्
मरुत्मन्दं मन्दं विचरति परिव्राजकसिव । । ३४.१० *(११३४) । ।

शष्पश्यामलितालवालनिपतत्कुल्याजलप्लावितक्रीडोद्याननिकेतनाजिरजुषां अस्पृष्टभूरेणवः ।
सुप्तं सम्प्रति बोधयन्ति शनकैस्चेतोभुवं कामिनां प्रत्यग्रस्फुटमल्लिकासुरभयस्सायंतनास्वायवः । । ३४.११ *(११३५) । ।
अचलसिंहस्य

अद्य आभोगिनि गाढमर्मनिवहे हर्माग्रवेदीजुषां
सद्यस्चन्दनशोषिणि स्तनतटे सङ्गे कुरङ्गीदृशां ।
प्रायस्प्रश्लथयन्ति पुष्पधनुषस्पुष्पाकरे निष्ठिते
निर्वेदं नवमल्लिकासुरभयस्सायंनयास्वायवः । । ३४.१२ *(११३६) । ।
शतानन्दस्य

शिशिरशीकरवाहिनि मारुते चरति शीतभयातिव सत्वरः ।
मनसिजस्प्रविवेश वियोगिनीहृदयं आहितशोकहुताशनः । । ३४.१३ *(११३७) । ।
कुमारदासस्य

दीर्घात्मुक्तस्सपदि मलयाधित्यकायास्प्रसङ्गात्
आविष्कुर्वन्प्रणयपिशुनं सौरभं चन्दनस्य ।
मन्दं मन्दं निपतति चिरातागतस्माधवीषु
व्याकुर्वाणस्भयं इव परं दाक्षिणस्गन्धवाहः । । ३४.१४ *(११३८) । ।
मधुशीलस्य

प्रभाते सन्नद्धस्तनितमहिमानं जलधरं
स्पृशन्तस्सर्वत्र स्फुटितवनमल्लीसुरभयः ।
अमी मन्दं मन्दं सुरतसमरश्रान्ततरुणीललाटस्वेदाम्भःकणपरिमुषस्वान्ति मरुतः । । ३४.१५ *(११३९) । ।

सुरतभरखिन्नपन्नगविलासिनीपानकेलिजर्जरितः ।
पुनरिह विरहिश्वासैस्मलयमरुत्मांसलीभवति । । ३४.१६ *(११४०) । ।

एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलिक्लिष्टापीनस्तनपरिसरखेदसम्पद्विपक्षाः ।
वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्दत्रुट्यद्गुन्द्रापरिमलगुणग्राहिणस्गन्धवाहाः । । ३४.१७ *(११४१) । ।

न अधन्यैस्शङ्खपाणेस्क्षणधृतगतयस्प्रांशुभिस्चन्द्रकान्तप्रासादैस्द्वारकायां तरलितचरमाम्भोधिनीरास्समीराः ।
सेव्यन्ते नित्यमाद्यत्करिकाठिनकरास्फालकालप्रबुद्धक्रुध्यत्पञ्चाननाग्रध्वनिभरविगलद्गुग्गुलूद्गारगर्भाः । । ३४.१८ *(११४२) । ।
हिमस्पर्शातङ्गे घनपुलकजालं विदधतस्पिकत्रोटीत्रुट्यद्विकचसहकाराङ्कुरलिहः ।
अमी स्वैरं स्वैरं मलयमरुतस्वान्ति दिनजं दिनापाये चक्षुःक्लमं अपहरन्तस्मृगदृशां । । ३४.१९ *(११४३) । ।

अयं उषसि विनिद्रद्राविडीतुङ्गपीनस्तनपरिसरसान्द्रखेदबिन्दूपमर्दी ।
स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यस्वहति सखि भुजङ्गीभुक्तशेषस्समीरः । । ३४.२० *(११४४) । ।

ये दोलाकेलिकारास्किं अपि मृगदृशां मन्युतन्तुच्छिदस्ये
सद्यस्शृङ्गारदीक्षाव्यतिकरगुरवस्ये च लोकत्रये अपि ।
ते कण्ठे लोठयन्तस्परभृतवयसां पञ्चमं रागराजं
वान्ति स्वैरं समीरास्स्मरविजयमहासाक्षिणस्दाक्षिणात्याः । । ३४.२१ *(११४५) । ।
राजशेखरस्य

दरोन्मीलच्चूडप्रकरमुकुलोद्गारसुरभिस्
लतालास्यक्रीडाविधिनिबिडदीक्षापरिचयः ।
विभिन्दनुद्यानानि अतनुमकरन्दद्रवहरश्रमस्वैरस्वायुस्मनसिजशरैस्जर्जरयति । । ३४.२२ *(११४६) । ।

श्रान्तास्चूतवनानि कुञ्जपटलप्रेङ्खोलनातुन्मिषन्मल्लीकुड्मलसान्द्रसौरभसरित्संस्यन्दशृङ्गारिणः ।
एते संवसथोपकण्ठविलसद्वृष्ट्यम्बुवीचीचयोन्मीलद्बालतुषारशीकरकिरस्क्रीडन्ति झञ्झानिलाः । । ३४.२३ *(११४७) । ।
बुद्धाकरगुप्तस्य

\Cओलो इति वातव्रज्या

ततस्जातिव्रज्या । । ३५

अजाजीजम्बाले रजसि मरिचानां च लुठितास्
कटुत्वातुष्णत्वात्जनितरसनौष्ठव्यतिकराः ।
अनिर्वाणोत्थेन प्रबलतरतैलाक्ततनवस्
मया सद्यस्भृष्टास्कतिपयकवय्यस्कवलिताः । । ३५.१ *(११४८) । ।

ग्रीवाभङ्गाभिरामं मुहुसनुपतति स्यन्दने दत्तदृष्टिस्
पश्चार्धेन प्रविष्टस्शरपतनभयात्भूयसा पूर्वकायं ।
शष्पैसर्धावलीढैस्श्रमविवृतमुखभ्रंशिभिस्कीर्णवर्त्मा
पश्योदग्रप्लुतत्वात्वियति बहुतरं स्तोकं उर्व्यां प्रयाति । । ३५.२ *(११४९) । ।
कालिदासस्य

स्वैरं चक्रानुवृत्त्या मुहुसुपरि परिभ्रम्य सम्यक्कृतास्थस्
क्षिप्ताधिदृष्टिलक्ष्यीकृतपलशकलस्पक्कणप्राङ्गणेषु ।
तीव्राधःपातपुञ्जीकृतविततचलत्पक्षपालीविशालस्
चिल्लस्चाण्डालपल्लीपिठरजठरतस्प्रोद्धरति अर्धदग्धं । । ३५.३ *(११५०) । ।

उद्ग्रीवा विवृतारुणास्यकुहरास्तृष्णाचलत्तालवस्
पक्षासम्भववेपमानतनवस्प्रोड्डीय किंचित्भुवः ।
अन्योन्याक्रमिणस्शरारिशिशवस्प्रातर्नदीरोधसि
प्रालेयाम्बु पिबन्ति वीरणदलद्रोणीप्रणालस्रुतं । । ३५.४ *(११५१) । ।

रज्जुक्षेपरयोन्नमद्भुजलताव्यक्तैकपार्श्वस्तनी
सूत्रच्छेदविलोलशङ्खवलयश्रेणीझणत्कारिणी ।
तिर्यग्विस्तृतपीवरोरुयुगला पृष्ठानतिव्याकृताभोगश्रोणिसुदस्यति प्रतिमुहुस्कूपातपस्पामरी । । ३५.५ *(११५२) । ।

पक्षाभ्यां सहितौ प्रसार्य चरणौ एकैकशस्पार्श्वयोस्
एकीकृत्य शिरोधरोपरि शनैस्पाण्डूदरे पक्षती ।
निद्राशेषविशेषरक्तनयनस्निर्याय नीडोदरात्
आसृक्कान्तविदारिताननपुटस्पारावतस्जृम्भते । । ३५.६ *(११५३) । ।
भृङ्गारस्य

प्रातर्वारविलासिनीजनरणन्मञ्जीरमञ्जुस्वनैस्
उद्बुद्धस्परिधूय पक्षतिपुटं पारावतस्सस्पृहं ।
किंचित्कुञ्चितलोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं
मन्दान्दोलितकण्ठकुण्ठितगलस्सोत्कण्ठं उत्कूजति । । ३५.७ *(११५४) । ।
विक्रमादित्यतपस्विनोस्

उत्प्लुत्य दूरं परिधूय पक्षावधस्निरीक्ष्य क्षणबद्धलक्ष्यः ।
मध्येजलं बुड्डति दत्तझम्पस्समत्स्यं उत्सर्पति मत्स्यरङ्कः । । ३५.८ *(११५५) । ।
वाक्पतिराजस्य

नीडातपक्रम्य विधूय पक्षौ वृक्षाग्रं आरुह्य ततस्क्रमेण ।
उद्ग्रीवं उत्पुच्छं उदेकपादं उच्चूडं उत्कूजति ताम्रचूडः । । ३५.९ *(११५६) । ।

अङ्गुष्ठाक्रमवक्रिताङ्गुलिसधस्पादार्धनीरुद्धभूस्
पार्श्वोद्वेगकृतस्निहत्य कफणिद्वन्द्वेन दंशात्मुहुः ।
न्यग्जानुद्वययन्त्रयन्तितघटीवक्त्रान्तरालस्खलद्धाराध्वानमनोहरं सखि पयस्गां दोग्धि गोपालकः । । ३५.१० *(११५७) । ।
उपाध्यायदामरस्य

कर्णाग्रन्थितकिंतनुस्नतशिरास्बिभ्रज्जराजर्जरस्फिक्संधिप्रविवेशितप्रविचलल्लाङ्गूलनालस्क्षणं ।
आरात्वीक्ष्य विपक्वसाक्रमकृतक्रोधस्फुरत्कन्धरं
श्वा मल्लीकलिकाविकाशिदशनस्किंचित्क्वणन्गच्छति । । ३५.११ *(११५८) । ।

तुन्दी चेत्परिचुम्बति प्रियतमां स्वार्थात्ततस्भ्रश्यति
स्वार्थं चेत्कुरुते प्रियाधररसास्वादं न विन्दति असौ ।
तं च इमं च करोति मूढजडधीस्कामान्धमुग्धस्यतस्
तुन्दौ तुन्दितविग्रहस्य सुरते न एकस्भवेत्न अपरः । । ३५.१२ *(११५९) । ।

नश्यद्वक्त्रिमकुन्तलान्तलुलितस्वच्छाम्बुबिन्दूत्करा
हस्तस्वस्तिकसंयमे नवकुचप्राग्भारं आतन्वती ।
पीनोरुद्वयलीनचीनवसना स्तोकावनम्रा जलात्
तीरोद्देशनिमेषलोलनयना बाला इयं उत्तिष्ठति । । ३५.१३ *(११६०) । ।
भोज्यदेवस्य

अम्भ्ॐउचां सलिलं उद्गिरतां निशीथे
ताडीवनेषु निभृतस्थितकर्णतालाः ।
आकर्णयन्ति करिणसर्धनिमीलिताक्षास्
धारारवं दशनकोटिनिषण्णहस्ताः । । ३५.१४ *(११६१) । ।
हस्तिपकस्य

हलाग्रोत्कीर्णायां परिसरभुवि ग्रामचटकास्लुठन्ति स्वच्छन्दं नखरशिखरात्छोटितमृदः ।
चलत्पक्षद्वन्द्वप्रभवमरुदुत्तम्भितरजःकणाश्लेषभ्रामद्रुतमुकुलितोन्मीलितदृशः । । ३५.१५ *(११६२) । ।

आकुब्जीकृतपृष्ठं उन्नतवलद्वक्त्राग्रपुच्छं भयात्
अन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयं ।
लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालननस्
श्वा निःश्वासनिरोधपीवरगलस्मार्जारं आस्कन्दति । । ३५.१६ *(११६३) । ।

पयसि सरसस्स्वच्छे मत्स्यान्जिघृक्षुसितस्ततस्
वलितनयनस्मन्दं मन्दं पदं निदधत्बकः ।
वियति विधृतैकाङ्घ्रिस्तिर्यग्विवर्तितकन्धरस्
दलं अपि चलत्सप्रत्याशं मुहुस्मुहुसीक्षते । । ३५.१७ *(११६४) । ।

मुक्तेषु रश्मिषु निरायतपूर्वकायास्निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मोद्धतैसपिरजोभिसलङ्घनीयास्धावनि अमी मृगजवाक्षमया इव रथ्याः । । ३५.१८ *(११६५) । ।

पश्चातङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वा अङ्गं उच्चैस्
आसज्य आभुग्नकण्ठस्मुखं उरसि सटां धूलिधूम्रां विधूय ।
घासग्रासाभिलाषातनवरतचलत्प्रोथतुण्डस्तुरङ्गस्
मन्दं शब्दायमानस्विलिखति शयनातुत्थितस्क्ष्मां खुरेण । । ३५.१९ *(११६६) । ।

आघ्रातक्षोणिपीठस्खुरशिखरसमाकृष्टरेणुस्तुरङ्गस्
पुञ्जीकृत्य अखिलाङ्घ्रीन्क्रमवशविनमज्जानुसुन्मुक्तकायः ।
पृष्ठान्तस्पार्श्वकण्डूव्यपनयनरसात्द्विस्त्रिसुद्वर्तिताङ्गस्
प्रोत्थाय द्राक्निरीहस्क्षणं अथ वपुसास्यानुपूर्व्यां धुनोति । । ३५.२० *(११६७) । ।

आदौ वितत्य चरणौ विनमय्य कण्ठं उत्थाप्य वक्त्रं अभिहत्य मुहुस्च वत्साः ।
मात्रा प्रवर्तितमुखं मुखलिह्यमानपश्चार्धसुस्थमनसस्स्तनं उत्पिबन्ति । । ३५.२१ *(११६८) । ।

प्रियायां स्वैरायां अतिकठिनगर्भालसतया
किराते च आकर्णीकृतधनुषि धावति अनुपदं ।
प्रियाप्रेमप्राणप्रतिभयवशाकूतविकलस्
मृगस्पश्चातालोकयति च मुहुस्याति च मुहुः । । ३५.२२ *(११६९) । ।

शीर्णक्षुद्रातपत्री जठरवलयितानेकमात्राप्रपञ्चस्
चूडानिर्व्यूढबिल्वच्छदसुदरदरीभीषणस्जीर्णकण्ठः ।
दूराध्वभ्रान्तिखिन्नस्कथं अपि शनकैसङ्घ्रिपीडां नियम्य
स्वैरेन्धस्फोटनाय द्विजभवनं अनु स्नातकस्सायं एति । । ३५.२३ *(११७०) । ।

चञ्चच्चञ्चलचञ्चुवञ्चितचलच्चूडाग्रं उग्रं पतच्चक्राकारकरालकेसरसटास्फारस्फुरत्कन्धरं ।
वारं वारं उदङ्घ्रिलङ्घनघनप्रेङ्खन्नखक्षुण्णयोस्
कामं कुक्कुटयोस्द्वयं द्रुतपदक्रूरक्रमं युध्यति । । ३५.२४ *(११७१) । ।

एते जीर्णकुलायकालजटिलास्पांसूत्कराकर्षिणस्
शाखाकम्पविहस्तदुःस्थविहगानाकम्पयन्तस्तरून् ।
हेलान्दोलितनर्तितोझितहतव्याघट्टितोन्मूलितप्रोत्क्षिप्तभ्रमितैस्प्रपापटलकैस्क्रीडन्ति झञ्झानिलाः । । ३५.२५ *(११७२) । ।

एते संततभृज्यमानचणकामोदप्रधानास्मनस्
कर्षन्ति ऊषरसंनिवेशजरठच्छायास्स्थलीग्रामकाः ।
तारुण्यातिशयाग्रपामरवधूसोल्लासहस्तग्रहभ्राम्यत्पीवरयन्त्रकध्वनिससद्गम्भीरगेहोदराः । । ३५.२६ *(११७३) । ।

अस्मिनीषद्वलितविततस्तोकविच्छिन्नभुग्नस्
किंचिल्लीलोपचितविभवस्पुञ्जितस्च उत्थितस्च ।
धूमोद्गारस्तरुणमहिषस्कन्धनीलस्दवाग्नेस्
स्वैरं सर्पन्सृजति गगने गत्वरान्पत्रभङ्गान् । । ३५.२७ *(११७४) । ।

कैश्चित्वीतदयेन भोगपतिना निष्कारणोपप्लुतप्रक्षीणैस्निजवंशभूसिति मितैसत्यज्यमानास्कुलैः ।
ग्रामास्निस्तृणजीर्णकुड्यबहुलास्स्वैरं भ्रमद्बभ्रवस्
प्रायस्पाण्डुकपोतकण्ठमुखरारामे न यान्ति उत्कतां । । ३५.२८ *(११७५) । ।

दुरुपहितहलेषासार्गलद्वारमारात्परिचकितपुरन्ध्रीपातिताभ्यर्णभाण्डं ।
पवनरयतिरश्चीस्तोयधारास्प्रतीच्छन्विशति वलितशृङ्गस्पामरागारं उक्षा । । ३५.२९ *(११७६) । ।

उत्प्लुत्या गृहकोणतस्प्रचलितास्स्तोकाग्रहङ्घं ततस्
वक्त्रस्वैरपदक्रमैसुपगतास्किंचिच्चलन्तस्गले ।
भेकास्पूतिनिपातिनस्मिचिमिचि इति उन्मीलितार्धेक्षणास्
नक्राकारविदारिताननपुटैस्निर्मक्षिकं कुर्वते । । ३५.३० *(११७७) । ।

विलासमसृणोल्लसन्मुसललोलदोःकन्दलीपरस्परपरिस्खलद्वलयनिःस्वनैस्दन्तुराः ।
हरन्ति कलहूंकृतिप्रसभकम्पितोरःस्थलत्रुटद्गमकसंकुलास्कलमकण्डनीगीतयः । । ३५.३१ *(११७८) । ।

विकासयति लोचने स्पृशति पाणिना आकुञ्चिते
विदूरं अवलोकयति अतिसमीपसंस्थं पुनः ।
बहिस्व्रजति सातपे स्मरति नेत्रवर्तेस्पुमान्
जराप्रमुखसंस्थितस्समवलोकयन्पुस्तकं । । ३५.३२ *(११७९) । ।
वराहस्य

प्रायस्रथ्यास्थलभुवि रजःप्रायदूर्वालतायां
जाल्मैस्पृष्ठापहृतसलवास्सक्षुधस्मां अहोक्षाः ।
स्वैरं श्वासानिलतरलितोद्भूतधूलीप्रवेशप्लुष्टप्राणास्विहितविधुतग्रासविघ्नं चरन्ति । । ३५.३३ *(११८०) । ।

सीमनि लघुपङ्कायां अङ्कुरगौराणि चञ्चितोरस्काः ।
लघुतरं उत्प्लवमानास्चरन्ति बीजान्ति कलविङ्काः । । ३५.३४ *(११८१) । ।

क्वणद्वलयसंततिक्षणं उदञ्चिदोष्कन्दली
गलत्पटसमुन्मिषत्कुचतटीनखाङ्कावली ।
कराम्बुजधृतोल्लसन्मुशलं उन्नमन्ती मुहुस्
प्रलम्बिमणिमालिनी कलमकण्डनी राजते । । ३५.३५ *(११८२) । ।
वागुरस्य

उत्पुच्छस्प्रमदोच्छ्वसद्वपुसधोविस्रंसिपक्षद्वयस्
स्वैरोत्फालगतिक्रमेण परितस्भ्रान्त्वा सलीलं मुहुः ।
उत्कण्ठालसकूजितस्कलरुतां भूयस्रिरंसारसन्यग्भूतां चटकस्प्रियां अभिसरति उद्वेपमानस्क्षणं । । ३५.३६ *(११८३) । ।
सोन्नोकस्य

सिद्धार्थयष्टिषु यथा उत्तरहीयमानसंस्थानबद्धफलसूचिपरम्परासु ।
विच्छिद्यमानकुसुमासु जनिक्रमेण पाकक्रमस्कपिशिमानं उपादधाति । । ३५.३७ *(११८४) । ।

बकोटास्पान्थानां शिशिरसरसीसीम्नि सरतां
अमी नेत्रानन्दं ददति चरणाचोटितमुखाः ।
धुनानास्मूर्धानं गलबिलगलत्स्फारशफरस्फुरत्पुच्छानच्छव्यतिकरसबाष्पाकुलदृशः । । ३५.३८ *(११८५) । ।

तिर्यक्तीक्ष्णविषाणयुग्मचलनव्यानम्रकण्ठाननस्
किंचित्कुञ्चितलोचनस्खुरपुटेन आचोटयन्भूतलं ।
निश्वासैसतिसंततैस्बुषकणाजालं खले विक्षिपन्
उक्षास्गोष्ठतटीषु लब्धविजयस्गोवृन्दं आस्कन्दति । । ३५.३९ *(११८६) । ।
अचलस्य

अर्चिर्मालाकरालात्दिवं अभिलिहतस्दाववह्नेसदूरात्
उड्डीय उड्डीय किंचिच्छलभकवलनानन्दमन्दप्रचाराः ।
अग्रे अग्रे संरटन्तस्प्रचुरतरमसीपातदुर्लक्षधूम्रास्
धूम्याटास्पर्यटन्ति प्रतिविटपं अमी निष्ठुरास्स्वस्थलीषु । । ३५.४० *(११८७) । ।
मधुकण्ठस्य

नीवारौदनमण्डं उष्णमधुरं सद्यःप्रसूतप्रियापीतातपि अधिकं तपोवनमृगस्पर्याप्तं आचामति ।
गन्धेन स्फुरता मनाकनुसृतस्भक्तस्य सर्पिष्मतस्
कर्कन्धूफलमिश्रशाकपचनामोदस्परिस्तीर्यते । । ३५.४१ *(११८८) । ।
भवभूतेस्

मधुरं इव वदन्तस्स्वागतं भृङ्गशब्दैस्नतिं इव फलनम्रैस्कुर्वते अमी शिरोभिः ।
मम ददते इव अर्घं पुष्पवृष्टिं किरन्तस्कथय नतिसपर्यां शिक्षितास्शाखिनसपि । । ३५.४२ *(११८९) । ।
श्रीहर्षस्य

अस्मिन्वृद्धवनेचरीकरतलैस्दत्तास्सपञ्चाङ्गुलास्
. . . . . . . . शिखरिभिस्शृङ्गैस्करालोदराः ।
द्वारोपान्तपशूकृतार्प्यपुरुषक्षुब्धास्थिकिर्मीरितास्
चित्तोत्कम्पं इव आनयन्ति गहनास्कान्तार . . . . । । ३५.४३ *(११९०) । ।

तैस्तैस्जीवोपहारैसिह कुहरशिलासंश्रयां अर्चयित्वा
देवीं कान्तारदुर्गां रुधिरं उपतरु क्षेत्रपालाय दत्त्वा ।
तुम्बीवीणाविनोदव्यवहितसरकां अह्नि जीर्णे पुराणीं
हालां मालूरकोषैस्युवतिसहचरास्बर्बरास्शीलयन्ति । । ३५.४४ *(११९१) । ।
योगेश्वरस्य

अभिनवमुखमुद्रं क्षुद्रकूपोपवीतं प्रशिथिलविपुलत्वं ज्वालकोच्छ्वासिपालं ।
परिणतिपरिपाटिव्याकृतेन अरुणिम्ना हतहरितिं अशेषं नागरङ्गं चकास्ति । । ३५.४५ *(११९२) । ।
अभिनन्दस्य

\Cओलो इति जातिव्रज्या । । ३५

ततस्माहात्म्यव्रज्या । । ३६

तत्ब्रह्माण्डं इह क्वचित्क्वचितपि क्षोणी क्वचित्नीरदास्
ते द्वीपान्तरमालिनस्जलधयस्क्व अपि क्वचित्भूभृतः ।
आश्चर्यं गगनस्य कसपि महिमा सर्वैसमीभिस्स्थितैस्
दूरे पूरणं अस्य शून्यं इति यत्नाम अपि न आछादितं । । ३६.१ *(११९३) । ।
केशटस्य

आपीयमानं असकृत्भ्रमरायमाणैसम्भोधरैस्स्फुरितवीचिसहस्रपत्रं ।
क्षीराम्बुराशिं अवलोकय शेषनालं एकं जगत्त्रयसरःपृथुपुण्डरीकं । । ३६.२ *(११९४) । ।

विष्णुस्बभार भगवानखिलां धरित्रीं तं पन्नगस्तं अपि तत्सहितं पयोधिः ।
कुम्भोद्भवस्तु तं अपि इयत हेलया एव सत्यं न कश्चितवधिस्महतां महिम्नः । । ३६.३ *(११९५) । ।

किं ब्रूमस्जलधेस्श्रियं स हि खलु श्रीजन्मभूमिस्स्वयं
वाच्यस्किं महिमा अपि यस्य हि किल द्वीपं मही इति श्रुतिः ।
त्यागस्कसपि स तस्य बिभ्रति जगन्ति अस्य अर्थिनसपि अम्बुदास्
शक्तेस्का एव कथा अपि यस्य भवति क्षोभेण कल्पान्तरं । । ३६.४ *(११९६) । ।
वाचस्पतेस्

एतस्मात्जलधेस्जलस्य कणिकास्काश्चित्गृहीत्वा ततस्
पाथोदास्परिपूरयन्ति जगतीं रुद्धाम्बरास्वारिभिः ।
अस्मान्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां
प्राप्य एकां जलमानुषीं त्रिभुवने श्रीमानभूतच्युतः । । ३६.५ *(११९७) । ।
मुञ्जराजस्य

आश्चर्यं वडवानलस्स भगवानाश्चर्यं अम्भोनिधिस्
यत्कर्मातिशयं विचिन्त्य हृदये कम्पस्समुत्पद्यते ।
एकस्य आश्रयघस्मरस्य पिबतस्तृप्तिस्न जाता जलैस्
अन्यस्य अपि महात्मनस्न वपुषि स्वल्पसपि तोयव्ययः । । ३६.६ *(११९८) । ।
केशटस्य

निपीतस्येन अयं तटं अधिवसति अस्य स मुनिस्
दधानसन्तर्दाहं स्रजसिव स च और्वसस्ति दहनः ।
तथा सर्वस्वार्थे बहुविमथितस्येन स हरिस्
स्वपिति अङ्के श्रीमानहह महिमा कसपि जलधेः । । ३६.७ *(११९९) । ।
धराधरस्य
\वर्{दधानो\लेम्
    \एमेन्द्, ददानो \एद्Kङ्}

