"अजरामरवत् प्राज्ञो..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
(लघु) ४ पुनरावृत्तिः: Importing from Incubator
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{पृष्ठपट्टिका-सुभाषितम्
<poem>
|शीर्षकम् =सुभाषितम्
'''अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत् ।'''
|सुभाषितम्= '''अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत् ।''' <br />
'''गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥'''
'''गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥'''
|अर्थः=विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।

}}





विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।


[[Category:धर्मः]]
[[Category:धर्मः]]

१२:५७, १३ नवेम्बर् २०१५ इत्यस्य संस्करणं

सुभाषितम्

अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥




तात्पर्यम्

विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।

"https://sa.wikiquote.org/w/index.php?title=अजरामरवत्_प्राज्ञो...&oldid=14840" इत्यस्माद् प्रतिप्राप्तम्