"धृतिः क्षमा दमोऽस्तेयं..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
Created page with "<poem> '''धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।''' '''धीर्विद्या स..."
 
(लघु) added Category:धर्मः using HotCat
पङ्क्तिः ४: पङ्क्तिः ४:


धैर्यं, क्षमा, बाह्येन्द्रियनिग्रहः, बुद्धिः, विद्या, सत्यं, शान्तिः - एते दश धर्मस्य लक्षणम् ।
धैर्यं, क्षमा, बाह्येन्द्रियनिग्रहः, बुद्धिः, विद्या, सत्यं, शान्तिः - एते दश धर्मस्य लक्षणम् ।

[[Category:धर्मः]]

१५:१०, २४ नवेम्बर् २०१२ इत्यस्य संस्करणं

<poem> धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥

धैर्यं, क्षमा, बाह्येन्द्रियनिग्रहः, बुद्धिः, विद्या, सत्यं, शान्तिः - एते दश धर्मस्य लक्षणम् ।