अन्यस्कसपि स कुम्भसम्भवमुनेसास्तां शिखी जाठरस्
यं संचिन्त्य दुकूलवह्निसदृशस्संलक्ष्यते वाडवः ।
वन्द्यं तज्जठरं स मीनमकरग्राहावलिस्तोयधिस्
पश्चात्पार्श्वं अपूरितान्तरवियत्यत्र स्वनन्भ्राम्यति । । ३६.८ *(१२००) । ।
वाशटस्य

श्वासोन्मूलितमेरुसम्बरतलव्यापी निमज्जन्मुहुस्
यत्र आसीत्शिशुमारविभ्रमकरस्क्रीडावराहशरिः ।
सीमा सर्वमहाद्भुतेषु स तथा वारांपतिस्पीयते
पीतस्ससपि न पूरितं च जठरं तस्मै नमसगस्तये । । ३६.९ *(१२०१) । ।
वाचस्पतेस्

उद्यन्तु नाम सुबहूनि महामहांसि चन्द्रसपि अलं भुवनमण्डलमण्डनाय ।
सूर्यातृते न ततुदेति न च अस्तं एति येन उदितेन दिनं अस्तमितेन रात्रिः । । ३६.१० *(१२०२) । ।

उत्पत्तिस्जमदग्नितस्स भगवान्देवस्पिनाकी गुरुस्
त्यागस्सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः ।
शौर्यं यत्च न तद्गिरां पथि ननु व्यक्तं हि तत्कर्मभिस्
सत्यं ब्रह्मतपोनिधेस्भगवतस्किं नाम लोकान्तरं । । ३६.११ *(१२०३) । ।

इतस्वसति केशवस्पुरं इतस्च तद्विद्विषां
इतस्च शरणागतास्शिखरिपक्षिणस्शेरते ।
इतस्च वडवानलस्सह समस्तसंवर्तकैस्
अहो विततं ऊर्जितं भरसहं च सिन्धोस्वपुः । । ३६.१२ *(१२०४) । ।

तत्तावतेव शशिनस्स्फुरितं महीयस्यावत्न तिग्मरुचिमण्डलं अभ्युदैति ।
अभ्युद्गते सकलधामनिधौ च तस्मिनिन्दोस्सिताम्रपटलस्य च कस्विशेषः । । ३६.१३ *(१२०५) । ।

अपत्यानि प्रायस्दश दश वराही जनयति
क्षमाभारे धुर्यस्स पुनरिह न आसीत्न भविता ।
पदं कृत्वा यस्स्वं फणिपतिफणाचक्रवलये
निमज्जन्तीं अन्तर्जलधिवसुधां उत्तुलयति । । ३६.१४ *(१२०६) । ।

तेषां तृषस्परिणमन्ति न यत्र तत्र न अन्यस्य वारिविभवसपि च तादृकस्ति ।
विश्वोपकारजननीव्यवसायसिद्धिं अम्भ्ॐउचां जलधयस्यदि पूरयन्ति । । ३६.१५ *(१२०७) । ।

किं वाच्यस्महिमा महाजलनिधेस्यत्र इन्द्रवज्राहतित्रस्तस्भूभृदमज्जदम्बुविचलत्कौलीलपोताकृतिः ।
मैनाकसपि गभीरनीरविलुठत्पाठीनपृष्ठोल्लसच्छेवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः । । ३६.१६ *(१२०८) । ।
वल्लणस्य

किं ब्रूमशरिं अस्य विश्वं उदरे किं वा फणां भोगिनस्
शेते यत्र हरिस्स्वयं जलनिधेस्ससपि एकदेशे स्थितः ।
आश्चर्यं कलशोद्भवस्स जलधिस्यस्य एकहस्तोदरे
गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः । । ३६.१७ *(१२०९) । ।

विस्तारस्यदि न ईदृशस्न यदि तत्गाम्भीर्यं अम्भोनिधेस्
न स्यात्वा यदि सर्वसत्त्वविषयस्तादृक्कृपानुग्रहः ।
अन्तस्प्रज्वलता पयांसि दहता ज्वालावलीस्मुञ्चता
के न स्युस्वडवानलेन बलिना भस्मावशेषीकृताः । । ३६.१८ *(१२१०) । ।
केशटस्य

उद्दीप्ताग्निससौ मुनिस्विजयते यस्य उदरे जीर्यतस्
पाथोदेसवशिष्टं अम्बु कथं अपि उद्गीर्णं अन्तसर्णवं ।
किं च अस्मात्जठरानलातिव नवस्तत्कालवान्तिक्रमात्
निर्यातस्स पुनर्यमाय पयसां अन्तर्गतस्वाडवः । । ३६.१९ *(१२११) । ।
श्रीदशरथस्य

यस्मिनापस्त्तदधिकरणस्य अस्य वह्नेस्निवृत्तिस्
संवासान्ते व्रजति जलदे वैकृतस्ताभिसेव ।
अस्ति अन्यसपि प्रलयरजनीसंनिपाते अपि अनिद्रस्
यस्सामुद्रीरविरतं इमास्तेजसि स्वे जुहोति । । ३६.२० *(१२१२) । ।
केशटस्य

\Cओलो इति माहात्म्यव्रज्या । । ३६

ततस्सद्व्रज्या । । ३७

असन्तस्न अभ्यर्थ्यास्सुहृतपि न याच्यस्तनुधनस्
प्रिया वृत्तिस्न्याय्या चरितं असुभङ्गे अपि अमलिनं ।
विपदि उच्चैस्स्थेयं पदं अनुविधेयं च महतां
सतां केन उद्दिष्टं विषमं असिधाराव्रतं इदं । । ३७.१ *(१२१३) । ।
धर्मकीर्तेस्

प्रियप्राया वृत्तिस्विनयमधुरस्वाचि नियमस्
प्रकृत्या कल्याणी मतिसनवगीतस्परिचयः ।
पुरस्वा पश्चात्वा ततिदं अविपर्यासितरसं
रहस्यं साधूनां अनुपदि विशुद्धं विजयते । । ३७.२ *(१२१४) । ।

निन्दन्तु नीतिनिपुणास्यदि वा स्तुवन्तु लक्ष्मीस्परापततु गच्छतु वा यथेष्टं ।
अद्य एव वा मरणं अस्तु युगान्तरे वा न्याय्यात्पथस्प्रविचलन्ति पदं न धीराः । । ३७.३ *(१२१५) । ।
भर्तृहरेस्

निर्मलानां कुतस्रन्ध्रं कथंचितपविध्यते ।
विधीयते गुणैसेव तत्च मुक्तामणेसिव । । ३७.४ *(१२१६) । ।
त्र्यम्बकस्य

यदा किंचिज्ज्ञसहं गजसिव मदान्धस्समभवं
तदा सर्वज्ञसस्मि इति अभवतवलिप्तं मम मनः ।
यदा किंचित्किंचित्बुधजनसकाशातधिगतं
तदा मूर्खसस्मि इति ज्वरसिव मदस्मे व्यपगतः । । ३७.५ *(१२१७) । ।
कालिदासस्य

अनुहरतस्खलसुजनौ अग्रिमपाश्चात्यभागयोस्सूच्योः ।
एकस्कुरुते च्छिद्रं गुणवानन्यस्प्रपूरयति । । ३७.६ *(१२१८) । ।
गोभट्टस्य

पुण्ड्रेक्षुकाण्डसुहृदस्मधुराम्बुभावास्सन्तस्स्वयं यदि नमन्ति नमन्ति कामं ।
आन्दोलितास्तु नमनस्पृहया परेण भज्यन्ते एव शतधा न पुनर्नमन्ति । । ३७.७ *(१२१९) । ।

जतुपङ्कायते दोषस्प्रविश्य एव आसतां हृदि ।
सतां तु न विशति एव यदि वा पारदायते । । ३७.८ *(१२२०) । ।

कुसुमस्तबकस्य इव द्वयी वृत्तिस्मनस्विनः ।
सर्वलोकस्य वा मूर्ध्नि शीर्यते वने एव वा । । ३७.९ *(१२२१) । ।
व्यासस्य

राजा त्वं वयं अपि उपासितगुरुप्रज्ञाभिमानोन्नतास्
ख्यातस्त्वं विभवैस्यशांसि कवयस्दिक्षु प्रतन्वन्ति नः ।
इत्थं मानद नातिदूरं उभयोसपि आवयोसन्तरं
यदि अस्मासु पराङ्मुखससि वयं अपि एकान्ततस्निःस्पृहाः । । ३७.१० *(१२२२) । ।
भर्तृहरेस्

उदन्वच्छिन्ना भूस्स च निधिसपां योजनशतं
सदा पान्थस्पूषा गगनपरिमाणं कलयति ।
इति प्रायस्भावास्स्फुरदवधिमुद्रामुकुलितास्
सतां प्रज्ञोन्मेषस्पुनरयं असीमा विजयते । । ३७.११ *(१२२३) । ।
राजशेखरस्य

सत्पक्षासृजवस्शुद्धास्सफलास्गुणसेविनः ।
तुल्यैसपि गुणैस्चित्रं सन्तस्सन्तस्शरास्शराः । । ३७.१२ *(१२२४) । ।

विपदि धैर्यं अथ अभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।
यशसि च अभिरतिस्व्यसनं श्रुतौ प्रकृतिसिद्धं इदं हि महात्मनां । । ३७.१३ *(१२२५) । ।

स साधुस्यस्विपन्नानां साहाय्यं अधिगच्छति ।
न तु दुर्विहितातीतवस्तुपालनपण्डितः । । ३७.१४ *(१२२६) । ।

सत्यं गुणास्गुणवतां विधिवैपरीत्यात्यत्नार्जितासपि कलौ विफलास्भवन्ति ।
साफल्यं अस्ति सुतरां इदं एव तेषां यत्तापयन्ति हृदयानि पुनस्खलानां । । ३७.१५ *(१२२७) । ।

अपूर्वस्कसपि कोपाग्निस्सज्जनस्य खलस्य च ।
एकस्य शाम्यति स्नेहात्वर्धते अन्यस्य वारितः । । ३७.१६ *(१२२८) । ।

छायां कुर्वन्ति च अन्यस्य तापं तिष्ठन्ति वातपे ।
फलन्ति च परार्थाय पादपासिव सज्जनाः । । ३७.१७ *(१२२९) । ।

अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरं ।
सदा लोकहिते सक्तास्रत्नदीपासिव उत्तमाः । । ३७.१८ *(१२३०) । ।

लक्ष्मीं तृणाय मन्त्यन्ते तद्भरेण नमन्ति च ।
अहो किं अपि चित्राणि चरित्राणि महात्मनां । । ३७.१९ *(१२३१) । ।

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयं ।
अहो सुमनसां वृत्तिस्वामदक्षिणयोस्समा । । ३७.२० *(१२३२) । ।

परगुणतत्त्वग्रहणं स्वगुणावरणं परव्यसनमौनं ।
मधुरं अशठं च वाक्यं केन अपि उपदिष्टं आर्याणां । । ३७.२१ *(१२३३) । ।

विचिन्त्यमानशि करोति विस्मयं विसारिणा सच्चरितेन सज्जनः ।
यदा तु चक्षुःपथं एति देहिनां तदा अमृतेन इव मनांसि सिञ्चति । । ३७.२२ *(१२३४) । ।

सम्पर्केण तमोभिदां जगदघप्रध्वंसिनां धीमतां
क्रूरसपि प्रकृतं विहाय मलिनां आलम्बते भद्रतां ।
यत्तृष्णाग्लपितसपि न इच्छति जनस्पातुं ततेव क्षणात्
उज्झति अम्बुधरोदरस्थितं अपांपत्युस्पयस्क्षारतां । । ३७.२३ *(१२३५) । ।

क्व अकराणारुषां संख्या संख्यातास्कारणक्रुधः ।
कारणे अपि न कुप्यन्ति ये ते जगति पञ्चषाः । । ३७.२४ *(१२३६) । ।

सुजनास्परुषाभिधायिनस्यदि कस्स्यातपरसपि मञ्जुवाक् ।
यदि चन्द्रकरास्सवह्नयस्ननु जायेत सुधा कृतसन्यतः । । ३७.२५ *(१२३७) । ।
मङ्गलस्य । ।

ये दीनेषु कृपालवस्स्पृशति यानल्पसपि न श्रीमदस्
श्रान्तास्ये च परोपकारकरणे हृष्यन्ति ये याचिताः ।
स्वस्थास्सति अपि यौवनोदयमहाव्याधिप्रकोपे अपि ये
ते भूमण्डलमण्डनैकतिलकास्सन्तस्कियन्तस्जनाः । । ३७.२६ *(१२३८) । ।

यशस्रक्षन्ति न प्राणान्पापात्बिभति न द्विषः ।
अन्विष्यन्ति अर्थिनस्न अर्थान्निसर्गसयं महात्मनां । । ३७.२७ *(१२३९) । ।

यथा यथा परां कोटिस्गुणस्समधिरोहति ।
सन्तस्कोदण्डधर्माणस्विरमन्ति तथा तथा । । ३७.२८ *(१२४०) । ।

अयं निजस्परस्वा इति गणना लघुचेतसां ।
उदारचरितानां तु वसुधा एव कुटुम्बकं । । ३७.२९ *(१२४१) । ।

ये प्राप्ते व्यसने अपि अनाकुलधियस्सम्पत्सु न एव उन्नतास्
प्राप्ते न एव पराङ्मुखास्प्रणयिनि प्राणोपयोगैसपि ।
ह्रीमन्तस्स्वगुणप्रशंसनविधौ अन्यस्तुतौ पण्डितास्
धिक्धात्रा कृपणेन येन न कृतास्कल्पान्तदीर्घायुषः । । ३७.३० *(१२४२) । ।

करे श्लाघ्यस्त्यागस्शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी श्रुतं अनवगीतं श्रवणयोः ।
हृदि स्वच्छा वृत्तिस्विजयिभुजयोस्वीर्यं अतुलं
विना अपि ऐश्वर्येण स्फुरति महतां मण्डनं इदं । । ३७.३१ *(१२४३) । ।

वज्रातपि कठोराणि मृदूनि कुसुमातपि ।
लोकोत्तराणां चेतांसि कशि विज्ञातुं अर्हति । । ३७.३२ *(१२४४) । ।
चेः

आ परितोषात्विदुषां न साधु मन्ये प्रयोगविज्ञानं ।
बलवतपि शिक्षितानां आत्मनि अप्रत्ययं चेतः । । ३७.३३ *(१२४५) । ।

पुराणं इति एव न साधु सर्वं न च अपि काव्यं नवं इति अवद्यं ।
सन्तस्परीक्ष्य अन्यतरत्भजन्ते मूढस्परप्रत्ययहार्यबुद्धिः । । ३७.३४ *(१२४६) । ।
कालिदासस्य एतौ

गुह्यपिधानैकपरस्सुजनस्वस्त्रायते सदा पिशुनं ।
भवतां अयं विडम्बस्यतिदं छिद्रैस्विसूत्रयतु । । ३७.३५ *(१२४७) । ।

ब्रूत नूतनकूष्माण्डफलानां के भवन्ति अमी ।
अङ्गुलीकथनातेव यत्न जीवन्ति मानिनः । । ३७.३६ *(१२४८) । ।

यत्नेत्रैस्त्रिभिसीक्षते न गिरिशस्न अष्टाभिसपि अब्जभूस्
स्कन्दस्द्वादशभिस्न वा न मघवा चक्षुःसहस्रेण वा ।
सम्भूय अपि जगत्त्रयस्य नयनैस्द्रष्टुं न तत्शक्यते
प्रत्यादिश्य दृशौ समाहितधियस्पश्यन्ति यत्पण्डिताः । । ३७.३७ *(१२४९) । ।

नीरसानि अपि रोचन्ते कर्पासस्य फलानि नः ।
येषां गुणमयं जन्म परेषां गुह्यगुप्तये । । ३७.३८ *(१२५०) । ।

गुणवत्पात्र मा अत्र एकहार्यनिर्यासं आशयन् ।
आत्मना अवैति ते लोकस्स्वबन्धुसिति धावति । । ३७.३९ *(१२५१) । ।

सततं असत्यात्बिभ्यति मा भैषीसिति वदन्ति भीतेषु ।
अतिथिजनशेषं अश्नति सज्जनजिह्वे कृताथा असि । । ३७.४० *(१२५२) । ।

यदि अपि दैवात्स्नेहस्नश्यति साधोस्तथा अपि सत्त्वेषु ।
घण्टाध्वनेसिव अन्तस्चिरं अनुबध्नाति संस्कारः । । ३७.४१ *(१२५३) । ।
रविगुप्तस्य

\Cओलो इति सद्व्रज्या । । ३७

ततससद्व्रज्या

अतिमलिने कर्तव्ये भवति खलानां अति इव निपुणा धीः ।
तिमिरे हि कौशिकानां रूपं प्रतिपद्यन्ते दृष्टिः । । ३८.१ *(१२५४) । ।

सद्गुणालंकृते काव्ये दोषान्मृगयते खलः ।
वने पुष्पकलाकीर्णस्करभस्कण्टकानिव । । ३८.२ *(१२५५) । ।

मुखरस्य अप्रसन्नस्य मित्रकार्यविघातिनः ।
निर्माणं आशानाशाय दुर्जनस्य घनस्य च । । ३८.३ *(१२५६) । ।

निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्तौ शृणिस्
पोतस्दुस्तरवारिराशितरणे दीपसन्धकारागमे ।
इत्थं तत्भुवि न अस्ति यत्र विधिना न उपायचिन्ता कृता
मन्ये दुर्जनचित्तवृत्तिहरणे धाता अपि भग्नोद्यमः । । ३८.४ *(१२५७) । ।

अकारणाविष्कृतवैरदारुणातसज्जनात्कस्य भयं न जायते ।
विषं महाहेसिव यस्य दुर्वचस्सुदुःसहं संनिहितं सदा मुखे । । ३८.५ *(१२५८) । ।

खलवृन्दं श्मशानं च भवति अपचितं यदा ।
ध्रुवं तदा एव लोकानां कल्याणं अवगम्यते । । ३८.६ *(१२५९) । ।

अन्तर्मलिनदेहेन बहिसाह्लादकारिणा ।
महाकालफलेन इव कस्खलेन न वञ्चितः । । ३८.७ *(१२६०) । ।

सर्वत्र एव खलस्जनस्सरलतासद्भावनिःसङ्गिनां
साधूनां पदबन्धनाय पिशुनप्रौढाभिमानोद्यमः ।
सूत्रं किंचितपूर्वं एव जठरातुत्पाद्य सद्यस्स्वयं
लूतातन्तुवितानजालकुटिलं चक्रं करोति अद्भुतं । । ३८.८ *(१२६१) । ।

देवानां अपि पश्यन्तां स श्रिया मेध्यते खलु ।
वाससा अपि न योगसस्ति निश्चक्रस्य पिनाकिनः । । ३८.९ *(१२६२) । ।

स्तोकेन उन्नतिं आयाति स्तोकेन आयाति अधोगतिं ।
अहो न सदृशी वृत्तिस्तुलाकोटेस्खलस्य च । । ३८.१० *(१२६३) । ।

आखुभ्यस्किं खलैस्ज्ञातं खलेभ्यस्किं अथ आखुभिः ।
अन्यत्परगृहोत्खातात्कर्म येषां न विद्यते । । ३८.११ *(१२६४) । ।

दुर्जनदूषितमनसां पुंसां स्वजने अपि न अस्ति विश्वासः ।
बालस्पायसदग्धस्दधि अपि फूत्कृत्य भक्षयति । । ३८.१२ *(१२६५) । ।

गुणोत्कर्षद्वेषात्प्रकृतिमहतां अपि असदृशं
खलस्किंचित्वाक्यं रचयति च विस्तारयति च ।
न चेतेवं तादृक्कमलकलिकार्धप्रतिनिधौ
मुनेस्गण्डूषे अब्धिस्स्थितसिति कुतसयं कलकलः । । ३८.१३ *(१२६६) । ।

प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परापरिचयचले चिन्ताचक्रे निधाय विधिस्खलः ।
मृदं इव बलात्पिण्डीकृत्य प्रगल्भकुलाकवत्
भ्रमयति मनस्नो जानीमस्किं अत्र विधास्यति । । ३८.१४ *(१२६७) । ।

पादाहतसथ धृतदण्डविघट्टितस्वा यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः ।
कसपि अन्यसेष पिशुनसत्र भुजङ्गधर्मा कर्णे परं स्पृशति हन्ति अपरं समूलं । । ३८.१५ *(१२६८) । ।

परिशुद्धां अपि वृत्तिं समाश्रितस्दुर्जनस्परान्व्यथते ।
पवनाशिनसपि भुजगास्परोपघातं न मुञ्चन्ति । । ३८.१६ *(१२६९) । ।
रविगुप्तस्य

अगम्यस्मन्त्राणां प्रकृतिभिषजां अपि अविषयस्
सुधासारासाध्यस्विसदृशतरारम्भगहनः ।
जगत्भ्रामीकर्तुं परिणतधिया अनेन विधिना
स्फुटं सृष्टस्व्याधिस्प्रकृतिविषमस्दुर्जनजनः । । ३८.१७ *(१२७०) । ।

यस्स्वानपि प्रथमं अस्तसमस्तसाधुवृत्तिस्गुणान्खलतया मलिनीकरोति ।
तस्य अस्य भोगिनसिव उग्ररुषस्खलस्य दाक्षिण्यं अस्ति कथं अन्यगुणोपमर्दे । । ३८.१८ *(१२७१) । ।

रन्ध्रान्वेषिणि दुष्टदृष्टिविषिणि स्वच्छाशयद्वेषिणि
क्षिप्रे रोषिणि शर्मशोषिणे विना हेतुं जगत्प्लोषिणि ।
स्वार्थार्थं मृदुभाषिणीष्टविहतौ एकान्ततस्तोषिणि
श्रेयस्क्रुद्धभुजङ्गभोगविषमे संविद्यते किं खले । । ३८.१९ *(१२७२) । ।
गुणाकरस्य श्लेषश्लोकौ

जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भस्शुचौ कैतवं
शूरे निर्घृणतार्जवे विमतिना दैन्यं प्रियालापिनि ।
तेजस्विनि अवलिप्तता मुखरता वक्तरि अशक्तिस्स्थिरे
तत्कस्नाम भवेत्गुणस्स गुणिनां यस्दुर्जने न अङ्कितः । । ३८.२० *(१२७३) । ।

वन्द्यान्निन्दति दुःखितानुपहसति आबाधते बान्धवान्
शूरान्द्वेष्टि धनच्युतान्परिभवति आज्ञापयति आश्रितान् ।
गुह्यानि प्रकटीकरोति घटयति अन्योन्यवैराश्रयान्
ब्रूते शीघ्रं अवाच्यं उज्झितगुणस्गृह्णाति दोषान्खलः । । ३८.२१ *(१२७४) । ।

यत्यतिष्टतरं तत्तत्देयं गुणवते किल ।
अतसेव खलस्दोषान्साधुभ्यस्सम्प्रयच्छति । । ३८.२२ *(१२७५) । ।

करुणाद्रवं एव दुर्जनस्सुतरां सत्पुरुषं प्रबाधते ।
मृदुकं हि भिनत्ति कण्टकस्कठिने कुण्ठकसिव जायते । । ३८.२३ *(१२७६) । ।

आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चाथ् ।
दिनस्य पूर्वार्धपरार्धभिन्ना छाया इव मैत्री खलसज्जनानां । । ३८.२४ *(१२७७) । ।

खलानां खर्जूरक्षितिरुहकठोरं क्व च मनस्
क्व च उन्मीलन्मल्लीकुसुमसुकुमारास्कविगिरः ।
इति इमं व्यामोहं परिहर विचित्रास्शृणु कथा
यथा अयं पीयूषद्युतिसुपलखण्डं द्रवयति । । ३८.२५ *(१२७८) । ।

उपकारिणि शुद्धमतौ वार्जने यस्समाचरति पापं ।
तं जनं असत्यसंधं भगवति वसुधे कथं वहसि । । ३८.२६ *(१२७९) । ।

मुखे नीचस्य पतितासहेसिव पयःकणाः ।
क्षणेन विषतां यान्ति सूक्तपीयूषबिन्दवः । । ३८.२७ *(१२८०) । ।

मुण्डाप्रियातायतिदुःखदायिनस्वसन्तं उत्सार्य विजृम्भितश्रियः ।
न कस्खलात्तापितमित्रमण्डलातुपैति पापं तपवासरातिव । । ३८.२८ *(१२८१) । ।
नरदत्तस्य

तुल्योत्पत्ती प्रकृतिधवलौ अपि अमू शङ्खस्ॐऔ
तत्र स्थाणुस्विधुं असदृशेन उत्तमाङ्गेन धत्ते ।
शङ्खस्तापक्रकचनिचयैस्भिद्यते शङ्खकारैस्
कस्नाम अन्तःप्रकृतिकुटिलस्दुर्गतिं न अभियाति । । ३८.२९ *(१२८२) । ।

अकलितनिजपररूपस्स्वकं अपि दोषं परस्थितं वेत्ति ।
नावास्थितस्तटस्थानचलानपि विचलितान्मनुते । । ३८.३० *(१२८३) । ।

आश्रयाशस्कृष्णवर्त्मा दहनस्च एष दुर्जनः ।
अग्निसेव तथा अपि अस्मिन्स्यात्भस्मनि हुतं हुतं । । ३८.३१ *(१२८४) । ।

वरं आक्षीणता एव अस्तु शशिनस्दुर्जनस्य च ।
न प्रवृद्धिस्तु विस्तारिलाञ्छनप्रतिपादिनी । । ३८.३२ *(१२८५) । ।

सर्वत्र मुखरचपलास्प्रभवन्ति न लोकसंमतास्गुणिनः ।
तिष्ठन्ति वारिराशेसुपरि तरङ्गास्तले मणयः । । ३८.३३ *(१२८६) । ।

आरम्भरमणीयानि विमर्दे विरसानि च ।
प्रायस्वैरावसानानि संगतानि खलैस्सह । । ३८.३४ *(१२८७) । ।

गुणकणिकानपि सुजनस्शशिलेखां इव शिवस्शिरसि कुरुते ।
चन्द्रसिव पद्मलक्ष्मीं न क्षमते परगुणं पिशुनः । । ३८.३५ *(१२८८) । ।

बिभीमस्वयं अत्यन्तं चाक्रिकस्य गुणातपि ।
निष्पन्नं अपि यस्पात्रं गुणेन एव निकृन्तति । । ३८.३६ *(१२८९) । ।

परसंतापनहेतुस्यत्र अहनि न प्रयाति निष्पत्तिं ।
अन्तर्मनाससाधुस्गणयति न तदायुषस्मध्ये । । ३८.३७ *(१२९०) । ।

