स्वप्नव्याघ्रन्यायः

विकिसूक्तिः तः

स्वप्ने व्याघ्रं दृष्द्वा कोऽपि भयभीतः भवति चेत् अपि जाग्रदवस्थायां स स्वप्नः बाधितः भवति । एवं जगद् अपि अनुभवकाले सत्सम् इव भासते परं ब्रह्मज्ञानात् अनन्तरं बाधितं भवति इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=स्वप्नव्याघ्रन्यायः&oldid=11371" इत्यस्माद् प्रतिप्राप्तम्