"सदस्यसम्भाषणम्:Charunandan16" इत्यस्य संस्करणे भेदः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिसूक्तिः तः
महोदय, प्रणमामि । <br /> सुभाषितानां योजनावसरे एता... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ५: पङ्क्तिः ५:
# 'छन्दोनुगुणं सुभाषितानि' इत्येषः वर्गः 'सुभाषितानि' इत्यस्मिन् मातृवर्गे योजनीयम् ।
# 'छन्दोनुगुणं सुभाषितानि' इत्येषः वर्गः 'सुभाषितानि' इत्यस्मिन् मातृवर्गे योजनीयम् ।
मया कृतानि परिवर्तनानि अवलोकयतु । संशयः विद्यते चेत् पृच्छतु । धन्यवादः । - [[योजकः:Shubha|Shubha]] ([[योजकसम्भाषणम्:Shubha|सम्भाषणम्]]) १५:३८, १५ अक्तूबर २०१४ (IST)
मया कृतानि परिवर्तनानि अवलोकयतु । संशयः विद्यते चेत् पृच्छतु । धन्यवादः । - [[योजकः:Shubha|Shubha]] ([[योजकसम्भाषणम्:Shubha|सम्भाषणम्]]) १५:३८, १५ अक्तूबर २०१४ (IST)
::अन्यः कश्चन विषयः । एकैकस्मिन् छन्दसि भवता सङ्गृहीतानि सर्वे 'सुभाषितानि' इति नाम्ना निर्देष्टुं न शक्यन्ते खलु ? नीतियुतानि केवलं सुभाषितेषु योजयामश्चेत् समीचीनम् । विनोदयुक्तानि 'चाटुचणके' समस्यायुक्तानि, प्रहेलिकाश्च अन्यत्र नेतव्यानि । अतः योजनावसरे प्रत्येकं पृथक् भवतु । आरम्भपादस्य अनन्तरं बिन्दुत्रयम् - '''अन्नदानं परं दानं...''' इति शीर्षकं भवतु । भवतः विचारमपि वक्तुमर्हति एव । - [[योजकः:Shubha|Shubha]] ([[योजकसम्भाषणम्:Shubha|सम्भाषणम्]]) १८:२९, १५ अक्तूबर २०१४ (IST)

१८:२९, १५ अक्टोबर् २०१४ इत्यस्य संस्करणं

महोदय, प्रणमामि ।
सुभाषितानां योजनावसरे एतान् अंशान् स्मरामश्चेत् सुव्यवस्थितं स्थापयितुं शक्नुमः ।

  1. एकैकं सुभाषितं पृथक् योजयेम । तदा वर्गशः प्राप्तिः सुकरं भवति ।
  2. 'अनुष्टुप्-छन्दसि सुभाषितानि' ........ इत्यादीन् वर्गान् निर्माय ततः तेषां मातृवर्गः भवेत् 'छन्दोनुगुणं सुभाषितानि' इति ।
  3. 'छन्दोनुगुणं सुभाषितानि' इत्येषः वर्गः 'सुभाषितानि' इत्यस्मिन् मातृवर्गे योजनीयम् ।

मया कृतानि परिवर्तनानि अवलोकयतु । संशयः विद्यते चेत् पृच्छतु । धन्यवादः । - Shubha (सम्भाषणम्) १५:३८, १५ अक्तूबर २०१४ (IST)

अन्यः कश्चन विषयः । एकैकस्मिन् छन्दसि भवता सङ्गृहीतानि सर्वे 'सुभाषितानि' इति नाम्ना निर्देष्टुं न शक्यन्ते खलु ? नीतियुतानि केवलं सुभाषितेषु योजयामश्चेत् समीचीनम् । विनोदयुक्तानि 'चाटुचणके' समस्यायुक्तानि, प्रहेलिकाश्च अन्यत्र नेतव्यानि । अतः योजनावसरे प्रत्येकं पृथक् भवतु । आरम्भपादस्य अनन्तरं बिन्दुत्रयम् - अन्नदानं परं दानं... इति शीर्षकं भवतु । भवतः विचारमपि वक्तुमर्हति एव । - Shubha (सम्भाषणम्) १८:२९, १५ अक्तूबर २०१४ (IST)
"https://sa.wikiquote.org/w/index.php?title=सदस्यसम्भाषणम्:Charunandan16&oldid=14290" इत्यस्माद् प्रतिप्राप्तम्