दिवसान्तानभिनन्दति बहुमनुते तेषु जन्मनस्लाभं ।
ये यान्ति दुष्टबुद्धेस्परोपतापाभियोगेन । । ३८.३८ *(१२९१) । ।

दयामृदुषु दुर्जनस्पटुतरावलेपोद्धवस्
परां व्रजति विक्रियां न हि भयं ततस्पश्यति ।
यतस्तु भयशङ्कया सुकृशया अपि संस्पृश्यते
विनीतसिव नीचकैस्चरति तत्र शान्तोद्धवः । । ३८.३९ *(१२९२) । ।
शूरस्य

असज्जनास्चेत्मधुरैस्वचोभिस्शक्यन्ते एव प्रतिकर्तुं आर्यैः ।
तत्केतकीरेणुभिसम्बुराशेस्बन्धक्रियायां अपि कस्प्रयासः । । ३८.४० *(१२९३) । ।

नूनं दर्पात्तुहिनरुचिना दुर्जनस्य प्रमार्ष्टुं
नीतं चेतस्न च धवलितं हेलया न अर्पितं च ।
येन इदानीं मलिनहृदयस्लक्ष्यते शीतरश्मिस्
यस्मात्च अयं हृदयरहितस्दुर्विधस्सर्वदा एव । । ३८.४१ *(१२९४) । ।

निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे ।
विशङ्कितान्योन्यभयं सुदूरात्नमस्क्रियां अर्हति सौहृदं तथ् । । ३८.४२ *(१२९५) । ।
अभिनन्दस्य

एते स्निग्धतमासिति मा मा क्षुद्रेषु कुरुत विश्वासं ।
सिद्धार्थानां एषां स्नेहसपि अश्रूणि पातयति । । ३८.४३ *(१२९६) । ।

वृथाज्वलितकोपाग्नेस्परुषाक्षरवादिनः ।
दुर्जनस्य औषधं न अस्ति किंचितन्यतनुत्तराथ् । । ३८.४४ *(१२९७) । ।

चक्रसम्भारिणि क्रूरे परच्छिद्रानुसारिणि ।
द्विजिह्वे दृष्टमात्रे चेत्कस्य न स्यात्चमत्कृतिः । । ३८.४५ *(१२९८) । ।

चक्षुसाश्रयते कामस्कामुकस्य दरिद्रतः ।
क्रूरस्य च अप्रभवतस्परद्रोहस्सरस्वतीं । । ३८.४६ *(१२९९) । ।
शतानन्दस्य

खलं दृष्ट्वा एव साधूनां हृदयं काष्ठवत्भवेथ् ।
ततस्तत्दारयति अस्य वाचस्क्रकचकर्कशाः । । ३८.४७ *(१३००) । ।

हेतोस्विना उपकारी यदि नाम शतेषु कश्चितेकस्स्याथ् ।
तत्र अपि क्लिष्टधियां दोषं वक्ष्यति अतिखलत्वं । । ३८.४८ *(१३०१) । ।

आक्रान्ता इव महोपलेन मुनिना शप्ता इव दुर्वाससा
सातत्यं बत मुद्रिता इव जतुना नीता इव मूर्छां विषैः ।
बद्धा इव अतनुरज्जुभिस्परगुणान्वक्तुं न शक्ता सती
जिह्वा लोहशलाकया खलमुखे विद्धा इव संलक्ष्यते । । ३८.४९ *(१३०२) । ।
श्रीधर्मदासस्य

प्रकृतिसिह खलानां दोषचित्तं गुणज्ञे विनयललितभावे द्वेषरक्ता च बुद्धिः ।
उभयं इदं अवश्यं जायते सर्ववारं पटुसपि नियतात्मा कीर्तिं एव अभिधत्ते । । ३८.५० *(१३०३) । ।

\Cओलो इति असद्व्रज्या । । ३८

ततस्दीनव्रज्या

प्रातर्बाष्पाम्बुबिन्दुव्यतिकरविगलत्क्लिन्नसृक्कस्कथंचित्
किंचित्संकुब्जजङ्घाजनितजडजवस्जीर्णजानुस्जरार्तः ।
मुष्ट्या अवष्टभ्य यष्टिं कटिपुटविचटत्कर्पटस्प्लुष्टकन्थस्
कुन्थनुत्थाय पान्थस्पथि परुषमरुन्मूर्छ्यमानस्प्रयाति । । ३९.१ *(१३०४) । ।

पुण्याग्नौ पूर्णवाञ्छस्प्रथमं अगणितप्लोषदोषस्प्रदोषे
पान्थस्तप्त्वा प्रसुप्तस्तदनु तततृणे धामनि ग्रामदेव्याः ।
उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रस्
वाते वाति प्रकामं हिमकणिनि कणन्कोणतस्कोणं एति । । ३९.२ *(१३०५) । ।
बाणस्य एतौ

पोतानेतानपि गृहवति ग्रीष्ममासावसानं यावत्निर्वाहयति भवती येन वा केनचित्वा ।
पश्चातम्भोधरजलपरीपातं आसाद्य तुम्बी कूष्माण्डी च प्रभवति तदा भूभुजस्के वयं के । । ३९.३ *(१३०६) । ।
धरणीधरस्य

क्षुत्क्षामास्शिशवस्शवासिव तनुस्मन्दादरस्बान्धवस्
लिप्तास्जर्जरकर्करी जतुलवैस्नो मां तथा बाधते ।
गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं
कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता । । ३९.४ *(१३०७) । ।

साक्रन्दास्शिशवस्सपत्रपुटकास्वप्तुस्पुरोवर्तिनस्
प्रच्छन्ने च वधूस्विभागकुशला मध्ये स्थिता गेहिनी ।
कट्याच्छादनबन्धकेन कथं अपि आसादितेन अन्धसा
सिन्दूरारुणमण्डले सवितरि प्राणाहुतिस्दीयते । । ३९.५ *(१३०८) । ।

एते दरिद्रशिशवस्तनुजीर्णकन्थां स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः ।
सूर्यस्फुरत्करकरम्बितभित्तिदेशलाभाय शीतसमये कलिं आचरन्ति । । ३९.६ *(१३०९) । ।

तस्मिनेव गृहोदरे रसवती तत्र एव सा कण्डनी
तत्र उपस्करणानि तत्र शिशवस्तत्र एव वासस्स्वयं ।
एतत्सोढवतसपि दुःस्थगृहिणस्किं ब्रूमहे दुर्दशां
अद्य श्वस्विजनिष्यमाणगृहिणी तत्र एव यत्कुन्थति । । ३९.७ *(१३१०) । ।

अद्य अशनं शिशुजनस्य बलेन जातं श्वस्वा कथं नु भविता इति विचिन्तयन्ती ।
इति अश्रुपातमलिनीकृतगण्डदेशा न इच्छेत्दरिद्रगृहिणी रजनीविरामं । । ३९.८ *(१३११) । ।

सक्तून्शोचति सम्प्लुतान्प्रतिकरोति आक्रन्दतस्बालकान्
प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति ।
दत्त्वा मूर्धनि शीर्णशूर्पशकलं जीर्णे गृहे व्याकुला
किं तत्यत्न करोति दुःस्थगृहिणी देवे भृशं वर्षति । । ३९.९ *(१३१२) । ।
योगेश्वरस्य

जरदम्बरसंवरणग्रन्थिविधौ ग्रन्थकारसेकसहं ।
परिमितकदन्नवण्टनविद्यापारंगता गृहिणी । । ३९.१० *(१३१३) । ।
वीरस्य

मा रोदीस्चिरं एहि वत्स विफलं दृष्ट्वा अद्य पुत्रानिमान्
आयातस्भवतसपि दास्यति पिता ग्रैवेयकं वाससी ।
श्रुत्वा एवं गृहिणीवचांसि निकटे कुड्यस्य निःकिंचनस्
निश्वस्य अश्रुजलफुतानतमुखस्पान्थस्पुनस्प्रोषितः । । ३९.११ *(१३१४) । ।

कूष्माण्डीविटपस्फलति अविरतं सिक्तस्सुवर्णाम्बुना
भूयोभिस्गदितं हितैषिभिसिति इव अस्माभिसङ्गीकृतं ।
तत्संयाच्य कुतश्चितीश्वरगृहातानीयमानं शनैस्
अध्वनि एव हि बिन्दुभिस्विगलितं श्राणे शरावोदरे । । ३९.१२ *(१३१५) । ।

मातर्धर्मरते कृपां कुरु मयि श्रान्ते च वैदेशिके
द्वारालिन्दककोणकेषु निभृतस्स्थित्वा क्षिपामि क्षपां ।
इति एवं गृहिणीप्रचण्डवदनावाक्येन निर्भर्त्सितस्
स्कन्धे न्यस्तपलालमुष्टिविभवस्पान्थस्शनैस्गच्छति । । ३९.१३ *(१३१६) । ।

लग्नस्शृङ्गयुगे गृही सतनयस्वृद्धौ गुरू पार्श्वयोस्
पुच्छाग्रे गृहिणी स्वरेषु शिशवस्लग्ना वधूस्कम्बले ।
एकस्शीर्णजरद्गवस्विधिवशात्सर्वस्वभूतस्गृहे
सर्वेण एव कुटुम्बकेन रुदता सुप्तस्समुत्थाप्यते । । ३९.१४ *(१३१७) । ।

शीतवातसमुद्भिन्नपुलकाङ्कुरशालिनी ।
मम अम्बरविहीनस्य त्वकेव पटिकायते । । ३९.१५ *(१३१८) । ।

सद्यस्विभिद्यते नूनं दरिद्रतनुपञ्जरं ।
यदि न स्यात्मनोराज्यरज्जुभिस्दृढसंयतं । । ३९.१६ *(१३१९) । ।

प्रायस्दरिद्रशिशवस्परमन्दिराणां द्वारेषु दत्तकरपल्लवलीनदेहाः ।
लज्जानिगूढवचसस्बत भोक्तुकामास्भोक्तारं अर्धनयनेन विलोकयन्ति । । ३९.१७ *(१३२०) । ।

अध्वश्रमाय चरणौ विरहाय दारासभ्यर्थनाय वचनं च वपुस्जरायै ।
एतानि मे विदधतस्तव सर्वदा एव धातस्त्रपा यदि न किं न परिश्रमसपि । । ३९.१८ *(१३२१) । ।

वर्धनमुखासिकायां उदरपिशाचस्किं इच्छकां इच्छन् ।
पर्याकुलयति गृहिणीं अकिंचनस्कृपणसंवासः । । ३९.१९ *(१३२२) । ।

वरं मृतस्न तु क्षुद्रस्तथा अपि महतन्तरं ।
एकस्य बन्धुस्न आदत्ते नाम अन्यस्य अखिलस्जनः । । ३९.२० *(१३२३) । ।

कृपणस्य अस्तु दारिद्र्यं कार्पण्यावृतिकारकं ।
विभवस्तस्य तद्दोषघोषणापटुडिण्डिमः । । ३९.२१ *(१३२४) । ।
व्यासस्य

जीवता अपि शवेन अपि कृपणेन न दीयते ।
मांसं वर्धयता अनेन काकस्य उपकृतिस्कृता । । ३९.२२ *(१३२५) । ।
कविराजस्य

श्रीफलं यत्न तत्दीर्घं इति तावत्व्यवस्थितं ।
तत्र एकान्तधृतिस्यस्य मन्यते मुग्धसेव सः । । ३९.२३ *(१३२६) । ।
रिसूकस्य

दृढतरनिबद्धमुष्टेस्कोषनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलं आकारतस्भेदः । । ३९.२४ *(१३२७) । ।
गोभट्टस्य

पथिक हे विजहीहि वृथार्थितां न खलु वेत्सि नवस्त्वं इह आगतः ।
इदं अहिभ्रमितं पचमन्दिरं बलिभुजसपि न यान्ति यदन्तिकं । । ३९.२५ *(१३२८) । ।

रवेसस्तमये येन निद्रा नेत्रेषु निर्मिता ।
तेन किं न कृतस्मृत्युस्मर्त्यानां विभवक्षये । । ३९.२६ *(१३२९) । ।

येन एव अम्बरखण्डेन दिवा संचरते रविः ।
तेन एव निशि शीतांशुसहो दौर्गत्यं एतयोः । । ३९.२७ *(१३३०) । ।

मलीमसेन देहेन प्रतिगेहं उपस्थिताः ।
आत्मना एव आत्मकथकास्वयं वायसवृत्तयः । । ३९.२८ *(१३३१) । ।

भूयाततस्बहुव्रीहिशासनाशा मुधा एव मे ।
पूर्वापरापरामर्शात्विमूढस्य इव मे मतिः । । ३९.२९ *(१३३२) । ।

\Cओलो इति दीनव्रज्या । । ३९

ततसर्थान्तरन्यासव्रज्या । । ४०

कालिन्द्यास्दलितेन्द्रनीलशकलश्यामाम्भससन्तर्जले
मग्नस्य अञ्जनपुञ्जसंचयनिभस्य अहेस्कुतसन्वेषणा ।
ताराभास्फणचक्रवालमणयस्न स्युस्यदि द्योतिनस्
यैसेव उन्नतिं आप्नुवन्ति गुणिनस्तैसेव यान्ति आपदं । । ४०.१ *(१३३३) । ।

भग्नाशस्य करण्डपिण्डिततनोस्म्लानेन्द्रियस्य क्षुधा
कृत्वा आखुस्विवरं स्वयं निपतितस्नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरं असौ तेन एव यातस्पथा
स्वस्थास्तिष्ठत दैवं एव जगतस्शान्तौ क्षये च आकुलं । । ४०.२ *(१३३४) । ।

यस्यास्कृते नृपतयस्तृणवत्त्यजन्ति प्राणान्प्रियानपि परस्परबद्धवैराः ।
तेषां असृक्पिबति सा एव मही हतानां श्रीस्प्रायशस्विकृतिं एति बहूपभुक्ता । । ४०.३ *(१३३५) । ।

रथस्य एकं चक्रं भुजगयमितास्सप्त तुरगास्
निरालम्बस्मार्गस्चरणरहितस्सारथिसपि ।
रविस्याति एव अन्तं प्रतिदिनं अपारस्य नभसस्
क्रियासिद्धिस्सत्त्वे भवति महतां न उपकरणे । । ४०.४ *(१३३६) । ।
वागीश्वरस्य

पौलस्त्यस्कथं अन्यदारहरणे दोषं न विज्ञातवान्
काकुत्स्थेन कथं न हेमहरिणस्य असम्भवस्लक्षितः ।
अक्षाणां च युधिष्ठिरेण महता ज्ञातस्न दोषस्कथं
प्रत्यासन्नविपत्तिमूढमनसां प्रायस्मतिस्क्षीयते । । ४०.५ *(१३३७) । ।

अकार्ये तथ्यस्वा भवति वितथस्कामं अथवा
तथा अपि उच्चैस्धाम्नां हरति महिमानं जनरवः ।
तुलोत्तीर्णस्य अपि प्रकटनिहताशेषतमसस्
रवेस्तादृक्तेजस्न हि भवति कन्यां गतसिति । । ४०.६ *(१३३८) । ।

कृतस्यतह्नस्तनिमा हिमागमे लघीयसी यत्च निदाघशर्वरी ।
अनेन दृष्टान्तयुगेन गम्यते सदर्थसंकोचसमुद्यतस्विधिः । । ४०.७ *(१३३९) । ।

पीताम्बराय तनयां प्रददौ पयोधिस्तत्कालकूटगरलं च दिगम्बराय ।
तत्र अनयोस्वदत कस्य गुणातिरेकस्प्रायस्परिच्छदकृतादरसेव लोकः । । ४०.८ *(१३४०) । ।

किं जन्मना जगति कस्यचितीक्षितेन शक्त्या एव याति निजया पुरुषस्प्रतिष्ठां ।
शक्ताशि कूपं अपि शोषयितुं न कुम्भास्कुम्भोद्भवेन पुनरम्बुधिसेव पीतः । । ४०.९ *(१३४१) । ।

पुंसस्स्वरूपविनिरूपणं एव कार्यं तज्जन्मभूमिगुणदोषकथा वृथा एव ।
कस्कालकूटं अभिनन्दति सागरोत्थं कस्वा अरविन्दं अभिनिन्दति पङ्कजातं । । ४०.१० *(१३४२) । ।

खल्वाटस्दिवसेश्वरस्य किरणैस्संतापितस्मूर्धनि
छायां आतपवैरिणीं अनुसरन्बिल्वस्य मूलं गतः ।
तत्र अपि आशु कदाचितेव पतता बिल्वेन भग्नं शिरस्
प्रायस्गच्छति यत्र भाग्यरहितस्तत्र आपदां भाजनं । । ४०.११ *(१३४३) । ।

अलंकारस्शङ्काकरनरकपालस्परिकरस्प्रशीर्णाङ्गस्भृङ्गी वसु च वृषसेकस्बहुवयाः ।
अवस्था इयं स्थाणोसपि भवति यत्र अमरगुरोस्विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी । । ४०.१२ *(१३४४) । ।

न सम्बन्दोपाधिं दधते इह दाक्षिण्यनिधयस्प्रहृष्टप्रेमाणां स हि सहजसेषां उदयते ।
के एते सम्बन्धात्मलयमरुतस्चूततरवस्यतेतानालभ्य प्रतिपरुरुदानं जनयति । । ४०.१३ *(१३४५) । ।

लोकोत्तरं चरितं अर्पयति प्रतिष्ठां पुंसस्कुलं न हि निमित्तं उदात्ततायाः ।
वातापितापनमुनेस्कलशात्प्रसूतिस्लीलायितं पुनरमुष्यसमुद्रपानं । । ४०.१४ *(१३४६) । ।

स्थलीनां दग्धानां उपरि मृगतृष्णानुसरणात्तृषार्तस्शारङ्गस्विरमति न खिन्ने अपि वपुषि ।
अजानानस्तत्त्वं न स मृगयते अन्यां च सरसीं अभूमौ प्रत्याशा न हि फलति विघ्नं च कुरुते । । ४०.१५ *(१३४७) । ।

किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपति एष यत्
किं वा न अस्ति परिश्रमस्दिनकरस्य अस्ते न यत्निश्चलः ।
किं तु अङ्गीकृतं उत्सृजन्कृपणवत्श्लाघ्यस्जनस्लज्जते
निर्व्यूढिस्प्रतिपन्नवस्तुषु सतां एकं बत अहो व्रतं । । ४०.१६ *(१३४८) । ।

स्वच्छाशयस्भवति कसपि जनस्प्रकृत्या सङ्गस्सतां अभिजनस्च न हेतुसत्र ।
दुग्धाब्धिलब्धजननशरकन्धरास्थस्स्वां कालतां त्यजति जातु न कालकूटः । । ४०.१७ *(१३४९) । ।

वासस्चर्म विभूषणं शवशिरस्भिक्षाणतेन अशनं
गौसेकस्स च लाङ्गले अपि अकुशलस्तन्मात्रसारं धनं ।
शर्वस्य इति अवगम्य याति विमुखी रत्नालयं जाह्वनी
कष्टं दुर्गतिकस्य जीवितं अहो दारैसपि त्यज्यते । । ४०.१८ *(१३५०) । ।

कैवर्तकर्कशकरग्रहणच्युतसपि जाले पुनर्निपतितस्शफरस्वराकः ।
दैवात्ततसपि गलितस्गिलितस्बकेन वामे विधौ वद कथं व्यसनस्य शान्तिः । । ४०.१९ *(१३५१) । ।

खनति न खुरैस्क्षोणीपृष्ठं न नर्दति सादरं
प्रकृतिपुरुषं दृष्ट्वा एव अग्रे न कुप्यति गां अपि ।
वहति तु धुरं धुर्यस्धैर्यातनुद्धतकन्धरस्
जगति कृतिनस्कार्यौदार्यात्परानतिशेरते । । ४०.२० *(१३५२) । ।

शिरस्शार्वं स्वर्गात्पशुपतिशिरस्तस्क्षितिभृतं
महीध्रातुत्तुङ्गातवनितलं अस्मात्च जलधिं ।
अधसधस्गङ्गावत्वयं उपगतास्दूरं अथवा
पदभ्रंशेतानां भवति विनिपातस्शतमुखः । । ४०.२१ *(१३५३) । ।

क्व अपि कस्य च कुतसपि कारणात्चित्तवृत्तिसिह किं गुणागुणैः ।
उन्नतं यतवधीर्य भूधरं नीचं अब्धिं अभियाति जाह्नवी । । ४०.२२ *(१३५४) । ।

सरसि बहुशस्ताराछायां दशन्परिवञ्चितस्
कुमुदविटपान्वेषी हंसस्निशासु विचक्षणः ।
न दशति पुनस्ताराशङ्की दिवा अपि सितोत्पलं
कुहकचकितस्लोकस्सत्ये अपि अपायं अवेक्षते । । ४०.२३ *(१३५५) । ।

अस्थानाभिनिवेशी प्रायस्जडसेव भवति नो विद्वान् ।
बालातन्यस्कसम्भसि जिघृक्षति इन्दोस्स्फुरद्बिम्बं । । ४०.२४ *(१३५६) । ।

निर्गुणं अपि अनुरक्तं प्रायस्न समाश्रितं जहति सन्तः ।
सहवृद्धिक्षयभाजं वहति शशाङ्कस्कलङ्कं अपि । । ४०.२५ *(१३५७) । ।

अविकारिणं अपि सज्जनं अनिशं अनार्यस्प्रबाधते अत्यर्थं ।
कमलिन्या किं अपकृतं हिमस्य यस्तां सदा दहति । । ४०.२६ *(१३५८) । ।

भयं यत्धनुरीश्वरस्य शिशिना यत्जामदग्न्यशतस्
त्यक्ता येन गुरोस्गिरा वसुमती बद्धस्यतम्भोनिधिः ।
एकैकं दशकन्धरक्षयकृतस्रामस्य किं वर्ण्यते
दैवं वर्णय येन ससपि सहसा नीतस्कथाशेषतां । । ४०.२७ *(१३५९) । ।

शशिनं उदितं लेखामात्रं नमन्ति न च इतरं गगनसरितं धत्ते मूर्ध्ना हरस्न नगात्मजां ।
त्रिभुवनपतिस्लक्ष्मीं त्यक्त्वा हरिस्प्रियगोपिकस्परिचितगुणद्वेषी लोकस्नवं नवं इच्छति । । ४०.२८ *(१३६०) । ।

उपशमफलात्विद्याबीजात्फलं धनं इच्छतां
भवति विफलस्प्रारम्भस्यत्ततत्र किं अद्भुतं ।
नियतविषयास्सर्वे भावास्न यान्ति हि विक्रियां
जनयितुं अलं शालेस्बीजं न जातु जवाङ्कुरं । । ४०.२९ *(१३६१) । ।

तृषार्तैस्शारङ्गैस्प्रति जलधरं भूरि विरुतं
घनैस्मुक्तास्धारास्सपदि पयसस्तान्प्रति मुहुः ।
खगानां के मेघास्के इव विहगास्वा जलमुचां
अयाच्यस्न आर्तानां अनुपकरणीयस्न महतां । । ४०.३० *(१३६२) । ।
अमरसिंहस्य

पयस्तेजस्वायुस्गगनं अवनिस्विश्वं अपि वा
स्वयं विष्णुस्तस्य त्रिदशजयिनस्किं न सुकरं ।
छलात्नीतसधस्तात्बलिसणुकरूपेण ततपि
स्वभावात्चक्री यस्प्रगुणं अपि चक्रेण सृजति । । ४०.३१ *(१३६३) । ।
मुष्टिकरगुहस्य

किं न उज्ज्वलस्किं उ कलास्सकलास्न धत्ते दत्ते न किं नयनयोस्मुदं उन्मयूखः ।
राहोस्तु चक्रपतितसस्तमितसयं इन्दुस्सत्यं सतां अहृदयेषु गुणास्तृणानि । । ४०.३२ *(१३६४) । ।
अतुलस्य

लूनास्तिलास्तदनु शोषं उपागतास्ते शोषात्हि शुद्धिं अथ तापं उपेतवन्तः ।
तापात्कठोरतरयन्त्रनिपीडनानि स्नेहस्निमित्तं इति दुःखपरंपरायाः । । ४०.३३ *(१३६५) । ।

दुग्ध मुग्धं अस्ति यस्त्वया धृतस्स्नेहसेष विपदेककारणं ।
यत्कृते त्वं अपवासितं पुनस्छिन्नं उन्मथितं अग्निसाकृतं । । ४०.३४ *(१३६६) । ।

मूर्धेन्दुस्परमेश्वरेण विधृतस्वक्रस्जडात्मा क्षयी
कर्णान्ते च परापकारचतुरस्न्यस्तस्द्विजिह्वाधिपः ।
नन्दी द्वारि बहिःकृतस्गुणनिधिस्कष्टं किं अत्र उच्यतां
पात्रापात्रविचारणासु अनिपुणस्प्रायस्भवेतीश्वरः । । ४०.३५ *(१३६७) । ।

काकुत्स्थस्य दशाननस्न कृतवान्दारापहारं यदि
क्व अम्भोधिस्क्व च सेतुबन्धघटना क्व उत्तीर्य लङ्काजयः ।
पार्थस्य अपि पराभवं यदि रिपुस्न अदात्क्व तादृक्तपस्
नीयन्ते रिपुभिस्समुन्नतिपदं प्रायस्परं मानिनः । । ४०.३६ *(१३६८) । ।

शम्बूकास्किल निर्गतास्जलनिधेस्तीरेषु दावाग्निना
दह्यन्ते मणयस्वणिक्करतलैसायान्ति राज्ञां शिरः ।
स्थानप्रच्युतिसल्पकस्य विपदे सन्तस्तु देशान्तरं
यान्तस्यान्ति सदा समर्पितगुणास्श्लाघ्यास्परां उन्नतिं । । ४०.३७ *(१३६९) । ।

यसेकस्लोकानां परमसुहृतानन्दजनकस्कलाशाली श्रीमान्निधुवनविधौ मङ्गलघटः ।
सुधासूतिस्ससयं त्रिपुरहरचूडामणिसहो प्रयाति अस्तं हन्त प्रकृतिविषमास्दैवगतयः । । ४०.३८ *(१३७०) । ।

अपेतास्शत्रुभ्यस्वयं इति विषादसयं अफलस्प्रतीकारस्तु एषां अनिशं अनुसंधातुं उचितः ।
जरासंधात्भग्नस्सह हलभृता दानवरिपुस्जघान एनं पश्चात्न किं अनिलसूनुस्प्रियसखः । । ४०.३९ *(१३७१) । ।

