"सदस्यः:Shubha" इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
पङ्क्तिः ५: पङ्क्तिः ५:
विकिसूक्तौ छन्दोऽनुगुणम् इति अस्मिन् वर्गे पृष्ठानि समावेशयितुम् इच्छामि परं कर्तुं रीतिं न जानामि।अधुना विकिसूक्ति: छन्दोऽनुगुणम् इति पृथक् तथा सर्वथा अनुबन्धरहितं पृष्ठं महता प्रयासेन कथंचिद् मया निर्मितम्।
विकिसूक्तौ छन्दोऽनुगुणम् इति अस्मिन् वर्गे पृष्ठानि समावेशयितुम् इच्छामि परं कर्तुं रीतिं न जानामि।अधुना विकिसूक्ति: छन्दोऽनुगुणम् इति पृथक् तथा सर्वथा अनुबन्धरहितं पृष्ठं महता प्रयासेन कथंचिद् मया निर्मितम्।
अग्रे भवत्या: सकाशात् साहाय्यं प्रार्थये।[[योजकः:Charunandan16|Charunandan16]] ([[योजकसम्भाषणम्:Charunandan16|सम्भाषणम्]]) १५:१२, १२ अक्तूबर २०१४ (IST)
अग्रे भवत्या: सकाशात् साहाय्यं प्रार्थये।[[योजकः:Charunandan16|Charunandan16]] ([[योजकसम्भाषणम्:Charunandan16|सम्भाषणम्]]) १५:१२, १२ अक्तूबर २०१४ (IST)
: भवतः सम्भाषणपृष्ठं पश्यतु कृपया । - [[योजकः:Shubha|Shubha]] ([[योजकसम्भाषणम्:Shubha|सम्भाषणम्]]) १५:४१, १५ अक्तूबर २०१४ (IST)

१५:४१, १५ अक्टोबर् २०१४ इत्यस्य संस्करणं

शुभा अहं संस्कृतभारत्याः बेङ्गलूरुकार्यालये अक्षरे विकिपीडियाप्रकल्पे कार्यरता अस्मि । विकिसूक्त्तौ कार्यकरणं नाम निरन्तरं सज्जनसङ्गप्राप्तिः इति मे भाति । भवन्तः अपि अत्र कार्यरताः भवन्तु, मया प्राप्यमाणं समग्रम् आनन्दं प्राप्नुवन्तु इति आशासे ।

पृष्ठसमावेशरीतिं ज्ञातुकाम:

मान्ये, प्रणाम:।
विकिसूक्तौ छन्दोऽनुगुणम् इति अस्मिन् वर्गे पृष्ठानि समावेशयितुम् इच्छामि परं कर्तुं रीतिं न जानामि।अधुना विकिसूक्ति: छन्दोऽनुगुणम् इति पृथक् तथा सर्वथा अनुबन्धरहितं पृष्ठं महता प्रयासेन कथंचिद् मया निर्मितम्। अग्रे भवत्या: सकाशात् साहाय्यं प्रार्थये।Charunandan16 (सम्भाषणम्) १५:१२, १२ अक्तूबर २०१४ (IST)

भवतः सम्भाषणपृष्ठं पश्यतु कृपया । - Shubha (सम्भाषणम्) १५:४१, १५ अक्तूबर २०१४ (IST)
"https://sa.wikiquote.org/w/index.php?title=सदस्यः:Shubha&oldid=14275" इत्यस्माद् प्रतिप्राप्तम्