चन्द्रस्क्षयी प्रकृतिवक्रतनुस्जडात्मा दोषाकारस्स्फुरति मित्रविपत्तिकाले ।
मूर्ध्ना तथा अपि विधृतस्परमेश्वरेण न एव आश्रितेषु महतां गुणदोषचिन्ता । । ४०.४० *(१३७२) । ।

शुक्लीकरोति मलिनानि दिगन्तराणि चन्द्रस्न शुक्लयति च आत्मगतं कलङ्कं ।
नित्यं यथार्थघटनाहितमानसानां स्वार्थोद्यमस्भवति नो महतां कदाचिथ् । । ४०.४१ *(१३७३) । ।

गृह्णाति युक्तं इतरत्च जहाति धीमानेष स्वभावजनितस्महतां विवेकः ।
अन्योन्यमिश्रितं अपि व्यतिरिच्य शुद्धं दुग्धं पिबति उदकं उज्झति राजहंसः । । ४०.४२ *(१३७४) । ।

प्रायस्भवति अनुचितस्थितिदेशभाजस्श्रेयस्स्वजीवपरिपालनमात्रं एव ।
अन्तःप्रतप्तमरुसैकतदह्यमानमूलस्य चम्पकतरोस्क विकाशचिन्ता । । ४०.४३ *(१३७५) । ।
विद्यायास्

ग्रहपरिकवलिततनुसपि रविसिह बोधयति पद्मषण्डानि ।
भवति विपदि अपि महतां अङ्गीकृतवस्तुनिर्वाहः । । ४०.४४ *(१३७६) । ।

प्रणत्या बहुलाभसपि न सुखाय मनीषिणः ।
चातकस्स्वल्पं अपि अम्बु गृह्णाति अनन्तकन्धरः । । ४०.४५ *(१३७७) । ।

कस्य उपयोगमात्रेण धनेन रमते मनः ।
पदप्रमाणं आधारं आरूढस्कस्न कम्पते । । ४०.४६ *(१३७८) । ।

उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं
पुरस्नानाभङ्गाननुभवति पश्य एष जलदः ।
कथंचित्लब्धानि प्रवितरति तोयानि जगते
गुणं वा दोषं वा गणयति न दानव्यसनिता । । ४०.४७ *(१३७९) । ।
वल्लणस्य एते

सुधाधाम्नस्कान्तिं ग्लपयति विलुम्पति उडुगणं
किरति उष्णं तेजस्कुमुदवनलक्ष्मीस्शमयति ।
रविस्जानाति एव प्रतिदिवसं अस्ताद्रिपतनं
तथा अपि प्रत्यग्राभ्युदयतरलस्किं न कुरुते । । ४०.४८ *(१३८०) । ।
कविराजस्य

\Cओलो इति अर्थान्तरन्यासव्रज्या । । ४०

ततस्चाटुव्रज्या । । ४१

देव त्वद्विजयप्रयाणसमये काम्बोजवाहावलीविङ्खोल्लेखविसर्पिणि क्षितिरजःपूरे वियत्चुम्बति ।
भानोस्वाजिभिसङ्गरूषणरसास्वादस्समासादितस्
लब्धस्किं च नभस्तलामरधुनीपङ्केरुहैसन्वयः । । ४१.१ *(१३८१) । ।

त्वद्यन्त्राणां प्रयाणेषु अनवरतवलत्कर्णतालप्रकीर्णैस्
आकीर्णे व्य्ॐनि सर्पसमदगजघटाकुम्भसिन्दूरपूरैः ।
बिभ्राणास्पारिभद्रद्रुमकुसुमरुचस्रश्मयस्पत्युसह्नां
मध्याह्ने अपि अस्तसंध्याभ्रमचकितदृशस्चक्रिरे चक्रवाकान् । । ४१.२ *(१३८२) । ।

स्फीतस्धाम्ना समरविजयी श्रीकटाक्षप्रदीर्घस्
स्निग्धश्यामस्कुवलयरुचिस्युद्धमल्ल त्वदीयः ।
वर्षे अमुष्मिन्प्रतिनृपयशःपूरगौरे परीक्षाक्षीरन्यस्तं तुलयति महानीलरत्नं कृपाणः । । ४१.३ *(१३८३) । ।

दिग्दन्तिनस्स्वकरपुष्करलेखनीभिस्गण्डस्थलात्मदमसिं मुहुसाददानाः ।
श्रीचन्द्रदेव तव तोयनिधितीरताडीपत्रोदरेषु विजयस्तुतिं आलिखन्ति । । ४१.४ *(१३८४) । ।
अभिनन्दस्य

सत्सु रक्तस्द्विषां कालस्पीतस्स्त्रीणां विलोचनैः ।
शुभ्रकीर्त्या असि तत्सत्यं चतुर्वर्णाश्रमस्भवान् । । ४१.५ *(१३८५) । ।
अचलस्य

न जनयसि कंसहर्षं वहसि शरीरं यशोदया जुष्टं ।
त्यजसि न सत्योन्मुखतां इति सत्यं वासुदेवससि । । ४१.६ *(१३८६) । ।
भद्रस्य

न लोपस्वर्णानां न खलु परतस्प्रत्ययविधिस्
विकारस्न अस्ति एव क्वचितपि न भग्नास्प्रकृतयः ।
गुणस्वा वृद्धिस्वा सततं उपकाराय जगतां
मुनेस्दाक्षीपुत्रातपि तव समर्थस्पदविधिः । । ४१.७ *(१३८७) । ।
पाणिनेस्

सत्यं त्वद्गुणकीर्तनेन सुखयति आखण्डलं नारदस्
किं तु श्रोत्रकटु क्वणन्ति मधुपास्तत्पारिजातस्रजां ।
वार्यन्ते यदि च अप्सरःपरिषदा ते चामराडम्बरैस्
उद्वेल्लद्भुजवल्लिकङ्कणझणत्कारस्तदा दुःसहः । । ४१.८ *(१३८८) । ।
मधुकूटस्य

यस्य द्वीपं धरित्री स च जलधिसभूत्यस्य गण्डूषतोयं
तस्य आश्चर्यैकमूर्तेसपि नभसि वपुस्यत्र दुर्लक्षं आसीथ् ।
तत्पीतं त्वद्यशोभिस्त्रिभुवनं अभजन्तानि विश्रामहेतोस्
तत्च अन्तस्कैटभारेस्स च तव हृदये वन्दनीयस्त्वं एकः । । ४१.९ *(१३८९) । ।
तथागतदासस्य

कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां
येषां वात्याप्रविततकुटीप्राङ्गणान्तास्बभूवुः ।
तत्सौधानां परिसरभुवि त्वत्प्रसादातिदानीं
क्रीडायुद्धच्छिदुरयुवतीहारमुक्तास्पतन्ति । । ४१.१० *(१३९०) । ।
शुभाङ्गस्य

लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति ।
यानि प्रणाममिलितानि नृणां ललाटे लुम्पन्ति दैवलिखितानि दुरक्षराणि । । ४१.११ *(१३९१) । ।
अभिनन्दस्य

त्वं चेत्नाथ कलानिधिस्शशधरस्तत्तोयनाथास्वयं
मर्यादानिधिसम्भसां पतिसथ त्वं चेत्वयं वारिदाः ।
सर्वाशापरिपूरकस्जलधरस्त्वं चेत्वयं भूरुहस्
सन्मार्ग्वस्थितिसुन्दरस्त्वं इह चेत्शाखी वयं च अध्वगाः । । ४१.१२ *(१३९२) । ।

पदहीनान्बिलवसतीन्भुजगानिव जातभोगसंकोचान् ।
व्यथयति मन्त्राक्षरं इव नाम तव अरीन्वनेचरैस्गीतं । । ४१.१३ *(१३९३) । ।

येषां वेश्मसु कम्बुकर्परचलत्तर्कुध्वनिस्दुःश्रवस्
प्राकासीत्नरनाथ सम्प्रति पुनस्तेषां तव अनुग्रहाथ् ।
षड्जादिक्रमरङ्गदङ्गुलिचलत्पाणिस्खलत्कङ्कणश्रेणीनिस्वनमांसलस्कलगिरां वीणारवस्श्रूयते । । ४१.१४ *(१३९४) । ।

नाथ त्वां अनुयाचे प्रसीद विजहीहि सङ्गरारम्भं ।
उन्नतिभाजस्सम्प्रति सन्ति विपक्षास्परं गिरयः । । ४१.१५ *(१३९५) । ।

देव स्वस्तुतिसस्तु नाम हृदि नस्सर्वे वसन्ति आगमास्
तीर्थं न क्वचितीदृकत्रभवती त्वत्खड्गधारा यथा ।
यां एकस्स्वशरीरशुद्धिरसिकस्मूर्धि प्रतीच्छन्रिपुस्
द्वैविध्यातनु पञ्चतां तदनु च त्रैदश्यं आप क्षणाथ् । । ४१.१६ *(१३९६) । ।
रथाङ्गस्य

मत्पर्यन्तवसुंधराविजयिने मुक्तादि रत्नं मया
सर्वं ढौकितं एव तुभ्यं अधुना जातसस्मि निष्किंचनः ।
इति उल्लासितवीचिबाहुसुदयन्मार्तण्डबिम्बच्छलात्
प्रातस्तप्तकुठारं एष वहते देव त्वदग्रे अम्बुधिः । । ४१.१७ *(१३९७) । ।
वसुकल्पस्य

संदिष्टं मरुभूमिभूरुहचयैस्भूपाल भूयात्भवान्
निर्जेता नवखण्डमण्डलभुवस्ये त्वत्प्रसादात्वयं ।
प्रत्यासन्नविपन्नवारडवधूनेत्रप्रणालीगलद्बाष्पाम्भःप्लवपङ्कपिच्छलतलास्श्रीमुञ्ज मोदामहे । । ४१.१८ *(१३९८) । ।

तन्वीं उज्झितभूषणां कलगिरं सीत्कारं आतन्वतीं
वेपन्तीं व्रणिताधरां विवसनां र्ॐओद्गमं बिभ्रतीं ।
हेमन्ते हिमशीतमारुतभयाताश्लिष्य दोर्भ्यां तनुं
स्वां मूर्तिं दयितां इव अतिरसिकां त्वद्विद्विषस्शेरते । । ४१.१९ *(१३९९) । ।

भूसम्पर्करजोनिपातमलिनास्स्वस्मात्गृहात्प्रच्युतास्
सामान्यैसपि जन्तुभिस्करतलैस्निःशङ्कं आलिङ्गिताः ।
निर्लग्नास्क्वचितेकतां उपगतास्बद्धास्क्वचित्मोचितास्
अक्षाणां इव शारयस्प्रतिगृहं भ्रान्तास्तव अरिस्त्रियः । । ४१.२० *(१४००) । ।

वर्षासम्भृतपीतिसारं अवशं स्तब्धाङ्घ्रिहस्तद्वयं
भेकं मूर्ध्नि निगृह्य कज्जलरजःश्यामं भुजङ्गं स्थितं ।
मुग्धा व्याधवधुस्तव अरिनगरे शून्ये चिरात्सम्प्रति
स्वऋनोपस्कृतिमुष्टिसायकधिया साकूतं आदित्सति । । ४१.२१ *(१४०१) । ।

पर्यङ्कस्शिथिलीकृतस्न भवता सिंहासनात्न उत्थितं
न क्रोधानलधूमराजिसिव च भ्रूवल्लिसुल्लासिता ।
राज्ञां त्वच्चरणारविन्दं अथ च श्रीचन्द्र पुष्पन्ति अमूस्
चञ्चच्चारुमरीचिसंचयमुचां चूडामणीनां रुचः । । ४१.२२ *(१४०२) । ।
सुविनीतस्य

द्वारं खड्गिभिसावृतं बहिसपि प्रक्लिन्नगण्डैस्गजैस्
अन्तस्कञ्चुकिभिस्स्फुरन्मणिधरैसध्यासितास्भूमयः ।
आक्रान्तं महिषीभिसेव शयनं त्वद्विद्विषां मन्दिरे
राजन्सा एव चिरन्तनप्रणयिनीशून्ये अपि राज्यस्थितिः । । ४१.२३ *(१४०३) । ।
विजयपालस्य

अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेत्मन्यसे
तत्ब्रूमसद्भुतकीर्तनेषु रसना केषां न कण्डूयते ।
देव त्वद्विजयप्रतापदहनज्वालावलीशोषितास्
सर्वे वारिधयस्ततस्रिपुवधूबाष्पाम्बुभिस्पूरिताः । । ४१.२४ *(१४०४) । ।

ताडीताडङ्कमात्राभरणपरिणतीनि उल्लसत्सिन्दुवारस्रग्दामानि द्विषां वस्घनजघनजरद्भूरिभूर्जांशुकानि ।
विन्ध्यस्कन्धेषु धातुद्रवरचितकुचप्रान्तपत्राङ्कुराणि
क्रीडन्ति क्रोडलग्नैस्कपिशिशुभिसविश्रान्तं अन्तःपुराणि । । ४१.२५ *(१४०५) । ।

त्वन्नासीरविसारिवारणभरभ्रश्यन्महीयन्त्रणात्
अन्तःखिन्नभुजङ्गभोगविगलल्लालाभिसासीत्नदी ।
किं च अस्यां जलकेलिलालसवलन्नागाङ्गनानां फणश्रेणीभिस्मणिकेशराभिसभवत्सम्भूतिसम्भोरुहां । । ४१.२६ *(१४०६) । ।
गङ्गाधरस्य

संग्रामाङ्गणसंगतेन भवता चापे समारोपिते
देव आकर्णय येन येन महसा यत्यत्समासादितं ।
कोदण्डेन शरास्शरैस्रिपुशिरस्तेन अपि भूमण्डलं
तेन त्वं भवता च कीर्तिसनघा कीर्त्या च लोकत्रयं । । ४१.२७ *(१४०७) । ।
संग्रामाङ्गणस्य

शरैस्व्यर्थं नाथ त्रिभुवनजयारम्भचतुरैस्
तव ज्यानिर्घोषं नृपतिसिह कस्नाम सहते ।
यं उच्चैसाकर्ण्य त्रिदशपतिसपि आहवभिया
ह्रिया पार्श्वं पश्यन्निभृतनिभृतं मुञ्चति धनुः । । ४१.२८ *(१४०८) । ।
नाहिल्लस्य

ऋक्षस्य क्रोडसंधिप्रहितमुखतया मण्डलीभूतमूर्तेस्
आरात्सुप्तस्य वीर त्वदरिवरपुरद्वारि नीहारकाले ।
प्रातर्निद्राविनोदक्रमजनितमुखोन्मीलितं चक्षुसेकं
व्याधास्पालालभस्मस्थितदहनकणाकारं आलोकयन्ति । । ४१.२९ *(१४०९) । ।

ते कौपीनधनास्ते एव हि परं धात्रीफलं भुञ्जते
तेषां द्वारि नदन्ति वाजिनिवहास्तैसेव लब्धा क्षितिः ।
तैसेतत्समलंकृतं निजकुलं किं वा बहु ब्रूमहे
ये दृष्टास्परमेश्वरेण भवता रुष्टेन तुष्टेन वा । । ४१.३० *(१४१०) । ।
जयादित्यस्य

दत्तेन्द्राभयविभ्रमाद्भुतभुजासम्भारगम्भीरया
त्वद्वृत्त्या शिथिलीकृतस्त्रिभुवनत्राणाय नारायणः ।
अन्तस्तोषतुषारसौरभमयश्वासानिलापूरणप्राणोत्तुङ्गभुजङ्गतल्पं अधुना भद्रेण निद्रायते । । ४१.३१ *(१४११) । ।

वत्से माधवि तात चम्पक शिशो माकन्द कौन्ति प्रिये
हा मातर्मदयन्ति हा कुरबक भ्रातस्स्वसर्मालति ।
इति एवं रिपुमन्दिरेषु भवतस्शृण्वन्ति नक्तंचरास्
गोलाङ्गूलविमर्दसम्भ्रमवशातुद्यानदेवीगिरः । । ४१.३२ *(१४१२) । ।
शुभाङ्गस्य

वज्रिन्वज्रं इदं जहीहि भगवनीश त्रिशूलेन किं
विष्णो त्वं च विमुञ्च चक्रं अमरास्सर्वे त्यजन्तु आयुधं ।
अद्य अयं परचक्रभूमनृपतेस्वोढुं त्रिलोकीधुरं
प्रौढारातिघटाविघट्टनपटुस्दोर्दण्डसेव उद्यतः । । ४१.३३ *(१४१३) । ।

बाणास्ते परचक्रविक्रमकलावैलक्ष्यदिक्षागुरोस्
वीक्षन्ते मिहिरांशुमांसलरुचस्क्षिप्तास्प्रतिद्वेषिणः ।
हस्ताहल्लितहारवल्लितरला युद्धाङ्गणालोकनक्रीडालोलदिगङ्गनासमुदया उन्मुक्तास्कटाक्षासिव । । ४१.३४ *(१४१४) । ।
मञ्जुश्रीमित्रस्य

मन्दोद्वृन्तैस्शिरोभिस्मणिभरगुरुभिस्प्रौढर्ॐआञ्चदण्डस्फायन्निर्मोकसंधिप्रसरदविगलत्संमदस्वेदपूराः ।
जिह्वायुग्माभिपूर्णानन्दविषमसमुद्गीर्णवर्णाभिरामं
वेलाशैलाङ्कभाजस्भुजगयुवतयस्त्वद्गुणानुद्गृणन्ति । । ४१.३५ *(१४१५) । ।
मुरारेस्

जीयासुस्कलिकालकर्णकजगद्दारिद्र्यदारूदरव्याघूर्णद्घुणचूर्णलङ्गिमजुषस्त्वत्पादयोस्पांसवः ।
लक्ष्मीसद्मसरोजरेणुसुहृदस्सेवावनम्रीभवद्भूमीपालकिरीटरत्नकिरणज्योत्स्नानदीवालिकाः । । ४१.३६ *(१४१६) । ।
वल्लणस्य

पृथुससि गुणैस्कीर्त्या रामस्नलस्भरतस्भवान्
महति समरे शत्रुघ्नस्त्वं सदा एव युधिष्ठिरः ।
इति सुचरितैस्बिभ्रत्रूपं चिरंतनभूभुजां
कथं असि न मांधाता देव त्रिलोकविजयी अपि । । ४१.३७ *(१४१७) । ।

प्रभुससि वयं मालाकारव्रतव्यवसायिनस्
वचनकुसुमं तेन अस्माभिस्तव आदरढौकितं ।
यदि ततगुणं कण्ठे मा धास्तथा उरसि मा कृथास्
नवं इति कियत्कर्णे धेहि क्षणं फलतु श्रमः । । ४१.३८ *(१४१८) । ।

भयं एकं अनेकेभ्यस्शत्रुभ्यस्युगपत्सदा ।
ददाति तत्च तेन अस्ति राजन्चित्रं इदं महथ् । । ४१.३९ *(१४१९) । ।

सर्वदा सर्वदससि इति मिथ्या संस्तूयसे बुधैः ।
नारयस्लेभिरे पृष्ठं न वक्षस्परयोषितः । । ४१.४० *(१४२०) । ।

अपूर्वा इयं धनुर्विद्या भवता शिक्षिता कुतः ।
मार्गणौघस्समायाति गुणस्याति दिगन्तरं । । ४१.४१ *(१४२१) । ।

सालकाननयोगे अपि सालकाननवर्जिता ।
हारावरुद्धकण्ठा अपि विहारारिवधूस्तव । । ४१.४२ *(१४२२) । ।
अमी वीर्यमित्रस्य

कर्षद्भिस्सिचयाञ्चलानतिरसात्कुर्वद्भिसालिङ्गनं ।
गृह्णानैस्कचं आलिखद्भिसधरं विद्रावयद्भिस्कुचौ ।
प्रत्यक्षे अपि कलिङ्गमण्डलपतेसन्तःपुराणां अहो
धिक्कष्टं विटपैस्विटैसिव वने किं नाम न आचेष्टितं । । ४१.४३ *(१४२३) । ।
वसुकल्पस्य

गम्भीरनीरसरसीसपि पङ्कशेषास्कुर्वन्ति ये दिनकरस्य करास्ते एव ।
स्त्वद्वीरवैरिवनितानयनाम्बुलेशशोषे कथं प्रतिहतासिति मे वितर्कः । । ४१.४४ *(१४२४) । ।

त्वत्सैन्यग्लपितस्य पन्नगपतेसच्छिन्नधाराक्रमं
विस्फारायतशालिनि प्रतिफणं फेलाम्भसि भ्रश्यति ।
देव क्ष्मावलयप्रभो फणिकुलैस्प्रव्यक्तं एकोत्तरस्थूलस्तम्भसहस्रधारितं इव क्ष्माचक्रं आलोक्यते । । ४१.४५ *(१४२५) । ।

शेषं क्लेशयितुं दिशस्स्थगयितुं पेष्टुं धरित्रीभृतस्
सिन्धून्धूलिभरेण कर्दमयितुं तैसेव रोद्धुं नभः ।
नासीरे च मुहुस्मुहुस्चल चल इति आलापकोलाहलान्
कर्तुं नाथ वरूथिनी इयं अवनीं जेतुं पुनस्त्वद्भुजौ । । ४१.४६ *(१४२६) । ।
वसुकल्पस्य

देव त्वत्सैन्यभारातवनिं अवनतां धर्तुं उत्तब्धदेहस्
स्फूत्कारक्ष्वेडमीलत्फणशतनिपतत्पीनलालाप्रवाहः ।
दृष्टस्प्रारोहशाली वटसिव फलितस्रक्तमूर्धन्यरत्नस्
कूर्मेण उद्धृत्य कण्ठं निजविपुलवपुस्चत्वरे सर्पराजः । । ४१.४७ *(१४२७) । ।

अम्भस्कर्दमतां उपैति सहसा पङ्कद्रवस्पांशुतां
पांशुस्वारणकर्णतालपवनैस्दिक्प्रान्तनीहारतां ।
निम्नत्वं गिरयस्समं विषमतां शून्यं जनस्थानकं
निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगथ् । । ४१.४८ *(१४२८) । ।
महोदधेस्

असिन्दूरेण सीमन्तस्मा भूत्नस्योषितां इति ।
अतस्परिहरन्ति आजावसिं दूरेण ते अरयः । । ४१.४९ *(१४२९) । ।

देव त्वं किल कुन्तलग्रहरुचिस्काञ्चीं अपासारयन्
क्षिप्रं क्षिप्रकरस्ततस्प्रहणनं प्रारब्धं अङ्गेषु अपि ।
इति आकूतजुषस्तव स्तवकृता वैतालिकेन उदिते
लज्जन्ते प्रमदास्परस्परं अभिप्रेक्ष्य अरयस्बिभ्यति । । ४१.५० *(१४३०) । ।

भीमे प्रस्थानभाजि स्फुरदसिजलदापह्नुतद्वेषिवह्नौ
गृह्णीत अह्नाय सर्वे भुवि भुवनभुजस्चामरं वा दिशस्वा ।
न एवं चेत्वस्तदानीं प्रधनधृतधनुस्मुक्तरावर्णविद्धं
गृध्रास्मूर्धानं ऊर्ध्वं नभसि रभसिनस्लाघवेन उद्धरन्ति । । ४१.५१ *(१४३१) । ।
वसुकल्पस्य

भवानीहितकृत्नित्यं त्वं हिमानीगिरिस्थितः ।
अतस्शंकरसेव असि सदा स्कन्दस्परं न ते । । ४१.५२ *(१४३२) । ।

आबाल्याधिगमात्मया एव गमितस्कोटिं परां उन्नतेस्
अस्मत्संकथया एव पार्थिवसुतस्सम्प्रति अयं लज्जते ।
इत्थं खिन्नसिव आत्मजेन यशसा दत्तावलम्बसम्बुधेस्
प्राप्तस्तीरतपोवनानि भवतस्वृद्धस्गुणानां गणः । । ४१.५३ *(१४३३) । ।

स्तनयुगं अश्रुस्नातं समीपतरवर्तिहृदयशोकाग्नेः ।
चरति विमुक्ताहारं व्रतं इव भवतस्रिपुस्त्रीणां । । ४१.५४ *(१४३४) । ।

संकल्पे अङ्कुरितं द्विपत्रितं अथ प्रस्थानवेलागमे
मार्गे पल्लवितं पुरं प्रविशतस्शाखाशतैसुद्गतं ।
प्रातर्भाविनि दर्शने मुकुलितं दृष्टे तु देव त्वयि
प्रोत्फुल्लं फलितं च सम्प्रति मनोराज्यद्रुमेण अद्य मे । । ४१.५५ *(१४३५) । ।

भूतिविभूषितदेहास्कान्तारागेण लब्धमहिमानः ।
त्रिकलिङ्गन्यस्तकरास्भवदरयस्त्वत्समास्जाताः । । ४१.५६ *(१४३६) । ।

जाने विक्रमवर्धन त्वयि धनं विश्राणयति अर्थिनां
भावी शोणसिव उपलैसुपचितस्रत्नैसगाधसम्बुधिः ।
तत्पश्यामि च रोहणस्मणिभरैसाध्मायमानोदरस्
पाकोत्पीडितदाडिमीफलदशां कैश्चित्दिनैस्यास्यति । । ४१.५७ *(१४३७) । ।

एकस्त्रिधा हृदि सदा वससि स्म चित्रं यस्विद्विषां च विदुषां च मृगीदृशां च ।
तापं च संमदरसं च रतिं च तन्वन्शौर्योष्मणा च विनयेन च लीलया च । । ४१.५८ *(१४३८) । ।

देव त्वां अहं अर्थये चिरं असौ वर्षागमस्निर्गतस्
तीर्थं तीर्थं इतस्ततस्विचरितुं चेतसधुना धावति ।
तत्विश्रामय वीर वीर्यनिबिडज्याबन्धनात्कार्मुकं
मा भूत्वैरिवधूविलोचनजलैस्मार्गक्रमस्दुर्गमः । । ४१.५९ *(१४३९) । ।

द्विरूपा समरे राजनेका एव असिलतावधूः ।
दारिका अरिकरीन्द्राणां सुभटानां च कुट्टनी । । ४१.६० *(१४४०) । ।

आमृश्य स्तनमण्डलं प्रतिमुहुस्संचुम्ब्य गण्डस्थलीं
ग्रीवां प्रत्यवलम्ब्य सम्भ्रमबलैसाहन्यमानस्करैः ।
सुप्तस्य अद्रिनदिनिकुञ्जगहने मत्तस्पयोदानिलैस्
कर्णान्ते मशकस्किं अपि अरिवधूसार्थस्य ते जल्पति । । ४१.६१ *(१४४१) । ।

लम्बमाननयनाम्बुबिन्दवस्कन्दरासु गहनासु भूभृतां ।
आकपोलतललोलकुन्तलास्संचरन्ति तव वैरियोषितः । । ४१.६२ *(१४४२) । ।

मा ते भवतु शत्रूणां या श्रुतिस्श्रूयते क्विपः ।
सार्धं बन्धुभिसङ्गस्य या परस्मैपदे सिचि । । ४१.६३ *(१४४३) । ।

तत्कल्पद्रुमपुष्पसंस्तरिरजस्तत्कामधेनोस्पयस्
तं च त्र्यम्बकनेत्रदग्धवपुषस्पुष्पायुधस्य अनलं ।
पद्मायास्श्वसितानिलानि च शरत्कालस्य तत्च स्फुटं
व्य्ॐअ आदाय विनिर्मितससि विधिना काम्बोज तुभ्यं नमः । । ४१.६४ *(१४४४) । ।
वसुकल्पस्य

द्विषस्भवन्ति वीरेन्द्र मुखे न तव संमुखाः ।
भवद्भुजबलप्रौढिपरित्याजितहेतयः । । ४१.६५ *(१४४५) । ।

क्षिप्तस्क्षीरगृहे न दुग्धजलधिस्कोषे न हेमाचलस्
दिक्पालासपि पालिपालनविधौ आनीय न आरोपिताः ।
नो वा दिक्करिनस्क्वणन्मधुलिहस्पर्यायपर्याणनक्रीडायां विनियोजितास्वद कृतं किं किं त्वया दिग्जये । । ४१.६६ *(१४४६) । ।
दक्षस्य

वाहव्यूहखुराग्रटङ्कविहतिक्षुण्णक्षमाजन्मभिस्
धूलीभिस्पिहिते विहायसि भवत्प्रस्थानकालोत्सवे ।
दिङ्मोहाकुलसूरसूतविपथभ्राम्यत्तुरङ्गावली
दीर्घायुःकृतवासरस्प्रतिदिशं व्यस्तस्रविस्ताम्यति । । ४१.६७ *(१४४७) । ।

दाता एष विश्वविदितस्किं अयं ददाति सर्वाहितानि जगते ननु वार्तं एतथ् ।
अस्य उदयात्प्रभृति वाञ्छति दानपात्रं चिन्तामणिस्यदि ददाति ददातु तावथ् । । ४१.६८ *(१४४८) । ।
अङ्कोकस्य

पूर्णे अग्रे कलशस्विलासवनितास्स्मेराननास्कन्यकास्
दानक्लिन्नकपोलपद्धतिसिभस्गौरद्युतिस्गोवृषः ।
क्षीरक्ष्मारुहि वायसस्मधुरवाक्वामा शिवा इति ध्रुवं
त्वां प्रति उच्चलतां नरेन्द्रतिलक प्रादुर्भवन्ति अर्थिनां । । ४१.६९ *(१४४९) । ।

यतस्यतस्नृप नखपृष्ठपाटलं विलोचनं चलति तव प्रसीदतः ।
ततस्ततस्नलिनवनाधिवासिनी तदीप्सया किल कमल अनुधावति । । ४१.७० *(१४५०) । ।
परमेश्वरस्य

रुदितं वनेचरैसपि विन्ध्याद्रिनिवासिभिस्तव अरिशिशौ ।
वनमानुषीषु हस्तं फलहस्तासु प्रसारयति । । ४१.७१ *(१४५१) । ।

आबद्धभीमभृकुटीस्थपुटं ललाटं बिभ्रत्पराङ्मुखरिपोस्विधुताधरोष्ठः ।
आत्मा एव सङ्गरमुखे निजमण्डलाग्रच्छायाछलातभिमुखस्तव देव जातः । । ४१.७२ *(१४५२) । ।

निजगृहमयूरनामभिसाहूतानागतेषु वनशिखिषु ।
बालतनयेन रुदता त्वदरिवधूस्रोदिता दीर्घं । । ४१.७३ *(१४५३) । ।
योगेश्वरस्य

ये तृष्णार्तैसधिकं अनिशं भुज्यमानास्प्रसन्नास्
अन्तर्भूतास्झटिति गुणिनस्यत्र पूर्णास्भवन्ति ।
नम्रीभूतैस्फलं अभिनवं प्राप्यते यदि अवश्यं
तत्किं कूपास्सुकृतघटितास्त्वादृशास्वा पुमांसः । । ४१.७४ *(१४५४) । ।
अमरदत्तस्य

भ्रान्तं येन चतुर्भिसेव चरणैस्सत्याभिधाने युगे
त्रेतायां त्रिभिसङ्घ्रिभिस्कथं अपि द्वाभ्यां ततस्द्वापरे ।
न स्यात्त्वं यदि देव पुद्गलगुडस्काले कलौ उत्कले
ससयं पङ्गुसवस्थितैकचरणस्धर्मस्कथं भ्राम्यति । । ४१.७५ *(१४५५) । ।
चित्तूकस्य

त्वं धर्मभूस्त्वं इह संगरमूर्ध्नि भीमस्कीर्त्या अर्जुनससि नकुलेन तव उपमा अस्ति ।
तुल्यस्त्वया यदि परं सहदेवसेव दुःशासनस्तव पुनर्ननु कसपि शत्रुः । । ४१.७६ *(१४५६) । ।
हलायुधस्य

कूर्मस्पादसत्र यष्टिस्भुजगपतिससौ भाजनं भूतधात्री
तैलोत्पूरस्समुद्रास्कनकगिरिसयं वृत्तवर्तिप्ररोहः ।
अर्चिस्तिग्मांशुरोचिस्गगनमलिनिमा कज्जलं दह्यमाना
शत्रुश्रेणी पतङ्गास्ज्वलति नरपते त्वत्प्रतापप्रदीपः । । ४१.७७ *(१४५७) । ।
खिपाकस्य

अन्तःखेदं इव उद्वहन्यतनिशं रत्नाकरस्घूर्णते
यत्च ध्यानं इव आस्थितस्न कनकक्षोणीधरस्स्यन्दते ।
जाने दानविलास दानरभसं शौर्यं च ते शुश्रुवान्
एकस्मन्थविघट्टनास्तदपरस्टङ्काहतीस्शङ्कते । । ४१.७८ *(१४५८) । ।
वाक्कूटस्य

मया तावत्दृष्टस्न खलु कलिकन्दर्पनृपतेस्
गुणैस्तुल्यस्कसपि क्वचितपि किं अश्रावि भवता ।
इति प्रश्नश्रद्धाकुलितं इव कर्णान्तिकं अगात्
मृगाक्षीणां चक्षुस्चटुलतरतारान्ततरलं । । ४१.७९ *(१४५९) । ।
वसुकल्पस्य

न दीनस्त्वं पुण्यप्रभवरमणीनां विलसितैस्
विराजच्छुद्धान्तस्त्वं अहिमकरप्रौढमहिमा ।
क्वचित्न क्रोधस्ते स्वपदजितदेवस्त्वं उदधेस्
अभिन्नसपि स्वामिन्न किं असि समुद्रस्स्वविषये । । ४१.८० *(१४६०) । ।

\Cओलो इति चाटुव्रज्या समाप्ता । ।

ततस्निर्वेदव्रज्या

धन्यानां गिरिकन्दरोदरभुवि ज्योतिस्परं ध्यायतां
आनन्दाश्रुजलं पिबन्ति शकुनास्निःशङ्कं अङ्कस्थिताः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडाकाननकेलिमण्डपसदां आयुस्परं क्षीयते । । ४२.१ *(१४६१) । ।

आस्वाद्य स्वयं एव वच्मि महतीस्मर्मच्छिदस्वेदनास्
मा भूत्कस्यचितपि अयं परिभवस्याञ्छा इति संसारिणः ।
पश्य भ्रातरियं हि गौरवजराधिक्कारकेलिस्थली
मानम्लानिमसी गुणव्यतिकरप्रागल्भ्यगर्भच्युतिः । । ४२.२ *(१४६२) । ।

पश्य गोभट किं कुर्मस्कर्मणां गतिसीदृशी ।
दुषेस्धातोसिव अस्माकं दोषनिष्पत्तये गुणः । । ४२.३ *(१४६३) । ।

अनादृत्य औचित्यं ह्रियं अविगणय्य अतिमहतीं
यतेतस्य अपि अर्थे धनलवदुराशातरलिताः ।
अलीकाहंकारज्वरकुटिलितभ्रूणि धनिनां
मुखानि प्रेक्ष्यन्ते धिकिदं अतिदुष्पूरं उदरं । । ४२.४ *(१४६४) । ।

जातिस्यातु रसातलं गुणगणस्तस्य अपि अधस्गच्छतु
शीलं शैलतटात्पतौ अभिजनस्संदह्यतां वह्निना ।
शौर्ये वैरिणि वज्रं आशु निपततु अर्थसस्तु नस्केवलं
येन एकेन विना गुणास्तृणलवप्रायास्समस्तासिमे । । ४२.५ *(१४६५) । ।

निष्कन्दास्किं उ कन्दरोदरभुवस्क्षीणास्तरूणां त्वचस्
किं शुष्कास्सरितस्स्फुरद्गिरिगुरुग्रावस्खलद्वीचयः ।
प्रत्युत्थानं इतस्ततस्प्रतिदिनं कुर्वद्भीसुद्गीतिभिस्
यत्धारार्पितदृष्टिभिस्क्षितिभुजां विद्वद्भिसपि आस्यते । । ४२.६ *(१४६६) । ।

अमीषां प्राणानां तुलितबिसिनीपत्रपयसां
कृते किं न अस्माभिस्विगलितविवेकैस्व्यवसितं ।
यदि ईशानां अग्रे द्रविणकणमोहान्धमनसां
कृतं वीतव्रीडैस्निजगुणकथापातकं अपि । । ४२.७ *(१४६७) । ।

यतेते साधूनां उपरि विमुखास्सन्ति धनिनस्
न च एषा अवज्ञा एषां अपि तु निजवित्तव्ययभयं ।
अतस्खेदस्न अस्मिनपरं अनुकम्पा एव भवति
स्वमांसत्रस्तेभ्यस्कसिव हरिणेभ्यस्परिभवः । । ४२.८ *(१४६८) । ।

नस्बद्धं शरदिन्दुधामधवलं पाणौ मुहुस्कङ्कणं
व्रीडामन्थरक्ॐअलं नववधूवक्त्रं च न आस्वादितं ।
नीतं न एव यशस्सुरेन्द्रभवनं शस्त्रेण शास्त्रेण वा
कालस्जीर्णमठेषु धृष्टपिशुनैस्छात्रैस्सह प्रेरितः । । ४२.९ *(१४६९) । ।

वयं अकुशलास्कर्णोपान्ते निवेशयितुं मुखं
कृतकचरितैस्भर्तुस्चेतस्न वञ्चयितुं क्षमाः ।
प्रियं अपि वचस्मिथ्या वक्तुं जडैस्न च शिक्षितं
कसिव हि गुणस्यसस्मान्कुर्यात्नरेश्वरवल्लभान् । । ४२.१० *(१४७०) । ।

खलोल्लापास्सोढास्कथं अपि पराराधनपरैस्
निगृह्य अन्तर्दुःखं हसितं अपि शून्येन मनसा ।
कृतस्वित्तस्तम्भप्रतिहतधियां अञ्जलिसपि
त्वं आशे मोघाशे किं अपरं अतस्नर्तयसि मां । । ४२.११ *(१४७१) । ।

जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया
वचस्वैदेहि इति प्रतिदिशं उदश्रु प्रलपितं ।
कृता लङ्गाभर्तुस्वदनपरिपाटीषु घटना
मया आप्तं रामत्वं कुशलवसुता न तु अधिगता । । ४२.१२ *(१४७२) । ।

सृजति तावतशेषगुणालयं पुरुषरत्नं अलंकरणं भुवः ।
तदनु तत्क्षणभङ्गि करोति चेतहह कष्टं अपण्डितता विधेः । । ४२.१३ *(१४७३) । ।

सत्पुरुषपक्षपातिनि भगवति भवितव्यते नमस्तुभ्यं ।
या त्वं स्वयं अकृतज्ञं जडं अकुलीनं न संस्पृशति । । ४२.१४ *(१४७४) । ।

दाता बलिस्प्रार्थयिता च विष्णुस्दानं मही वाजिमखस्य कालः ।
नमसस्तु तस्यै भवितव्यतायै यस्यास्फलं बन्धनं एव जातं । । ४२.१५ *(१४७५) । ।

प्रियास्दुहितरस्धातुस्विपदस्प्रतिभान्ति नः ।
गुणवत्यस्कुलीनेभ्यस्दीयन्ते कथं अन्यथा । । ४२.१६ *(१४७६) । ।

भद्रे वाणि विधेहि तावतमलां वर्णानुपूर्वीं मुखे
चेतस्स्वास्थ्यं उपेहि गच्छ गुरुते यत्र स्थिता मानिनः ।
लज्जे तिष्ठ पराङ्मुखी क्षणं इतस्तृष्णु पुरस्स्थीयतां
पापस्यावतहं ब्रवीमि धनिने देहि इति दीनं वचः । । ४२.१७ *(१४७७) । ।

प्रियां हित्वा बालां अभिनवविसालव्यसनिनीं
अधीते भिक्षाभुक्भुवं अधिशयानस्चिरतरं ।
अपि ज्ञात्वा शास्त्रं कटकं अटतस्जीर्यति वपुस्
ततस्रे पाण्डित्यं यतिह न सुखं नसपि च तपः । । ४२.१८ *(१४७८) । ।

विद्यालते तपस्विनि विकसितसितकुसुमवाक्यसम्पन्ने ।
विरम वरं भ्रमरहिते न फलसि भुक्तिं च मुक्तिं च । । ४२.१९ *(१४७९) । ।

उन्मादगद्गदगिरस्मदविह्वलाक्ष्यास्भ्रश्यन्निजप्रकृतयस्कृतं अस्मरन्तः ।
ऐश्वर्यसीधुरसपानविघूर्णमानास्के नाम न प्रतिपदं पुरुषास्स्खलन्ति । । ४२.२० *(१४८०) । ।

स्वल्पद्रविणकणास्वयं अमी च गुणिनस्दरिद्रति सहस्रं ।
दानव्यसनलवशृदि धिक्धातस्किं विडम्बयसि । । ४२.२१ *(१४८१) । ।

विद्यावानपि जन्मवानपि तथा युक्तसपि च अन्यैस्गुणैस्
यत्न आप्नोति मनस्समीहितफलं दैवस्य सा वाच्यता ।
एतावत्तु हृदि व्यथां वितनुते यत्प्राक्तनैस्कर्मभिस्
लक्ष्मीं प्राप्य जडसपि असाधुसपि च स्वां योग्यतां मन्यते । । ४२.२२ *(१४८२) । ।

ईश्वरगृहं इदं अत्र हि विषं च वृषभस्च भस्म च आद्रियते ।
यस्तु न विषं न वृषभस्न भस्म तस्य अत्र का गणना । । ४२.२३ *(१४८३) । ।

कामघ्नात्विषसदृशस्भूत्यवलिप्तात्भुजङ्गसङ्गरुचेः ।
कस्भृङ्गी इव न शुष्यति वाञ्छ न फलं ईश्वरातगुणाथ् । । ४२.२४ *(१४८४) । ।

अपि वज्रेण संघर्षं अपि पद्भ्यां पराभवं ।
सहन्ते गुणलोभेन ते एव मणयस्यदि । । ४२.२५ *(१४८५) । ।

लभन्ते कथं उत्थानं अस्थानं गुणिनस्गताः ।
दृष्टस्किं क्व अपि केन अपि कर्दमात्कन्दुकोद्गमः । । ४२.२६ *(१४८६) । ।

हृत्पट्टके यत्यतहं लिखामि तत्तत्विधिस्लुम्पति सावधानः ।
भूयोविलोपात्मसृणे तु इदानीं रेखा अपि न उदेति मनोरथस्य । । ४२.२७ *(१४८७) । ।

कुर्यात्न किं धनवतस्स्वजनस्य वार्ता किं तत्क्रिया नयनयोस्न धृतिं विदध्याथ् ।
मां एष याचितुं उपागतसिति असत्यसम्भावनाविकलं अस्य न चेत्मनस्स्याथ् । । ४२.२८ *(१४८८) । ।

अस्मादृशां नूनं अपुण्यभाजां न स्वोपयोगी न परोपयोगी ।
सनपि असद्रूपतया एव वेद्यस्दारिद्र्यमुद्रस्गुणरत्नकोषः । । ४२.२९ *(१४८९) । ।

तावत्कथं कथय यासि गृहं परस्य तत्र अपि चाटुशतं आरभसे कथं च ।
स्वं वर्णयसि अथ कथं कुलपुत्र मानी हा मुग्ध दग्धजठरेण विडम्बितससि । । ४२.३० *(१४९०) । ।

सारसवत्ता विहता न बकास्विलसन्ति चरति नो कङ्कः ।
सरसि इव कीर्तिशेषं गतवति भुवि विक्रमादित्ये । । ४२.३१ *(१४९१) । ।
सुबन्धोस्

उचितकर्म तनोति न सम्पदां इतरतपि असतेव विवेकिनां ।
इति निरस्तसमस्तसुखान्वयस्कथं अतस्न विषीदतु पण्डितः । । ४२.३२ *(१४९२) । ।

छित्वा पाशं अपास्य कूटरचनां भङ्क्त्वा बलात्वागुरां
पर्यस्ताग्निशिखाकलापजटिलात्निःसृत्य दूरं वनाथ् ।
व्याधानां शरगोचराततिजवेन उत्प्लुत्य गच्छन्मृगस्
कूपान्तःपतितस्करोति विगुणे किं वा विधौ पौरुषं । । ४२.३३ *(१४९३) । ।

कामं वनेषु हरिणास्तृणेन जीवन्ति अयत्नसुलभेन ।
विदधति धनिषु न दैन्त्यं ते किल पशवस्वयं सुधियः । । ४२.३४ *(१४९४) । ।

वसुमति वसुमति बन्धौ धनलवलोभेन ये निषीदन्ति ।
तान्च तृणानिव दधती कलयसि वद गौरवं कस्य । । ४२.३५ *(१४९५) । ।

कपोलेभ्यस्बद्धस्कथं अखिलविश्वप्रभुससौ
अनार्यैसस्माभिस्परं इयं अपूर्वा एव रचना ।
यतिन्दोस्पीयूषद्रवमयमयूखोत्करकिरस्
कलङ्कस्रत्नं तु प्रतिफणं अनर्घं विषभृतां । । ४२.३६ *(१४९६) । ।
वित्तोकस्य

सर्वस्प्राणविनाशसंशयकरीं प्राप्य आपदं दुस्तरां
प्रत्यासन्नभयस्न वेत्ति विभवं स्वं जीवितं काङ्क्षति ।
उत्तीर्णस्तु ततस्धनार्थं अपरां भूयस्विशति आपदं
प्राणानां च धनस्य च अयं अधियां अन्योन्यहेतुस्पणः । । ४२.३७ *(१४९७) । ।

नो मेघायितं अर्थवारिविरहक्लिष्टे अर्थशस्ये मया
न उद्वृत्तप्रतिपक्षपर्वतकुले निर्घातवातायितं ।
नो वा वामविलोचनामलमुखाम्भोजेषु भृङ्गायितं
मातुस्केवलं एव यौवनवनच्छेदे कुठारायितं । । ४२.३८ *(१४९८) । ।
भर्तृहरेस्

ये कारुण्यपरिग्रहातपणितस्वार्थास्परार्थान्प्रति
प्राणैसपि उपकुर्वते व्यसनिनस्ते साधवस्दूरतः ।
विद्वेषानुगमातनर्जितकृपस्रूक्षस्जनस्वर्तते
चक्षुस्संहर बाष्पवेगं अधुना कस्य अग्रतस्रुद्यते । । ४२.३९ *(१४९९) । ।
मातृगुप्तस्य

नरेन्द्रैस्श्रीचन्द्रप्रभृतिभिसतीतं सहृदयैस्
अतिक्रान्तं तैस्तैस्कविभिसभिनन्दादिभिसपि ।
इदानीं वाक्तूष्णीं भव किं उ मुधा एव प्रलपसि
क्व पूजासम्भारस्क्व च तव गुणोल्लासरभसः । । ४२.४० *(१५००) । ।
वाक्कूटस्य

सुधासूतिस्क्षीणस्गणपतिससौ एकदशनस्
पदभ्रष्टा देवी सरितपि सुराणां भगवती ।
द्विजिह्वातन्येषां क्व ननु गुणिनां ईश्वरजुषां
त्वया दृष्टस्भोगस्किं इह विफलं क्लिश्यसि मनः । । ४२.४१ *(१५०१) । ।

गच्छ त्रपे विरम धैर्य धियस्किं अत्र मिथ्या विडम्बयसि किं पुरुषाभिमान ।
प्रध्वस्तसर्वगुणं अर्जितदोषसैन्यं दैन्यं यतादिशति तत्वयं आचरामः । । ४२.४२ *(१५०२) । ।

निरानन्दास्दारास्व्यसनविधुरस्बान्धवजनस्
जनीभूतं मित्रं धनविरहदीनस्परिजनः ।
असंतुष्टं चेतस्कुलिशकठिनं जीवितं इदं
विधिस्वामारम्भस्ततपि च मनस्वाञ्छति सुखं । । ४२.४३ *(१५०३) । ।

दुर्वासस्मलिनाङ्गयष्टिसबला दृष्टस्जनस्स्वे गृहे
नीचात्कर्णकटु श्रुतं धनं अदातारुढगर्वं वचः ।
अन्यस्मन्दिरं आगतस्परिचयातप्राप्तकामस्गतस्
खिन्नास्स्मस्स्वपरोपकारकरणक्लीबां वहन्तस्तनुं । । ४२.४४ *(१५०४) । ।

क्व पङ्कस्क्व अम्भोजं क्वणदलिकुलालापमधुरं
शिरस्रौद्रं क्व अहेस्स्फुरदुरुमयूखस्क्व च मणिः ।
कलिस्क्व अयं पापस्क्व च गुणनिधेस्जन्म भवतस्
विधिस्सत्यं सत्यं सदृशविनियोगेषु अकुशलः । । ४२.४५ *(१५०५) । ।

नमस्यस्प्रज्ञावान्परिकलितलोकत्रयगतिस्
सुखी मूर्खस्ससपि स्वगतमहिमाद्वैतहृदयः ।
अयं मा भूत्कश्चित्प्रतनुमतिकिर्मीरितमनःसमाधानोन्मीलत्सदसदितिसंदेहविधुरः । । ४२.४६ *(१५०६) । ।
वल्लणस्य

अस्माभिस्चतुरम्बुराशिरशनावच्छेदिनीं मेदिनीं
भ्राम्यद्भिस्न स कसपि निस्तुषगुणस्दृष्टस्विशिष्टस्जनः ।
यस्य अग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि वा
संजल्प्य क्षणं एकं अर्धं अथवा निःश्वस्य विश्राम्यते । । ४२.४७ *(१५०७) । ।

इतस्दावज्वालस्स्थलभुवसितस्जालजटिलास्
इतस्व्याधस्धावति अयं अनुपदं वक्रितधनुः ।
इतसपि अग्रे तिष्ठति अयं अजगरस्विस्तृतमुखस्
क्व यायात्किं कुर्यात्मृगशिशुसयं दैववशगः । । ४२.४८ *(१५०८) । ।

केन इयं श्रीस्व्यसनरुचिना शोण विश्राणिता ते
जाने जानुद्वयसजलसेव अभिरामस्त्वं आसीः ।
वेगभ्रश्यत्तटरुहवनस्दुस्तरावर्तवीचिस्
कस्य इदानीं कलुषसलिलस्कूलभेदी प्रियससि । । ४२.४९ *(१५०९) । ।
शतानन्दस्य

सिन्धोसर्णस्स्थगितगगनाभोगपातालकुक्षस्
पोतोपायासिह हि बहवस्लङ्घनाय क्षमन्ते ।
आहो रिक्तस्कथं अपि भवेतेष दैवात्तदानीं
कस्नाम स्याततटकुहरालोकनैस्यस्य कल्पः । । ४२.५० *(१५१०) । ।
केशटस्य

दैवे समर्प्य चिरसंचितमोहभारं स्वस्थास्सुखं वसत किं परयाचनाभिः ।
मेरुं प्रदक्षिणयतसपि दिवाकरस्य ते तस्य सप्त तुरगास्न कदाचितष्टौ । । ४२.५१ *(१५११) । ।

अर्थस्न सम्भृतस्कश्चित्न विद्या काचितर्जिता ।
न तपस्संचितं किंचित्गतं च सकलं वयः । । ४२.५२ *(१५१२) । ।

आजन्मानुगते अपि अस्मिन्नाले विमुखं अम्बुजं ।
प्रायेण गुणपूर्णेषु रीतिस्लक्ष्मीवतां इयं । । ४२.५३ *(१५१३) । ।
सरोकस्य

दृष्टा सा अथ कुपीटयोनिमहसा लेलिह्यमानाकृतिस्
पुष्पोन्मेषवती च किंशुकलता नीता अवनीं वायुना ।
रम्भे न उपरि पद्मयोस्बिसलते न अग्रस्फुरत्पल्लवे
सौवर्णौ न घटौ न नूतनघनासन्नस्शशी पार्वणः । । ४२.५४ *(१५१४) । ।
शशीकरस्य

तोयं निर्मथितं घृताय मधुने निष्पीडितस्प्रस्तरस्
स्नानार्थं मृगतृष्णिकोर्मितरला भूमिस्समालोकिता ।
दुग्धा सा इयं अचेतनेन जरती दुग्धस्यता गर्दभी
कष्टं यत्खलु दीर्घया धनतृषा नीचस्जनस्सेवितः । । ४२.५५ *(१५१५) । ।
जोयीकस्य

रत्नाकरस्तव पिता स्थितिसम्बुजेषु भ्राता सुधारसमयस्पतिसाद्यदेवः ।
केन अपरेण कमले वद शिशिक्षिता असि शारङ्गशृङ्गकुटिलानि विचेष्टितानि । । ४२.५६ *(१५१६) । ।

अर्थाभावे मृदुता काठिन्यं भवति च अर्थबाहुल्ये ।
न एकत्र अर्थमृदुत्वे प्रायस्श्लोके च लोके च । । ४२.५७ *(१५१७) । ।

\Cओलो इति निर्वेदव्रज्या । । ४२

ततस्वार्धक्यव्रज्या

अनङ्ग पलितं मूर्ध्नि पश्य एतत्विजयध्वजं ।
इदानीं जितं अस्माभिस्तव अकिंचित्करास्शराः । । ४३.१ *(१५१८) । ।
धर्मकीर्तेस्

अनुचितं इदं अक्रमस्च पुंसां यतिह जरासु अपि मान्मथास्विकाराः ।
यतपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा । । ४३.२ *(१५१९) । ।
विद्याकालिदासयोस्

प्रायश्चित्तं न गृह्णीतस्कान्तायास्पतितौ स्तनौ ।
अतसेव तयोस्स्पर्शे लोकसयं शिथिलादरः । । ४३.३ *(१५२०) । ।

धिक्वृद्धतां विषलतां इव धिक्तथा अपि वामभ्रुवां उपरि सस्पृहतां अतन्वीं ।
कसत्र अपराध्यति विधिस्च शठस्कुठारयोग्यस्कठोरहृदयस्कुसुमायुधस्च । । ४३.४ *(१५२१) । ।

स्वस्ति सुखेभ्यस्सम्प्रति सलिलाञ्जलिसेव मन्मथकथायाः ।
तासपि मां अतिवयसं तरलदृशस्शरलं ईक्षन्ते । । ४३.५ *(१५२२) । ।

क्षणात्प्रबोधं आयाति लङ्घ्यते तमसा पुनः ।
निर्वास्यतस्प्रदीपस्य शिखा इव जरतां मतिः । । ४३.६ *(१५२३) । ।

पलितेषु अपि दृष्टेषु पुंसस्का नाम कामिता ।
भैषज्यं इव मन्यन्ते यतन्यमनसस्स्त्रियः । । ४३.७ *(१५२४) । ।

एकगर्भोषितास्स्निग्धास्मूर्ध्ना सत्कृत्य धारिताः ।
केशासपि विरज्यन्ते जरया किं उत अङ्गनाः । । ४३.८ *(१५२५) । ।

गात्रैस्गिरा च विकलस्चटुं ईश्वराणां कुर्वनयं प्रहसनस्य नटस्कृतसस्मि ।
नो वेद्मि मां पलितवर्णकभाजं एतं नाट्येन केन नटयिष्यति दीर्घं आयुः । । ४३.९ *(१५२६) । ।

अविविक्तौ अतिस्तब्धौ स्तनौ आढ्यौ इव आदृतौ ।
विविक्तौ आनतौ एव दरिद्रौ इव गर्हितौ । । ४३.१० *(१५२७) । ।
निर्दयस्य

\Cओलो इति वार्धक्यव्रज्या । । ४३

ततस्श्मशानव्रज्या

चञ्चत्पक्षाभिघातग्लपितहुतभुजस्प्रौढधाम्नस्चितायास्
क्रोडाताकृष्टमूर्तेसहमहमिकया चण्डचञ्चुग्रहेण ।
सद्यस्तप्तं शवस्य ज्वलतिव पिशितं भूरि जग्ध्वा अर्धदग्धं
पश्य अन्तःप्लुष्यमाणस्प्रविशति सलिलं सत्वरं गृध्रसंघः । । ४४.१ *(१५२८) । ।
पाणिनेस्

उद्बद्धेभ्यस्सुदूरं घनरजनितमःपूरितेषु द्रुमेषु
प्रोद्ग्रीवं पश्य पादद्वितयधृतभुवस्श्रेणयस्फेरवाणां ।
उल्कालोकैस्स्फुरद्भिस्निजवदनगुहोत्सर्पिभिस्वीक्षितेभ्यस्
च्योतत्सान्द्रं वसाम्भस्क्वथितशववपुर्मण्डलेभ्यस्पिबन्ति । । ४४.२ *(१५२९) । ।
पाणिनेस्

उत्कृत्य उत्कृत्य कृत्तिं प्रथमं अथ पृथूच्छोफभूयांसो मांसानि
अङ्गस्फिक्पृष्ठपिण्डाद्यवयवसुलभानि अग्रपूतीनि जग्ध्वा ।
आत्तस्नाय्वन्त्रनेत्रस्प्रकटितदशनस्प्रेतरङ्कस्करङ्कात्
अङ्कस्थातस्थिसंस्थस्थपुटगतं अपि क्रव्यं अव्यग्रं अत्ति । । ४४.३ *(१५३०) । ।

कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभिस्
दंष्ट्राकोटिविसंकटैसितसितस्धावद्भिसाकीर्त्यते ।
विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैस्नभस्
लक्ष्यालक्ष्यविशुष्कदीर्घवपुषां उल्कामुखानां मुखैः । । ४४.४ *(१५३१) । ।

अन्त्रैस्कल्पितमङ्गलप्रतिसरास्स्त्रीहस्तरक्तोत्पलव्यक्तोत्तंसभृतस्पिनह्य सहसा हृत्पुण्डरीकस्रजः ।
एतास्शोणितपङ्ककुङ्कुमकुषस्सम्भूय कान्तैस्पिबन्ति अस्थिस्नेहसुरास्कपालचषकैस्प्रीतास्पिशाचाङ्गनाः । । ४४.५ *(१५३२) । ।

एतत्पूतनचक्रं अक्रमकृतश्वासार्धमुक्तैस्वृकानुत्पुष्णत्परितस्नृमांसविघसैसादर्दरं क्रन्दतः ।
खर्जूरद्रुमदध्नजङ्घमसितत्वङ्नद्धविष्वक्ततस्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालं आलोक्यते । । ४४.६ *(१५३३) । ।

गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारसंवल्लितक्रन्दत्फेरवचण्डहात्कृतिभृतिप्राग्भारभीमैस्तटैः ।
अन्तःशीर्णकरङ्ककर्करतरत्संरोधिकूलंकषस्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरिथ् । । ४४.७ *(१५३४) । ।
भवभूतेसमी

अत्र आस्थस्पिशितं शवस्य कठिनैसुत्कृत्य कृत्स्नं नखैस्
नग्नस्नायुकरालघोरकुहरैस्मस्तिष्कदिग्धाङ्गुलिः ।
संदश्य औष्ठपिटेन भुग्नवदनस्प्रेतस्चिताग्निद्रुतं
सूत्कारैस्नलकास्थिकोटरगतं मज्जानं आकर्षति । । ४४.८ *(१५३५) । ।
जयादित्यस्य

चञ्चच्चञ्चूद्वृतार्धच्युतपिशितलवग्राससंवृद्धगर्धैस्
गृध्रैसारब्धपक्षद्वितयविधुतिभिस्बद्धसान्द्रान्धकारे ।
वक्त्रोद्वान्तास्पतन्त्यस्छिमितिशिखिशिखाश्रेणयसस्मिन्शिवानां
अस्रस्रोतसि अजस्रस्रुतबहलवसास्वासविस्रे स्वनन्ति । । ४४.९ *(१५३६) । ।
श्रीहर्षदेवस्य

विदूरातभ्यस्तैस्वियति बहुशस्मण्डलशतैस्
उदञ्चत्पुच्छाग्रस्तिमितविततैस्पक्षतिपुटैः ।
पतन्ति एते गृध्रास्शवपिशितलोलाननगुहागलल्लालाक्लेदस्नपितनिजचञ्चूभयपुटाः । । ४४.१० *(१५३७) । ।

पिबति एकसन्यस्मात्घनरुधिरं आछिद्य चषकं
ललज्जिह्वस्वक्त्रात्गलितं अपरस्लेढु पिबतः ।
ततस्स्त्यानास्कश्चित्भुवि निपतितास्शोणितकणास्
क्षणातुच्चग्रीवस्रसयति लसद्दीर्घरसनः । । ४४.११ *(१५३८) । ।

चिताग्नेसाकृष्टं नलकशिखरप्रोतं असकृत्
स्फुरद्भिस्निर्वाप्य प्रबलपवनैस्स्फूत्कृतशतैः ।
शिरस्नारं प्रेतस्कबलयति तृष्णावशवलत्करालास्यस्प्लुष्यद्वदनकुहरस्तु उद्गिरति च । । ४४.१२ *(१५३९) । ।
अमी श्रीक्षेमीश्वरस्य

अन्यादानाकुलान्तःकरणवशविपद्बाधितप्रेतरङ्कं
ग्रासभ्रश्यत्करालश्लथपिशितशवाग्रग्रहे मुक्तनादं ।
सर्वैस्क्रामद्भिसुल्काननकवलरसव्यात्तवक्त्रप्रभाभिस्व्यक्तैस्तैस्संवलद्भिस्क्षणं अपरं इव व्य्ॐनि वृत्तं श्मशानं । । ४४.१३ *(१५४०) । ।
वल्लणस्य

नेत्राकुञ्चनसारणक्रमकृतप्रव्यक्तनक्तंदिनस्
दिक्चक्रान्तविसर्पिसल्लरिसटाभारावरुद्धाम्बरः ।
हस्तन्यस्तकपालकन्दरदरीमुक्ताभ्रधारास्पिबन्
उन्मुक्तध्वनिभिन्नकर्णकुहरस्क्रव्यातयं नृत्यति । । ४४.१४ *(१५४१) । ।

\Cओलो इति श्मशानव्रज्या । । ४४

ततस्वीरव्रज्या । । ४५

श्रुत्वा दाशरथी सुवेलकटके सानन्दं अर्धे धनुष्टङ्कारैस्परिपूरयन्ति ककुभस्प्रोञ्छन्ति कौक्षेयकान् ।
अभ्यस्यन्ति तथा एव चित्रफलके लङ्कापतेस्तत्पुनर्वैदेहीकुचपत्रवल्लिवलनावैदग्ध्यं अर्धे कराः । । ४५.१ *(१५४२) । ।

संतुष्टे तिसृणां पुरां अपि रिपौ कण्डूलदोर्मण्डलक्रीडाकृत्तपुनःप्ररूढशिरसस्वीरस्य लिप्सोस्वरं ।
याच्ञादैन्यपराञ्चि यस्य कलहायन्ते मिथस्त्वं वृणु त्वं वृणु इति अभितस्मुखानि स दशग्रीवस्कथं कथ्यते । । ४५.२ *(१५४३) । ।

एकस्भवान्मम समं दश वा नमन्ति ज्याघोषपूरितवियन्ति शरासनानि ।
तत्लोकपालसहितस्सह लक्ष्मणेन चापं गृहाण सदृशं क्षणं अस्तु युद्धं । । ४५.३ *(१५४४) । ।

रे वृद्धगृध्र किं अकाण्डं इह प्रवीर दावानले शलभतां लभसे प्रमत्त ।
लक्पावसानपवनोल्लसितस्य सिन्धोसम्भस्रुणद्धि किं उ सैकतसेतुबन्धः । । ४५.४ *(१५४५) । ।
एतौ संघश्रियः। ।

आस्कन्धावधि कण्ठकाण्डविपिने द्राक्चन्द्रहासासिना
छेत्तुं प्रक्रमिते मया एव तरसा त्रुट्यछिरासंततौ ।
अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यदि अभूत्
वक्त्रेषु एकं अपि स्वयं स भगवान्तत्मे प्रमाणं शिवः । । ४५.५ *(१५४६) । ।

देवस्यदि अपि ते गुरुस्स भगवानर्धेन्दुचूडामणिस्
क्षोणीमण्डलं एकविंशतिं इदं वारान्जितं यदि अपि ।
द्रष्टव्यससि अमुं एव भार्गवबटस्कण्ठे कुठारं वहन्
पौलस्त्यस्य पुरस्प्रणामरचितप्रत्यग्रसेवाञ्जलिः । । ४५.६ *(१५४७) । ।

रुद्रादेस्तुलनं स्वकण्ठविपिनच्छेदशरेस्वासनं
कारावेश्मनि पुष्पकस्य च जयस्यस्य ईदृशस्केलयः ।
ससहं दुर्जयबाहुदण्डसचिवस्लङ्केश्वरस्तस्य मे
का श्लाघा घुणजर्जरेण धनुषा कृष्टेन भग्नेन वा । । ४५.७ *(१५४८) । ।

वीरप्रसूस्जयति भार्गवरेणुका एव यत्त्वां त्रिलोकतिलकं सुतं अभ्यसूत ।
शक्रेभकुम्भतटखण्डनचण्डधामा येन एष मे न गणितस्युधि चन्द्रहासः । । ४५.८ *(१५४९) । ।

रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैस्
सिञ्जासञ्जनतत्परे अवहसितं दत्त्वा मिथस्तालिकाः ।
आरोप्य प्रचलाङ्गुलीकिशलये म्लानं गुणास्फालने
स्फाराकर्षणभग्नपर्वणि पुनस्सिंहासने मूर्छितं । । ४५.९ *(१५५०) । ।

पृथ्वि स्थिरा भव भुजंगम धारय एनां त्वं कूर्मराज ततिदं द्वितयं दधीथाः ।
दिक्कुञ्जरास्कुरुत तत्त्रितये दिधीर्षां रामस्करोतु हरकार्मुकं आततज्यं । । ४५.१० *(१५५१) । ।
राजशेखरस्य अमी

लाङ्गूलेन गभस्तिमान्वलयितस्प्रोतस्शशी मौलिना
जीमूतास्विधुतास्शटाभिसुडवस्दंष्ट्राभिसासादिताः ।
उत्तीर्णसम्बुनिधिस्दृशा एव विषदैस्तेन अट्टहासोर्मिभिस्
लङ्केशस्य च लङ्घितस्दिशि दिशि क्रूरस्प्रतापानलः । । ४५.११ *(१५५२) । ।
अभिनन्दस्य

यस्यस्कृत्तस्दशमुखभुजस्तस्य तस्य एव वीर्यं
लब्ध्वा दृप्यन्ति अधिकं अधिकं बाहवस्शिष्यमाणाः ।
यदि अच्छिन्नं दशमुखशिरस्तस्य तस्य एव कान्तौ
संक्रामन्त्यां अतिशयवती शेषवक्त्रेषु लक्ष्मीः । । ४५.१२ *(१५५३) । ।
मुरारेस्

भग्नं देव समस्तवानरभटैस्नष्टं च यूथाधिपैस्
किं धैर्येण पुरस्विलोक्य दशग्रीवसयं आरातभूथ् ।
इत्थं जल्पति सम्भ्रमोल्बणमुखे सुग्रीवराजे मुहुस्
तेन आकेकरं ईक्षितं दश शनैस्बाणानृजूकुर्वता । । ४५.१३ *(१५५४) । ।

भ्रमणजवसमीरैस्शेरते शालषण्डास्मम नखकुलिशाग्रैस्ग्रावगर्भास्स्फुटन्ति ।
अजगरं अपि च अहं मुष्टिनिष्पिष्टवक्त्रं निजभुजतरुमूलस्य आलवालं कर्ॐइ । । ४५.१४ *(१५५५) । ।

कृष्टा येन शिरोरुहेषु रुदती पाञ्चालराजात्मजा
येन अस्यास्परिधानं अपि अपहृतं राज्ञां गुरूणां पुरः ।
यस्य उरःस्थलशोणितासवं अहं पातुं प्रतिज्ञातवान्
ससयं मद्भुजपञ्जरे निपतितस्संरक्ष्यतां कौरवाः । । ४५.१५ *(१५५६) । ।

कपोले जानक्यास्करिकलभदन्तद्युतिमुषि
स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलं ।
मुहुस्पश्यन्श्रुत्वा रजनिचरसेनाकलकलं
जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः । । ४५.१६ *(१५५७) । ।

हरिसलसविलोचनस्सगर्वं बलं अवलोक्य पुनर्जगाम निद्रां ।
अधिगतपतिविक्रमास्तभीतिस्तु दयिता अपि विलोकयांचकार । । ४५.१७ *(१५५८) । ।
मेठस्य

भूयस्काञ्चनकेनिपातनिकरप्रोत्क्षिप्तदूरोद्गतैस्
यत्संख्येषु चकार शीकरकणैसेव द्विषां दुर्दिनं ।
किं च अकाण्डकृतोद्यमस्त्रिपथगासंचारिनौकागणस्
गीर्वाणेन्द्रफणीन्द्रयोसपि ददौ शङ्कां विशङ्कसपि यः । । ४५.१८ *(१५५९) । ।
नरसिंहस्य

मैनाकस्किं अयं रुणद्धि गगने मन्मार्गं अव्याहतं
शक्तिस्तस्य कुतस्स वज्रपतनात्भीतस्महेन्द्रातपि ।
तार्क्ष्यस्ससपि समं निजेन विभुना जानाति मां रावणं
विज्ञातं स जटायुसेष जरसा क्लिष्टस्वधं वाञ्छति । । ४५.१९ *(१५६०) । ।

पुत्रस्त्वं त्रिपुरद्रुहस्पुनरहं शिष्यस्किं एतावता
तुल्यस्ससपि कृतस्तव अयं अधिकस्कोदण्डदीक्षाविधिः ।
तत्र आधारनिबन्धनस्यदि भवेताधेयधर्मोदयस्
तत्भोस्स्कन्द गृहाण कार्मुकं इदं निर्णीयतां अन्तरं । । ४५.२० *(१५६१) । ।

द्राक्निष्पेषविशीर्णवज्रशकलप्रत्युप्तरूढव्रणग्रन्थ्युद्भासिनि भङ्गं ओघं अघवत्मातङ्गदन्तोद्यमे ।
भर्तुस्नन्दनदेवताविरचितस्रग्दाम्नि भूमेस्सुता वीरश्रीसिव यस्य वक्षसि जगद्वीरस्य विश्राम्यतु । । ४५.२१ *(१५६२) । ।
चेः। ।

\Cओलो इति वीरव्रज्या । । ४५

ततस्प्रशस्तिव्रज्या । । ४६

यद्वर्ग्याभिस्जग्राहे पृथुशकुलकुलास्फालनत्रासहासव्यस्तोरुस्तम्भिकाभिस्दिशि दिशि सरितां दिग्जयप्रक्रमेषु ।
अम्भस्गम्भीरनाभीकुहरकवलन्ॐउक्तपर्यस्तलोलत्कल्लोलाबद्धमुग्धध्वनिचकितकणत्कुक्कुभं कामिनीभिः । । ४६.१ *(१५६३) । ।

मज्जति आमज्जमज्जन्मणिमसृणफणाचक्रवाले फणीन्द्रे
यत्सेनोद्दामहेलाभरचलितमहाशैलकीलां बभार ।
कृच्छ्रात्पातालमूलाविलबहुलनिरालम्बजम्बालनिष्ठस्
पृष्ठाष्ठीलप्रतिष्ठां अवनिं अवनमत्कर्परस्कूर्मराजः । । ४६.२ *(१५६४) । ।

यस्य उद्योगे बलानां सकृतपि चलतां उज्जिहानैस्रजोभिस्
जम्बालिनि अम्बरस्य स्रवदमरसरित्तोयपूर्णे मार्गे ।
निर्मज्जच्चक्रशल्याकुलतरणिकरोत्ताडिताश्वीयदत्तद्वित्रावस्कन्दमन्दस्कथं अपि चलति स्यन्दनस्भानवीयः । । ४६.३ *(१५६५) । ।
भवभूतेसमी

देवे दिशां विजयकौतुकसुप्रयाते निर्यन्त्रणप्रसरसैन्यभरेण यत्र ।
प्रत्यूप्यमानमणिकीलकगाढबन्धप्राणस्\देव्दोत्फणपतिस्वसुधां दधाति । । ४६.४ *(१५६६) । ।
मुरारेस्

गुञ्जत्कुञ्जकुटीरकुञ्जरघटाविस्तीर्णकर्णज्वरास्
प्राक्प्रत्यग्धरणीध्रकन्दरदरीपारीन्द्रनिद्राद्रुहः ।
लङ्काङ्कत्रिककुत्प्रतिध्वनिघनास्पर्यन्तयात्राजये
यस्य भ्रेमुसमन्ददुन्दुभिरवैसाशारुधस्घोषणाः । । ४६.५ *(१५६७) । ।

त्वं सर्वदा नृपतिचन्द्र जयश्रियसर्थी स्वप्ने अपि न प्रणयिनी भवतसहं आसं ।
इत्थं श्रिया कुपितया इव रिपून्व्रजन्त्या संजघ्निरे समरकेलिसुखानि यस्य । । ४६.६ *(१५६८) । ।

ते पीयूषमयूखशेखरशिरःसंदानमन्दाकिनीकल्लोलप्रतिमल्लकीर्तिलहरीलावण्यलिप्ताम्बराः ।
सर्वक्षत्रभुजोष्मशातनकलादुःशीलदोःशालिनस्वंशे तस्य बभूवुसद्भुतगुणास्धाराधरित्रीभुजः । । ४६.७ *(१५६९) । ।

यन्निस्त्रिंशहतोद्गतैसरिशिरश्चक्रैस्बभूव क्षणं
लोके चान्द्रमसे विधुन्तुदघटावस्कन्दकोलाहलः ।
किं च अमीभिसपि स्फुरन्मणितया चण्डांशुकोटिभ्रमं
बिभ्राणैसुदपादि राहुभुवने भूयान्सुभिक्षोत्सवः । । ४६.८ *(१५७०) । ।

तेन इदं सुरमन्दिरं घटयता टङ्कावलीनिर्दलत्पाषाणप्रकरस्कृतसयं अखिलस्क्षीणस्गिरीणां गणः ।
अर्थिभ्यस्वसु वर्षता पुनरसौ संरूढरत्नाङ्कुरश्रेणिस्मेरशिरःसहस्रशिखरस्संवर्धितस्रोहणः । । ४६.९ *(१५७१) । ।

सुराणां पाता असौ स पुनरतिपुण्यैकहृदयस्
ग्रहस्तस्य अस्थाने गुरुसुचितमार्गे स निरतः ।
करस्तस्य अत्यर्थं वहति शतकोटिप्रणयितां
स सर्वस्वं दाता तृणं इव सुरेशं विजयते । । ४६.१० *(१५७२) । ।

जीवाकृष्टिं स चक्रे मृधभुवि धनुषस्शत्रुसासीत्गतासुस्
लक्षाप्तिस्मार्गणानां अभवतरिबले तद्यशस्तेन लब्धं ।
मुक्ता तेन क्षमा इति त्वरितं अरिगणैसुत्तमाङ्गैस्प्रतीष्ठा
पञ्चत्वं द्वेषिसैन्ये स्थितं अवनिपतिस्न आप संख्यान्तरं सः । । ४६.११ *(१५७३) । ।

येषां कल्पमहीरुहां मरकतव्याजेन तैसर्थिभिस्
व्यक्रीयन्ते शलाटवसपि मणयस्ते पद्मरागादयः ।
तेषु प्रौढफलोपमर्दविनमच्छाखामुखारोहिभिस्
त्यागाद्वैतं अहर्निशं सुकृतिनस्यस्य अमरैस्गीयते । । ४६.१२ *(१५७४) । ।

यस्मौर्वीकिणकैतवेन सकलक्ष्मापाललक्ष्मीबलात्कारोपग्रहवाच्यतामकिनितौ बिभ्रत्भुजौ भूपतिः ।
लोकान्वाचयति स्म विक्रममयीं आख्यायिकां आत्मनस्
क्व अपि क्व अपि अनुगच्छदर्जुनकथासम्भारलम्भावतीं । । ४६.१३ *(१५७५) । ।
मुरारेसेतौ

क्रुध्यद्गन्धकरीन्द्रदन्तमुषलप्रेङ्खोलदीप्तानलज्वालापातितकुम्भमौक्तिकफलव्युत्पन्नलाजाञ्जलौ ।
हस्तेन असिमयूखदर्भलतिकाबद्धेन युद्धोत्सवैस्
राज्ञा येन सलीलं उत्कलपतेस्लक्ष्मीस्पुनर्भूस्कृता । । ४६.१४ *(१५७६) । ।
वसुकल्पस्य

\Cओलो इति प्रशस्तिव्रज्या । । ४६

ततस्पर्वतव्रज्या । । ४७

गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारवत्कीचकस्तम्बाडम्बरमूकमौकुलिकुलस्क्रौञ्चावतसयं गिरिः ।
एतस्मिन्प्रचलाकिनां प्रचलतां उद्वेजितास्कूजितैस्
उद्वेल्लन्ति पुराणरोहणतरुस्कन्धेषु कुम्भीनसाः । । ४७.१ *(१५७७) । ।

एते चन्द्रशिलासमुच्चयमयास्चन्द्रातपप्रस्फुरत्
सर्वाङ्गीणपयःप्रवृत्तसरितस्झात्कुर्वते पर्वताः ।
येषां उन्मदजागरूकशिखिनि प्रस्थे नमेरुस्थितास्
श्यामां एव गभीरगद्गदगिरस्स्कन्दन्ति कोयष्टयः । । ४७.२ *(१५७८) । ।

आधत्ते दनुसूनुसूदनभुजाकेयूरवज्राङ्कुरव्यूहोल्लेखपदावलीवलिमयैस्रत्नैस्मुदं मन्दरः ।
आधारीकृतकूर्मपृष्ठकषणक्षीणोरुमूलसधुना
जानीमस्परतस्पयोधिमथनातुच्चैस्तरसयं गिरिः । । ४७.३ *(१५७९) । ।

तत्तादृक्फणिराजरज्जुकषणं संरूढपक्षच्छिदाघातारुन्तुदं अपि अहो कथं अयं मन्थाचलस्सोढवान् ।
एतेन एव दुरात्मना जलनिधेसुत्थाप्य पापां इमां
लक्ष्मीं ईश्वरदुर्गतव्यवहृतिव्यस्तं जगत्निर्मितं । । ४७.४ *(१५८०) । ।

ससयं कैलासशैलस्स्फटिकमणिभुवां अंशुजालैस्ज्वलद्भिस्
छाया पीता अपि यत्र प्रतिकृतिभिसुपस्थाप्यते पादपानां ।
यस्य उपान्तोपसर्पत्तपनकरधृतस्य अपि पद्मस्य मुद्रां
उद्दामानस्दिशन्ति त्रिपुरहरशिरश्चन्द्रलेखामयूखाः । । ४७.५ *(१५८१) । ।

गिरिस्कैलाससयं दशवदनकेयूरविलसन्मणिश्रेणीपत्राङ्कुरमकरमुद्राङ्कितशिलः ।
अमुष्मिनारुह्य स्फटिकमयसर्वाङ्गसुभगे निरीक्षन्ते यक्षास्फणिपतिपुरस्य अपि चरितं । । ४७.६ *(१५८२) । ।

दशमुखभुजदण्डमण्डलीनां दृढपरिपीडनपीतमेखलसयं ।
जलगृहकवितर्दिकासुखानि स्फटिकगिरिस्गिरिशस्य निर्मिमीते । । ४७.७ *(१५८३) । ।

कैलासाद्रितटीषु धूर्जटिजटालंकारचन्द्राङ्कुरज्योत्स्नाकन्दलिताभिसिन्दुदृषदां अद्भिस्नदीमातृकाः ।
गौरीहस्तगुणप्रवृद्धवपुषस्पुष्यन्ति धात्रेयकभ्रातृस्नेहसहोढषण्मुखशिशुक्रीडासुखास्शाखिनः । । ४७.८ *(१५८४) । ।

नक्तं रत्नमयूखपाटवमिलत्काकोलकोलाहलत्रस्यत्कौशिकभुक्तकन्दरतमास्ससयं गिरिस्स्मर्यते ।
यत्र आकृष्टकुचांशुके मयि रुषा वस्त्राय पत्राणि ते
चिन्वत्यस्वनदेवतास्तरुलतां उच्चैस्व्यधुस्कौतुकाथ् । । ४७.९ *(१५८५) । ।
\वर्{पत्राणि ते\लेम्
     \एमेन्द्\ \ईन्गल्ल्स्, पत्राणि \एद्Kङ्}

एते अक्ष्णोस्जनयन्ति कामविरुजं सीतावियोगे घनास्
वातास्शीकरिणसपि लक्ष्मण दृढं संतापयन्ति एव मां ।
इत्थं वृद्धपरम्परापरिणतैस्यस्मिन्वचोभिस्मुनीन्
अद्य अपि उन्मनयन्ति काननशुकास्ससयं गिरिस्माल्यवान् । । ४७.१० *(१५८६) । ।

करिकवलितमृष्टैस्शाखिशाखाग्रपत्रैसरुणसरणयसमी भीषयन्ते अग्रकुञ्जैः ।
चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुलास्विन्ध्यपादाः । । ४७.११ *(१५८७) । ।
कमलायुधस्य

इमास्तास्विन्ध्याद्रेस्शुकहरितवंशीवनघनास्
भुवस्क्रीडालोलद्विरददशनाभुग्नतरवः ।
लताकुञ्जे यासां उपनदि रतक्लान्तशबरीकपोलस्वेदाम्भःकणचयनुदस्वान्ति मरुतः । । ४७.१२ *(१५८८) । ।
दक्षस्य

स्निग्धश्यामास्क्वचितपरतस्भीषणाभोगरूक्षास्
स्थाने स्थाने मुखरककुभस्झात्कृतैस्निर्झराणां ।
एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्रास्
संदृश्यन्ते परिचयभुवस्दण्डकाविन्ध्यपादाः । । ४७.१३ *(१५८९) । ।
भवभूतेस्

निष्कूजस्तिमितास्क्वचित्क्वचितपि प्रोच्चण्डसत्त्वस्वनास्
स्वेच्छासुप्तगभीरघोरदुरगाश्वासप्रदीप्ताग्नयः ।
सीमानस्प्रदरोदरेषु विवरेषु अल्पाम्भसस्यासु अयं
तृष्यद्भिस्प्रतिसूर्यकैरजगरस्वेदद्रवस्पीयते । । ४७.१४ *(१५९०) । ।

दधति कुहरभाजां अत्र भल्लूकयूनां अनुरसितगुरूणि स्त्यानं अम्बूकृतानि ।
शिशिरकटुकषायस्स्त्यायते शल्लकीनां इभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः । । ४७.१५ *(१५९१) । ।
भवभूतेसेतौ

इह समदशकुन्ताक्रान्तवानीरमुक्तप्रसवसुरभिशीतस्वच्छतोयास्भवन्ति ।
फलभरपरिणामश्यामजम्बूनिकुञ्जस्खलनमुखरभूरिस्रोतसस्निर्झरिण्यः । । ४७.१६ *(१५९२) । ।

एतास्स्थानपरिग्रहेण शिवयोसत्यन्तकान्तश्रियस्
प्रालेयाचलमेखलावनभुवस्पुष्णन्ति नेत्रोत्सवं ।
व्यावल्लद्बलवैरिवारणवरप्रत्यग्रदन्ताहतिश्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः । । ४७.१७ *(१५९३) । ।

\Cओलो इति पर्वतव्रज्या । । ४७

ततस्शान्तिव्रज्या । । ४८

यतेतत्स्वच्छन्दं विरहणं अकार्पण्यं अशनं
सह आर्यैस्संवासस्श्रुतं उपशमैकश्रमफलं ।
मनस्मन्दस्पन्दं विहरति चिराय अभिविमृशन्
न जाने कस्य एषा परिणतिसुदारस्य तपसः । । ४८.१ *(१५९४) । ।

हरिणचरणक्षुण्णोपान्तास्सशाद्वलनिर्झरास्
कुसुमशबलैस्विष्वग्वातैस्तरङ्गितपादपाः ।
मुदितविहगश्रेणीचित्रध्वनिप्रतिनादितास्मनसि न मुदं कस्य आदध्युस्शिवास्वनभूमयः । । ४८.२ *(१५९५) । ।
गुणाकरभद्रस्य

पूरयित्वा अर्थिनां आशां प्रियं कृत्वा द्विषां अपि ।
पारं गत्वा श्रुतौघस्य धन्यास्वनं उपासते । । ४८.३ *(१५९६) । ।

ते तीक्ष्णदुर्जननिकारशरैस्न भिन्नास्धीरास्ते एव शमसौख्यभुजस्ते एव ।
सीमन्तिनीविषलतागहनं व्युदस्य ये अवस्थितास्शमफलेषु तपोवनेषु । । ४८.४ *(१५९७) । ।

वासस्वल्कलं आस्तरस्किसलयानि ओकस्तरूणां तलं
मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषां शान्तये ।
क्रीडा मुग्धमृगैस्वयांसि सुहृदस्नक्तं प्रदीपस्शशी
स्वाधीने अपि वने तथा अपि कृपणास्याचन्ते इति अद्भुतं । । ४८.५ *(१५९८) । ।

गतस्कालस्यत्र प्रियसखि मयि प्रेमकुटिलस्कटाक्षस्कालिन्दीलघुलहरिवृत्तिस्प्रभवति ।
इदानीं अस्माकं जठरकमठीपृष्ठकठिना मनोवृत्तिस्तत्किं व्यसनिनि मुधा एव क्षपयसि । । ४८.६ *(१५९९) । ।

मातर्जरे मरणं अन्तिकं आनयन्त्या अपि अन्तस्त्वया वयं अमी परितोषितास्स्मः ।
नानासुखव्यसनभङ्गुरपर्वपूर्वं धिक्यौवनं यतपनीय तव अवतारः । । ४८.७ *(१६००) । ।

एकं वा कुपितप्रियाप्रणयिनीं कृत्वा मनोनिर्वृतिं तिष्ठामस्निजचारुपीवरकुचक्रीडारसास्वादने ।
अन्यत्वा सुरसिन्धुसैकततटीदर्भाष्टकस्रस्तरस्थाने ब्रह्मपदं समाहितधियस्ध्यायन्ते एव आस्महे । । ४८.८ *(१६०१) । ।
ज्ञानानन्तस्य

यत्वक्त्रं मुहुसीक्षसे न धनिनां ब्रूषे न चाटुं मृषा
न एषां गर्वगिरस्शृणोषि न पुनस्प्रत्याशया धावसि ।
काले बालतृणानि खादसि सुखं निद्रा असि निद्रागमे
तत्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः । । ४८.९ *(१६०२) । ।

क्वचित्वीणागोष्ठी क्वचितमृतकीर्णास्कविगिरस्
क्वचित्व्याधिक्लेशस्क्वचितपि वियोगस्च सुहृदां ।
इति ध्यात्वा हृष्यन्क्षणं अथ विघूर्णन्क्षणं अहो
न जाने संसारस्किं अमृतमयस्किं विषमयः । । ४८.१० *(१६०३) । ।

आत्मज्ञानविवेकनिर्मलधियस्कुर्वन्ति अहो दुष्करं
यत्मुञ्चन्ति उपभोगभाञ्जि अपि धनानि एकान्ततस्निःस्पृहाः ।
न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययस्
वाञ्छामात्रपरिग्रहाणि अपि वयं त्यक्तुं न तानि क्षमाः । । ४८.११ *(१६०४) । ।

अग्रे गीतं सरसकवयस्पार्श्वयोस्दाक्षिणात्यास्
पश्चात्लीलावलयरणितं चामरग्राहिणीनां ।
यदि एतत्स्यात्कुरु भवरसे लम्पटत्वं तदानीं
नो चेत्चेतस्प्रविश परमब्रह्मणि प्रार्थना एषा । । ४८.१२ *(१६०५) । ।
उत्पलराजस्य

आस्तां सकण्टकं इदं वसुधाधिपत्यं त्रैलोक्यराज्यं अपि देव तृष्णाय मन्ये ।
निःशङ्कसुप्तहरिणीकुलसंकुलासु चेतस्परं वलति शैलवनस्थलीषु । । ४८.१३ *(१६०६) । ।

ददति तावतमी विषयास्सुखं स्फुरति यावतियं हृदि मूढता ।
मनसि तत्त्वविदां तु विवेचके क्व विषयास्क्व सुखं क्व परिग्रहः । । ४८.१४ *(१६०७) । ।

सत्यं मनोहरास्रामास्सत्यं रम्यास्विभूतयः ।
किं तु मत्ताङ्गनापाङ्गभङ्गिलोकं हि जीवितं । । ४८.१५ *(१६०८) । ।

धिक्धिक्तान्क्रिमिनिर्विशेषवपुषस्स्फूर्जन्महासिद्धयस्
निष्कन्दीकृतशान्ति ये अपि च तपःकारागृहेषु आसते ।
तं विद्वांसं इह स्तुमस्करपुटीभिक्षाल्पशाके अपि वा
मुग्धावक्त्रमृणालिनीमधुनि वा यस्य अविशेषस्रसः । । ४८.१६ *(१६०९) । ।

बीभत्सास्विषयास्जुगुप्सिततमस्कायस्वयस्गत्वरं
प्रायस्बन्धुभिसध्वनि इव पथिकैस्सङ्गस्वियोगावहः ।
हातव्य अयं असंस्तवाय विसरस्संसारसित्यादिकं
सर्वस्य एव हि वाचि चेतसि पुनस्पुण्यात्मनस्कस्यचिथ् । । ४८.१७ *(१६१०) । ।
भर्तृहरेस्

यदा आसीतज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयं इदं अशेषं जगतपि ।
इदानीं तु अस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस्त्रिभुवनं अपि ब्रह्म मनुते । । ४८.१८ *(१६११) । ।

मातर्लक्ष्मि भजस्व कंचितपरं मत्काङ्क्षिणी मा स्म भूस्
भोगेभ्यस्स्पृहया आलवस्तव वशास्का निःस्पृहाणां असि ।
सद्यःस्यूतपलाशपत्रपुटिकापात्रीपवित्रीकृतैस्
भिक्षासक्तुभिसेव सम्प्रति वयं वृत्तिं समीहामहे । । ४८.१९ *(१६१२) । ।

धर्मस्य उत्सववैजयन्ति मुकुटस्रग्वेणि गौरीपतेस्
त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये ।
त्वत्तोयान्तशिलानिषण्णवपुषस्त्वद्वीचिभिस्प्रेङ्खतस्
त्वन्नाम स्मरतस्त्वदर्पितदृशस्प्राणास्प्रयसयन्ति मे । । ४८.२० *(१६१३) । ।
वाक्कूटस्य

तडिन्मालालोलं प्रतिविरतिदत्तान्धतमसं भवत्सौख्यं हित्वा शमसुखं उपादेयं अनघं ।
इति व्यक्तोद्गारं चटुलवचसस्शून्यमनसस्वयं वीतव्रीडास्शुकसिव पठामस्परं अमी । । ४८.२१ *(१६१४) । ।

विषयसरितस्तीर्णास्कामं रुजसपि अवधीरिता विषयविरहग्लानिस्शान्ता गता मलिना अथ धीः ।
इति चिरसुखप्राप्तस्किंचिन्निमीलितलोचनस्व्रजति नितरां तुष्टिं पुष्टस्श्मशानगतस्शवः । । ४८.२२ *(१६१५) । ।

कामं शीर्णपलाशसंहतिकृतां कन्थां वसानस्वने
कुर्यां अम्बुभिसपि अयाचितसुखैस्प्राणावबन्धस्थितिं ।
साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं
वक्तुं न तु अहं उत्सहेय कृपणं देहि इति अवद्यं वचः । । ४८.२३ *(१६१६) । ।

अवश्यं यातरस्चिरतरं उषित्वा अपि विषयास्वियोगे कस्भेदस्त्यजति न जनस्यत्स्वयं इमान् ।
व्रजन्तस्स्वातन्त्र्यात्परमपरितापाय मनसस्स्वयं त्यक्त्वा हि एते शमसुखं अनन्तं विदधति । । ४८.२४ *(१६१७) । ।

भाग्यं नस्क्व नु तादृकल्पतपसां येन अटवीमण्डनास्
स्यामस्क्षोणिरुहस्दहति अविरतं यानेव दावानलः ।
येषां धूमसमूहबद्धवपुषस्सिन्धोसमी बन्धवस्
निर्व्याजं परिपालयन्ति जगतीरम्भोभिसम्भ्ॐउचः । । ४८.२५ *(१६१८) । ।

एतत्तत्वक्त्रं अत्र क्व ततधरमधु क्व आयातास्ते कटाक्षास्
क्व आलापास्क्ॐअलास्ते क्व स मदनधनुर्भङ्गुरस्भ्रूविलासः ।
इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरं
रागान्धानां इव उच्चैसुपहसितं अहो मोहजालं कपालं । । ४८.२६ *(१६१९) । ।

इत्थं बाला मां प्रति अनवरतं इन्दीवरदलप्रभाचौरं चक्षुस्क्षिपति किं अभिप्रेतं अनया ।
गतस्मोहसस्माकं स्मरसमरबाणव्यतिकरज्वरज्वाला शान्ता ततपि न वराकी विरमति । । ४८.२७ *(१६२०) । ।

शिशुत्वं तारुण्यं तदनु च दधानास्परिणतिं गतास्पांशुक्रीडां विषयपरिपाटीं उपशमं ।
लसन्तसङ्के मातुस्कुवलयदृशां पुण्यसरितां पिबन्ति स्वच्छन्दं स्तनं अधरं अम्भस्सुकृतिनः । । ४८.२८ *(१६२१) । ।

वहति निकटे कालस्रोतस्समस्तभयावहं दिवसरजनीकुलच्छेदैस्पतद्भिसनारतं ।
इह हि पततां न अस्ति आलम्बस्न वा अपि निवर्तनं ततपि महतां कसयं मोहस्यतेवं अनाकुलाः । । ४८.२९ *(१६२२) । ।

भार्या मे पुत्रस्मे द्रव्यं सकलं च बन्धुवर्गस्मे ।
इति मे मे कुर्वन्तं पशुं इव बद्ध्वा नयति कालः । । ४८.३० *(१६२३) । ।

दिशस्वासस्पात्रं करकुहरं एणास्प्रणयिनस्
समाधानं निद्रा शयनं अवनी मूलं अशनं ।
कदा एतत्सम्पूर्णं मम हृदयवृत्तेसभिमतं
भविष्यति अत्युग्रं परमपरितोषोपचितये । । ४८.३१ *(१६२४) । ।

शरदम्बुधरच्छायागत्वर्यस्यौवनश्रियः ।
आपातरम्यास्विषयास्पर्यन्तपरितापिनः । । ४८.३२ *(१६२५) । ।

कुरङ्गास्कल्याणं प्रतिविटपं आरोग्यं अटवि
स्रवन्ति क्षेमं ते पुलिन कुशलं भद्रं उपलाः ।
निशान्तातस्वन्तात्कथं अपि विनिष्क्रान्तमधुना
मनसस्माकं दीर्घां अभिलषति युष्मत्परिचितिं । । ४८.३३ *(१६२६) । ।

मन्निन्दया यदि जनस्परितोषं एति ननु अप्रयत्नजनितसयं अनुग्रहस्मे ।
श्रेयार्थिनशि पुरुषास्परतुष्टिहेतोस्दुःखार्जितानि अपि धनानि परित्यजन्ति । । ४८.३४ *(१६२७) । ।

क्रिमुकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं
निरुपमरसप्रीत्या खादन्नरास्थि निरामिषं ।
सुरपतिं अपि श्वा पार्श्वस्थं सशङ्कितं ईक्षते
गणयति न हि क्षुद्रस्लोकस्परिग्रहफल्गुतां । । ४८.३५ *(१६२८) । ।

विवेकस्किं ससपि स्वरसवलिता यत्र न कृपा
स किं मार्गस्यस्मिन्न भवति परानुग्रहरसः ।
स किं धर्मस्यत्र स्फुरति न परद्रोहविरतिस्
श्रुतं किं तत्वा स्यातुपशमपदं यत्न नयति । । ४८.३६ *(१६२९) । ।

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैस्भाव्यं मम सुदिवसैस्यत्र ते निर्विशङ्कास्
सम्प्राप्स्यन्ते जरठहरिणास्शृङ्गकण्डूविनोदं । । ४८.३७ *(१६३०) । ।

प्रेम्णा पुरा परिगृहीतं इदं कुटुम्बं चेत्लालितं तदनु पालितं अद्य यावथ् ।
सम्प्रति अपि स्तिमितवस्त्रं इव अङ्गलग्नं एतत्जिहासुसपि हातुं अनीश्वरसस्मि । । ४८.३८ *(१६३१) । ।

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतस्
सोढास्दुःसहशीतवाततपनक्लेशास्न तप्तं तपः ।
ध्यातं वित्तं अहर्निशं न च पुनस्तत्त्वान्तरं शाश्वतं
तत्तत्कर्म कृतं यतेव मुनिभिस्तैस्तैस्फलैस्वञ्चितं । । ४८.३९ *(१६३२) । ।

भिक्षाशनं भवनं आयतनैकदेशस्शय्या भुवस्परिजनस्निजदेहभारः ।
वासस्च कीर्णपटखण्डनिबद्धकन्था हा हा तथा अपि विषयान्न जहाति चेतः । । ४८.४० *(१६३३) । ।

रेतःशोणितयोसियं परिणतिस्यत्वर्ष्म तत्च अभवत्
मृत्योसामिषं आस्पदं गुरुशुचां रोगस्य विश्रामभूः ।
जाननपि अवशी विवेकविरहात्मज्जनविद्याम्बुधौ
शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति । । ४८.४१ *(१६३४) । ।

यदा पूर्वं न आसीतुपरि च यदा न एव भविता
तदा मध्यावस्थातनुपरिचयस्भूतनिचयः ।
अतस्संयोगे अस्मिन्परवति वियोगे च सहजे
किमाधारस्प्रेमा किमधिकरणास्सन्तु च शुचः । । ४८.४२ *(१६३५) । ।
भर्तृहरेस्

ग्ॐआयवस्शकुनयस्च शुनां गणसयं लुम्पन्ति कीटकृमयस्परितस्तथा एव ।
स्वां सम्पदं सकलसत्त्वकृतोपकारात्नो दृष्टवान्यतसि तत्शव वञ्चितससि । । ४८.४३ *(१६३६) । ।
केशटस्य

धूर्तैसिन्द्रियनामभिस्प्रणयितां आपादयद्भिस्स्वयं
सम्भोक्तुं विषयानयं किल पुमान्सौख्याशया वञ्चितः ।
तैस्शेषे कृतकृत्यतां उपगतैसौदास्यं आलम्बितं
सम्प्रति एष विधेस्नियोगवशगस्कर्मान्तरैस्बध्यते । । ४८.४४ *(१६३७) । ।
दशरथस्य

\Cओलो इति शान्तिव्रज्या

ततस्संकीर्णव्रज्या । । ४९

तुषारशैलाञ्जनशैलकल्पयोसभेदभाकीश्वरविश्वरूपयोः ।
शरत्पयोदस्थसितार्धतारकापथप्रतिस्पार्धि वपुस्धिनोतु वः । । ४९.१ *(१६३८) । ।

यत्बद्धोर्ध्वजटं यतस्थिमुकुटं यत्चन्द्रमन्दारयोस्धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः ।
यत्खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोस्वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नानाङ्कं एकं वपुः । । ४९.२ *(१६३९) । ।

मा गर्वं उद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरी इति ।
अन्या अपि किं न सखि भाजनं ईदृशानां वैरी न चेत्भवति वेपथुसन्तरायः । । ४९.३ *(१६४०) । ।

चेतस्कातरतां विमुञ्च झटिति स्वास्थ्यं समालम्ब्यतां
प्राप्ता असौ स्मरमार्गणव्रणपरित्राणौषधिस्प्रेयसी ।
यस्यास्श्वाससमीरसौरभपतद्भृङ्गावलीवारणक्रीडापाणिविधूतिकङ्कणझणत्कारस्मुहुस्मूर्छति । । ४९.४ *(१६४१) । ।

कथाभिस्देशानां कथं अपि च कालेन बहुना समायाते कान्ते सखि रजनिसर्धं गतवती ।
ततस्यावत्लीलाप्रणयकुपिता अस्मि प्रकुपिता सपत्नी इव प्राची दिकियं अभवत्तावतरुणा । । ४९.५ *(१६४२) । ।

विततकरे अपि अनुरागिणि मित्रे कोषं सदा एव मुद्रयतः ।
उचितानभिज्ञकैरव कैरवहसितं न ते चरितं । । ४९.६ *(१६४३) । ।

पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।
विलसत्करेणुगहनं सम्प्रति समं आवयोस्भवनं । । ४९.७ *(१६४४) । ।

गुरुसपि गलति विवेकस्स्खलति च चित्तं विनश्यति प्रज्ञा ।
पतति पुरुषस्य धैर्यं विषयविषाघूर्णिते मनसि । । ४९.८ *(१६४५) । ।

राजनि विद्वन्मध्ये वरसुरतसमागमे वरस्त्रीणां ।
साध्वसदूषितहृदयस्वाक्पटुसपि कातरीभवति । । ४९.९ *(१६४६) । ।

किंशुके किं शुकस्कुर्यात्फलिते अपि बुभुक्षितः ।
अदातरि समृद्धे अपि किं कुर्युसनुजीविनः । । ४९.१० *(१६४७) । ।

अहं इह स्थितवती अपि तावकी त्वं अपि तत्र वसनपि मामकः ।
हृदयसंगतं एव सुसंगतं न तनुसंगतं आर्य सुसंगतं । । ४९.११ *(१६४८) । ।

द्यां आलोकयतां कलास्कलयतां छायास्समाचिन्वतां क्लेशस्केवलं अङ्गुलीस्दलयतां मौहूर्तिकानां अयं ।
धन्या सा रजनी ततेव सुदिनं पुण्यस्ससेव क्षणस्यत्र अज्ञातचरस्चिरात्नयनयोस्सीमानं एति प्रियः । । ४९.१२ *(१६४९) । ।

तेषां त्वं निधिसागसां असहना मानोन्नता सा अपि अतस्गन्तव्यं भवया न तत्गृहं इति त्वं वार्यसे यासि चेथ् ।
गाढं मेखलया बलात्नियमितस्कर्णोत्पलैस्ताडितस्क्षिप्तस्पादतले तदेकशरणस्मन्ये चिरं स्थास्यसि । । ४९.१३ *(१६५०) । ।

जाने सा असहना स च अहं अपकृत्मयि अङ्गणस्थे पुनस्तस्यास्सम्भविता स साध्वसभरस्कसपि प्रकोपापहः ।
यत्र उद्यत्पुलकैस्प्रकम्पविकलैसङ्गैस्क्व कर्णोत्पलं कुत्र आत्मा क्व च मेखला इति गलति प्रायस्स मानग्रहः । । ४९.१४ *(१६५१) । ।
तुरुष्कराजभोजदेवयोस्

जातानन्तरं एव यस्य मधुरां मूर्तिश्रियं पश्यतस्
सद्यःपुत्रमहोत्सवागतवधूवर्गस्य शृङ्गारिणः ।
उन्नीय अन्ययुवास्यकालिमकरीं तारुण्यरम्यां इमां
धन्यं जन्म सह अमुना एकसमयं न प्राप्य तप्तं हृदा । । ४९.१५ *(१६५२) । ।
वल्लणस्य

सीत्कारं शिक्षयति व्रणयति अधरं तनोति र्ॐआञ्चं ।
नागरकस्किं उ मिलितस्न हि न हि सखि हैमनस्पवनः । । ४९.१६ *(१६५३) । ।

सव्रीडार्धनिरीक्षणं यतुभयोस्यत्दूतिकाप्रेषणं
वाद्य श्वस्भविता समागमसिति प्रीत्या प्रमोदस्च यः ।
प्राप्ते च एव समागमे सरभसं यत्चुम्बनालिङ्गनानि
एतत्कामफलं ततेव सुरतं शेषस्पशूनां इव । । ४९.१७ *(१६५४) । ।

पश्य उदञ्चतवाञ्चतञ्चितवपुस्पश्चार्धपूर्वार्धभाक्
स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गूलभृथ् ।
दंष्ट्राकोटिविसंकटास्यकुहरस्कुर्वन्सटां उत्कटां
उत्कर्णस्कुरुते क्रमं करिपतौ क्रूराकृतिस्केशरी । । ४९.१८ *(१६५५) । ।

एते मेकलकन्यकाप्रणयिनस्पातालमूलस्पृशस्
संत्रासं जनयन्ति विन्ध्यभिदुरास्वारां प्रवाहास्पुरः ।
लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरितत्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः । । ४९.१९ *(१६५६) । ।

वातैस्शीकरबन्धुभिस्श्रुतिसुखैशंसावलीनिस्वनैस्
प्रोत्फुल्लैस्कमलैस्पयोभिसमलैस्नीत्वा जगन्निर्वृतिं ।
पश्चात्क्षीणधनां बहिर्निजदशां दृष्ट्वा मृणालच्छलात्
अर्थिभ्यस्प्रददौ नवेन्दुविशदानि अस्थीनि पद्माकरः । । ४९.२० *(१६५७) । ।

विद्यते स न हि कश्चितुपायस्सर्वलोकपरितोषकरस्यः ।
सर्वथा स्वहितं आचरणीयं किं करिष्यति जनस्बहुजल्पः । । ४९.२१ *(१६५८) । ।

चापस्य एव परं कोटिविभवत्वं विराजते ।
यस्मात्लभन्ते लक्षाणि निर्गुणासपि मार्गणाः । । ४९.२२ *(१६५९) । ।

कृत्वा अपि कोषपानं भ्रमरयुवा पुरतसेव कमलिन्याः ।
अभिलषति बकुलकलिकां मधुलिहि मलिने कुतस्सत्यं । । ४९.२३ *(१६६०) । ।

ग्रामे अस्मिन्पथिकाय न एव वसतिस्पान्था अधुना दीयते
रात्रौ अत्र विवाहमण्डपतले पान्थस्प्रसुप्तस्युवा ।
तेन उद्गीय खलेन गर्जति घने स्मृत्वा प्रियां यत्कृतं
तेन अद्य अपि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति । । ४९.२४ *(१६६१) । ।

आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
सेहिरे न किरणाशिमरश्मेस्दुःखिते मनसि सर्वं असह्यं । । ४९.२५ *(१६६२) । ।

उन्मुद्रीकृतविश्वविस्मयभरैस्तत्तत्महार्घैस्गुणैस्
दुर्गाधे हृदयाम्बुधौ तव भवेत्नस्सूक्तिगङ्गा यदि ।
विश्वश्वित्रमतङ्गिनीघनरसस्यन्दिनी अमन्दध्वनिस्
गङ्गासागरसंगमस्पुनरिव अपूर्वस्समुन्मीलति । । ४९.२६ *(१६६३) । ।

एतत्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुरप्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।
तत्फलीपतिपुत्रि कुञ्जरकुलं जीवाभयाभ्यर्थनादीनं त्वां अनुनाथते कुचयुगं पत्रांशुकैस्मा पिधाः । । ४९.२७ *(१६६४) । ।

ह्रिया सर्वस्य असौ हरति विदिता अस्मि इति वदनं द्वयोस्दृष्ट्वा आलापं कलयति कथां आत्मविषयां ।
सखीषु स्मेरासु प्रकटयति वैलक्ष्यं अधिकं प्रिया प्रायेण आस्ते हृदयनिहिता आतङ्कविधुरा । । ४९.२८ *(१६६५) । ।

गुणवतगुणवत्वा कुर्वता कर्मजातं परिणतिसवधार्या यत्नतस्पण्डितेन ।
अतिरभसकृतानां कर्मणां आ विपत्तेस्भवति हृदयदाही शल्यतुल्यस्विपाकः । । ४९.२९ *(१६६६) । ।

वर्षास्कर्दमहेतवस्प्रतिदिनं तापस्य मूलं शरत्हेमन्ते जडता तथा एव शिशिरे अपि आयास्यते वायुना ।
चित्तोन्मादकरस्वसन्तसमयस्ग्रीष्मसपि चण्डातपस्कालस्कालसिति प्रहृष्यति जनस्कालस्य का रम्यता । । ४९.३० *(१६६७) । ।

दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ।
अरत्नालोकसंहार्यं अवार्यं सूर्यरश्मिभिः । । ४९.३१ *(१६६८) । ।

आपातमात्ररसिके सरसीरुहस्य किं बीजं अर्पयितुं इच्छसि वापिकायां ।
कालस्कलिस्जगतिदं न कृतज्ञं अज्ञे स्थित्वा हनिष्यति तव एव मुखस्य शोभां । । ४९.३२ *(१६६९) । ।

अप्रियाणि अपि कुर्वाणस्यस्प्रियस्प्रियसेव सः ।
दग्धमन्दिरसारे अपि कस्य वह्नौ अनादरः । । ४९.३३ *(१६७०) । ।

अयं काणस्शुक्रस्विषमचरणस्सूर्यतनयस्क्षताङ्गसयं राहुस्विकलमहिमा शीतकिरणः ।
अजानानस्तेषां अपि नियतकर्म स्वकफलं ग्रहग्रामग्रस्तास्वयं इति जनसयं प्रलपति । । ४९.३४ *(१६७१) । ।

कनकभूषणसंग्रहणोचितस्यदि मणिस्त्रपुणि प्रतिबध्यते ।
न स विरौति न च अपि पलायते भवति योजयितुस्वचनीयता । । ४९.३५ *(१६७२) । ।

नमस्यामस्देवान्ननु हतविधेस्ते अपि वशगास्
विधिस्वन्द्यस्ससपि प्रतिनियतकर्मैकफलदः ।
फलं कर्मायत्तं यदि किं अपरैस्किं च विधिना
नमस्सत्कर्मभ्यस्विधिसपि न येभ्यस्प्रभवति । । ४९.३६ *(१६७३) । ।

यदा विगृह्णाति तदा हतं यशस्करोति मैत्रीं अथ दूषितास्गुणाः ।
स्थितस्समीक्ष्य उभयता परीक्षकस्करोति अवज्ञोपहतं पृथग्जनं । । ४९.३७ *(१६७४) । ।

तृष्णे देवि नमस्तुभ्यं कृतकृत्या असि साम्प्रतं ।
अनन्तनाम यत्रूपं तत्त्वया वामनीकृतं । । ४९.३८ *(१६७५) । ।

पुरा यातास्केचित्तदनु चलितास्केचितपरे विषादस्कसस्माकं न हि न वयं अपि अत्र गमिनः ।
मनःखेदस्तु एवं कथं अकृतसंकेतविधयस्महामार्गे अस्मिन्नो नयनपथं एष्यन्ति सुहृदः । । ४९.३९ *(१६७६) । ।

सन्मार्गे तावतास्ते प्रभवति पुरुषस्तावतेव इन्द्रियाणां लज्जां तावत्विधत्ते विनयं अपि समालम्बते तावतेव ।
भ्रूचापाकृष्टमुक्तास्श्रवणपथगतास्नीलपक्ष्माणसेते यावत्लीलावतीनां न हृदि धृतिमुषस्दृष्टिबाणास्पतन्ति । । ४९.४० *(१६७७) । ।

अध्वन्यस्य वधूस्वियोगविधुरा भर्तुस्स्मरन्ती यदि प्राणानुज्झति कस्य तत्महतहो संजायते किल्बिषं ।
इति एवं पथिकस्करोति हृदये यावत्तरोस्मूर्धनि प्रोद्घुष्टं परपुष्टया तव तव इति उच्चैस्वचसनेकशः । । ४९.४१ *(१६७८) । ।

अद्राक्षीतपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्धूलीदुर्दिनसूदिताम्बरं असौ उद्यानं उर्वीपतिः ।
आस्थानीभवनं वसन्तनृपतेस्देवस्य चेतोभुवस्सत्रागारं अनुत्तरं मधुलिहां एकं प्रपामण्डपं । । ४९.४२ *(१६७९) । ।

मदनज्वरं अपनेतुं कुरु सम्प्रति सततं औषधद्वितयं ।
बालाधरमधुपानं कुचपीडनमुष्टियोगं च । । ४९.४३ *(१६८०) । ।

उपचारविधिज्ञसपि निर्धनस्किं करिष्यति ।
निरङ्कुशसिव आरूढस्मत्तद्विरदमूर्धनि । । ४९.४४ *(१६८१) । ।

कस्यास्नाम किं अत्र न अस्ति विदितं यत्वीक्ष्यमाणसपि अयं
लोकस्मूकसिव अस्ति मां प्रति पुनस्सर्वस्जनस्तप्यते ।
शक्यं दर्शयितुं न पूगफलवत्कृत्वा द्विधा इदं वपुस्
यत्सत्यं सखि वीक्षितस्खलु मया नूनं चतुर्थ्यास्शशी । । ४९.४५ *(१६८२) । ।

खुराघातैस्शृङ्गैस्प्रतिदिनं अलं हन्ति पथिकान्
भृशं शस्योत्सादैस्सकलनगराख्यातपटिमा ।
युगं न एव स्कन्धे वहति नितरां याति धरणीं
वरं शून्या शाला न च पुनरयं दुष्टवृषभः । । ४९.४६ *(१६८३) । ।

पूरोत्पीडे तडागस्य परीवाहस्प्रतिक्रिया ।
शोकक्षोभे च हृदयं प्रलापैसवधार्यते । । ४९.४७ *(१६८४) । ।

धिक्चन्दनं का एव सुधा वराकी किं इन्दुना हारितं अब्जकन्दैः ।
न वेद्मि तत्वस्तु यतत्र लोके सुताङ्गधूलेसुपमानपात्रं । । ४९.४८ *(१६८५) । ।

यौवनं चलं अपायि शरीरं गत्वरं वसु विमृश्य विशिष्टः ।
न अन्यजन्मगततिक्तविपाकं दृष्टसौख्यं अपि कर्म विधत्ते । । ४९.४९ *(१६८६) । ।

अधसधस्पश्यतस्कस्य महिमा न उपजायते ।
उपरि उपरि पश्यन्तस्सर्वसेव दरिद्रति । । ४९.५० *(१६८७) । ।

तिमिरं इदं इन्दुबिम्बात्पूतिस्गन्धसयं अम्बुरहकोषाथ् ।
निन्दितं अभिजातमुखात्यतलीकं वचनं उच्चरति । । ४९.५१ *(१६८८) । ।

यस्नीवारतृणाग्रमुष्टिकबलैस्संवर्धितस्शैशवे
पीतं येन सरोजिनीदलपुटे ह्ॐआवशिष्टं पयः ।
तद्दानासवपानमत्तमधुपव्यालोलगण्डं गजं
सोत्कण्ठं सभयं च पश्यति शनैस्दूरे स्थितस्तापसः । । ४९.५२ *(१६८९) । ।

पाणिप्रेङ्खणतस्विशीर्णशिरसस्स्वेदावरुग्णश्रियस्
तासिति आकृतिलेशतस्मनसि नस्किंचित्प्रतीतिं गताः ।
वैचित्र्यात्पुनरुक्तलाञ्छनभृतस्खण्डेन वाक्येन वा
व्याक्षेपं कथयन्ति पक्ष्मलदृशस्लेखाक्षरश्रेणयः । । ४९.५३ *(१६९०) । ।

ताडीदलं यतकठोरं इदं यतत्र मुद्रा स्तनाङ्कघनचन्दनपङ्कमूर्तिः ।
यत्बन्धनं बिसलतातनुतन्तवस्च कस्याश्चितेषा गलितस्तदनङ्गलेखः । । ४९.५४ *(१६९१) । ।

मृणालं एतत्वलयीकृतं तया तदीयसेव एष वतंसपल्लवः ।
इदं च तस्यास्कदलीदलांशुकं यतत्र संक्रान्तसिव स्मरज्वरः । । ४९.५५ *(१६९२) । ।
राजशेखरस्य अमी

मधुस्मासस्रम्यस्विपिनं अजनं त्वं च तरुणी
स्फुरत्कामावेशे वयसि वयं अपि आहितभराः ।
व्रजतु अम्बा मुग्धे क्षणं इह विलम्बस्व यदि वा
स्फुटस्तावत्जातस्पिशुनवचसां एष विषयः । । ४९.५६ *(१६९३) । ।
वल्लणस्य

मुनीन्दोस्वाग्बिन्दुस्प्रविततसुधापूरपरमस्
न चेत्चिन्तापात्रे मिलति कथं अपि अस्य मनसः ।
कुतस्प्राप्य प्रीतिं तुहिनगिरिगर्भस्थितिजुषसपि असह्यस्सह्येत प्रियविरहदाहव्यतिकरः । । ४९.५७ *(१६९४) । ।
धर्मकीर्तेस्

सर्वस्य एव हि लोकस्य बहुमानं यतात्मनि ।
विष्णोस्मायासहस्रस्य इयं एका गरीयसी । । ४९.५८ *(१६९५) । ।

कृशस्काणस्खञ्जस्श्रवणविकलस्पुच्छरहितस्
क्षुधाक्षामस्जीर्णस्पिठरककपालार्पितगलः ।
व्रणैस्पूयक्लिन्नैस्क्रिमिकुलचितैसाचिततनुस्
शुनीं अभ्येति श्वा हतं अपि निहन्ति एव मदनः । । ४९.५९ *(१६९६) । ।

तरन्तस्दृश्यन्ते बहवसिह गम्भीरसरसि स्वसाराभ्यां आभ्यां हृदि विदधतस्कौतुकशतं ।
प्रविश्य अन्तर्लीनं किं अपि सुविवेच्य उद्धरति यस्चिरं रुद्धश्वासस्स खलु पुनरेतेषु विरलः । । ४९.६० *(१६९७) । ।
पण्डितज्ञानश्रियस्

\Cओलो इति संकीर्णव्रज्या

ततस्कविस्तुतिव्रज्या

सुबन्धौ भक्तिस्नस्कसिह रघुकारे न रमते धृतिस्दाक्षीपुत्रे हरति हरिचन्द्रसपि हृदयं ।
विशुद्धोक्तिस्शूरस्प्रकृतिसुभगास्भारवगिरस्तथा अपि अन्तर्मोदं कं अपि भवभूतिस्वितनुते । । ५०.१ *(१६९८) । ।

तातस्सृष्टिं अपूर्ववस्तुविषयां एकसत्र निर्व्यूढवान्निष्णातस्कविकुञ्जरेन्द्रचरिते मार्गे गिरां वागुरः ।
रेवाविन्ध्यपुलीन्द्रपामरवधूझञ्झानिलप्रेषितप्राये अर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः । । ५०.२ *(१६९९) । ।
अभिनन्दस्य

पातुं कर्णरसायनं रचयितुं वाचस्सतां संमतां
व्युत्पत्तिं परमां अवाप्तुं अवधिं लब्धुं रसस्रोतसः ।
भोक्तुं स्वादुफलं च जीविततरोस्यदि अस्ति ते कौतुकं
तत्भ्रातस्शृणु राजशेखरकवेस्सूक्तीस्सुधास्यन्दिनीः । । ५०.३ *(१७००) । ।
शंकरवर्मणस्

देवीं वाचं उपासते हि बहवस्सारं तु सारस्वतं
जानीते नितरां असौ गुरुकुलक्लिष्टस्मुरारिस्कविः ।
अब्धिस्लङ्घितसेव वानरभटैस्किं तु अस्य गम्भीरतां
आपातालविलग्नपीवरवपुस्जानाति मन्थाचलः । । ५०.४ *(१७०१) । ।

तत्तादृकुज्ज्वलककुत्स्थकुलप्रशस्तिसौरभ्यनिर्भरगभीरमनोहराणि ।
वाल्मीकिवागमृतकूपनिपातलक्ष्मीं एतानि बिभ्रति मुरारिकवेस्वचांसि । । ५०.५ *(१७०२) । ।
मुरारेसेतौ

धिक्धिक्तान्समयान्परिश्रमरुजस्धिक्तास्गिरस्निष्फलास्
यत्र अमूस्न भवन्ति वल्लणगुणोत्खातामृतप्रीतयः ।
र्ॐणां नृत्यभुवस्विलोचनपयःपूराब्धिचन्द्रोदयास्
साहित्यप्रतिगण्डगर्वगलनग्लानिक्रियाहेतवः । । ५०.६ *(१७०३) । ।

उत्तानोल्लपितप्रतारितनवश्रोत्रैस्कथं भाव्यतां
वाक्प्रत्यंशनिवेशिताखिलजगत्तत्त्वा कवीनां कला ।
रथ्यागर्तविगाहनाद्भुतकृतैस्गाह्यस्क्व रत्नाकरस्
यस्य अन्तःशफरावमाननटतीमज्जद्गिरीन्द्रास्श्रियः । । ५०.७ *(१७०४) । ।

अनुद्घुष्टस्शब्दैसथ च घटनातस्स्फुटरसस्
पदानां अर्थात्मा रमयति न तु उत्तानितरसः ।
यथा किंचित्किंचित्पवनचलचीनांशुकतया
स्तनाभोगस्स्त्रीणां हरति न तथा उन्मुद्रिततनुः । । ५०.८ *(१७०५) । ।
वल्लणस्य एते

अस्तंगतभारविरवि कालवशात्कालिदासविधुविधुरं ।
निर्वाणबाणदीपं जगतिदं अद्योति रत्नेन । । ५०.९ *(१७०६) । ।

जानकीहरणं कर्तुं रघुवंशे पुरःस्थिते ।
कविस्कुमारदासस्वा रावणस्वा यदि क्षमः । । ५०.१० *(१७०७) । ।

शब्दास्ते न तथाविधास्पथि धियां लोकस्य ये न आसते
न अर्थात्मा अपि स कसपि धावति गिरां भूपालमार्गे न यः ।
अस्ति अन्यस्तु स संनिवेशशिशिरस्शब्दार्थयोस्संगमस्
येन अमी स्ववशेन दग्धकवयस्मथ्नन्ति चेतांसि नः । । ५०.११ *(१७०८) । ।

जयति कविकण्ठहरस्श्रीरघुकारस्प्रमेयकेदारे ।
यन्मतिदात्रविलूने शिलोञ्छं इव कुर्वते कवयः । । ५०.१२ *(१७०९) । ।

कवीनां अगलत्दर्पस्नूनं वासवदत्तया ।
शक्त्या इव पाण्डुपुत्राणां गतया कर्णगोचरं । । ५०.१३ *(१७१०) । ।

कीर्तिस्प्रवरसेनस्य प्रयाता कुसुमोज्ज्वला ।
समुद्रस्य परं पारं कपिसेन इव सेतुना । । ५०.१४ *(१७११) । ।

सन्ति श्वानसिव असंख्यास्जातिभाजस्गृहे गृहे ।
उत्पादकास्न बहवस्कवयस्शरभासिव । । ५०.१५ *(१७१२) । ।
बाणस्य अमी

कवयस्कालिदासाद्यास्कवयस्वयं अपि अमी ।
पर्वते परमाणौ च वस्तुत्वं उभयोसपि । । ५०.१६ *(१७१३) । ।

सौजन्याङ्कुरकन्द सुन्दरकथासर्वस्व सीमन्तिनीचित्ताकर्षणमन्त्र मन्मथसरित्कल्लोल वाग्वल्लभ ।
सौभाग्यैकनिवेश पेशलगिरां आधार धैर्याम्बुधे धर्माद्रिद्रुम राजशेखर सखे दृष्टससि यामस्वयं । । ५०.१७ *(१७१४) । ।

यतेतत्वागर्थव्यतिकरमयं किंचितमृतं
प्रमोदप्रस्यन्दैस्सहृदयमनांसि स्नपयति ।
इदं काव्यं तत्त्वं स्फुरति तु यतत्र अणु परमं
ततन्तर्बुद्धीनां स्फुटं अथ च वाचां अविषयः । । ५०.१८ *(१७१५) । ।

सुवर्णालंकारा प्रकटितरसाश्लेषनिपुणा
स्फुरद्वैदर्भोक्तिस्ललितपदबन्धक्रमगतिः ।
लसद्भूयोभावा मृदुसपि विमर्दोचिततनुस्
कवीन्द्र त्वद्वाणी हरति हरिणाक्षी इव हृदयं । । ५०.१९ *(१७१६) । ।

अम्बा येन सरस्वती सुतवती तस्य अर्पयन्ती रसान्
नानाचाटुमुखी स दुर्लडितवान्खेलाभिसुच्छृङ्खलः ।
जिह्वादुर्व्यसनैसुपद्रवरुजस्कुर्वन्ति ये दुःसुतास्
तान्दृष्ट्वा अर्थं इतस्ततस्निखनति स्वं निःस्वं आतन्वती । । ५०.२० *(१७१७) । ।
वल्लणस्य

अविदितगुणा अपि सत्कविभणितिस्कर्णेषु वमति मधुधारां ।
अनधिगतपरिमला अपि हि हरति दृशं मालतीमाला । । ५०.२१ *(१७१८) । ।
सुबन्धोस्

बभूव वल्मीकभवस्पुरा कविस्ततस्प्रपेदे भुवि भर्तृमेठतां ।
पुनस्स्थितस्यस्भवभूतिरेखया स वर्तते सम्प्रति राजशेखरः । । ५०.२२ *(१७१९) । ।

उच्छ्वाससपि न निर्याति बाणे हृदयवर्तिनि ।
किं पुनर्विकटाट उपपदबन्धा सरस्वती । । ५०.२३ *(१७२०) । ।

यल्लग्नं हृदि पुंसां भूयस्भूयस्शिरस्न घूर्णयति ।
ततपि कवेस्किं उ काव्यं काण्डस्वा धन्विनां किं असौ । । ५०.२४ *(१७२१) । ।
तामरसस्य

कथंचित्कालिदासस्य कालेन बहुना मया ।
अवगाढा इव गम्भीरमसृणौघा सरस्वती । । ५०.२५ *(१७२२) । ।

कश्चित्वाचं रचयितुं अलं श्रोतुं एव अपरस्तां
कल्याणी ते मतुसुभयतस्विस्मयं नस्तनोति ।
न हि एकस्मिनतिशयवतां संनिपातस्गुणानां
एकस्सूते कनकं उपलस्तत्परीक्षाक्षमसन्यः । । ५०.२६ *(१७२३) । ।
कालिदास्य । ।
% ण्भीन्गल्ल्स्पोइन्त्सोउत्थत्थे अत्त्रिबुतिओन्तो Kआलिदास इस्बसेद्
% ओन मिसुन्देर्स्तन्दिन्गोफ़् थे रेमर्क्स्wइथ्wहिछ्ऱाजशेखर
% प्रेचेदेशिस्चिततिओनोफ़् थे वेर्से इन्थे Kआव्यमीमांसा.

प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसत्तौ गाम्भीर्ये रसवति च वाक्यार्थघटने ।
अगम्यायां अन्यैस्दिशि परिणतेस्च अर्थवचसोस्मतं चेतस्माकं कविसमरसिंहस्विजयते । । ५०.२७ *(१७२४) । ।
शालिकस्य

इयं गौसुद्दामा तव निबिडबन्धा अपि हि कथं
न वैदर्भातन्यत्स्पृशति सुलभत्वे अपि हि कथं ।
अवन्ध्या च ख्याता भुवि कथं अगम्या कविवृषैस्
कथं वा पीयूषं स्रवति बहु दुग्धा अपि बहुभिः । । ५०.२८ *(१७२५) । ।
शब्दार्णवस्य

शैलैस्बन्धयति स्म वानरहृतैस्वाल्मीकिसम्भोनिधिं
व्यासस्पार्थशरैस्तथा अपि न तयोसत्युक्तिसुद्भाव्यते ।
वागर्थौ च तुलाधृतौ इव तथा अपि अस्मिन्निबन्धानयं
लोकस्दूषयति प्रसारितमुखस्तुभ्यं प्रतिष्ठे नमः । । ५०.२९ *(१७२६) । ।
धर्मकीर्तेस्

हा कष्टं कविचक्रमौलिमणिना दक्षेण यत्न ईक्षितस्
श्रीमानुत्पलराजदेवनृपतिस्विद्यावधूवल्लभः ।
तस्य अपि अर्थिजनैकरोहणगिरेस्लक्ष्मीस्वृथा एव अभवत्
दक्षस्य अस्य न येन सुन्दरगिरस्कर्णावतंसीकृताः । । ५०.३० *(१७२७) । ।
दक्षस्य

यस्य यथा विज्ञानं तादृक्तस्य इह हृदयसद्भावः ।
उन्मीलति कविपुङ्गवचने च पुराणपुरुषे च । । ५०.३१ *(१७२८) । ।

वहति न पुरस्कश्चित्पश्चात्न कसपि अनुयाति मां
न च नवपदक्षुण्णस्मार्गस्कथं नु अहं एककः ।
भवति विदितं पूर्वव्यूढसधुना खिलतां गतस्
स खलु बहुलस्वामस्पन्था मया स्फुटं उर्जितः । । ५०.३२ *(१७२९) । ।
धर्मकीर्तिपदानाम्

विद्यावधूं अपरिणीय कुलानुरूपां श्लाघ्यां सुतां इव ततस्श्रियं अप्रसूय ।
तां च अर्थिने प्रणयपेशलं अप्रदाय धिक्तं मनुष्यपदं आत्मनि यस्प्रयुङ्क्ते । । ५०.३३ *(१७३०) । ।
भर्तृहरेस्

ये नाम केचितिह नस्प्रथयन्ति अवज्ञां जानन्ति ते किं अपि तान्प्रति न एष यत्नः ।
उत्पत्स्यते तु मम कसपि समानधर्मा कालशि अयं निरवधिस्विपुला च लक्ष्मीः । । ५०.३४ *(१७३१) । ।
चेः।

निधानं विद्यानां कुलगृहं अपारस्य यशसस्
शुचि क्ष्मापालानां सुचरितकथादर्पणतलं ।
कलासम्पद्रत्नव्रततिविटपानां सुरतरुस्
प्रकृत्या गम्भीरस्कविसिह सशब्दस्विजयते । । ५०.३५ *(१७३२) । ।

उन्नीतस्भवभूतिना प्रतिदिनं बाणे गते यस्पुरा
यस्चीर्णस्कमलायुधेन सुचिरं येन अगमत्केशटः ।
यस्श्रीवाक्पतिराजपादरजसां सम्पर्कपूतस्चिरं
दिष्ट्या श्लाघगुणस्य कस्यचितसौ मार्गस्समुन्मीलति । । ५०.३६ *(१७३३) । ।

परमाद्भुतरसधामनि उत्सलिते जगति वल्लनाम्भोधौ ।
विश्रान्तस्रसभागस्तिमितयति यथा गभीरिमा कसपि । । ५०.३७ *(१७३४) । ।
वल्लणस्य

आढ्यराजकृतारम्भैशृदयस्थैस्स्मृतैसपि ।
जिह्वा अन्तस्कृष्यमाणा इव न कवित्वे प्रगल्भते । । ५०.३८ *(१७३५) । ।
बाणस्य

वाल्मीकेस्मुकुलीकृता एव कविता कस्स्तोतुं अस्ति आदरस्
वैयासानि वचांसि भारविगिरां भूता एव निर्भर्त्सना ।
काव्यं चेतवतंसभूपं अभजत्धर्मायणं कर्णयोस्
तातस्किं बहु वर्ण्यते स भगवान्वैदर्भगर्भेश्वरः । । ५०.३९ *(१७३६) । ।
धर्माशोकस्य

वामाङ्गं पृथुलस्तनस्तबकितं यावत्भवानीपतेस्
लक्ष्मीकण्ठहठग्रहव्यसनिता यावत्च दोषाणां हरेः ।
यावत्च प्रतिसामसारणविधिव्यग्रौ करौ ब्रह्मणस्
स्थेयासुस्श्रुतिशुक्तिलेह्यमधवस्तावत्सतां सूक्तयः । । ५०.४० *(१७३७) । ।

कीर्त्या समं त्रिदिववासं उपस्थितानां मर्त्यावतीर्णमरुतां अपि सत्कवीनां ।
जग्रन्थ दुर्लभसुभाषितरत्नकोषं विद्याकरस्सुकृतिकण्ठविभूषणाय । । ५०.४१ *(१७३८) । ।

\Cओलो इति कविवर्णनव्रज्या समाप्ता । ।

\Cओलो समाप्तसयं सुभाषितरत्नकोषसिति । ।
\Cओलो पण्डितश्रीभीमार्जुनस्ॐअस्य । ।
 

"https://sa.wikiquote.org/w/index.php?title=सुभाषितरत्नकोषः&oldid=14665" इत्यस्माद् प्रतिप्राप्तम्