"नास्ति धर्मसमो बन्धुः..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
(लघु) added Category:देवः using HotCat
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{पृष्ठपट्टिका-सुभाषितम्
<poem>
|शीर्षकम् =सुभाषितम्
'''नास्ति धर्मसमो बन्धुः नास्ति धर्मसमा क्रिया ।'''
'''नास्ति धर्मसमो देवः सत्यं सत्यं वदाम्यहम् '''
|सुभाषितम्='''नास्ति धर्मसमो बन्धुः नास्ति धर्मसमा क्रिया '''<br />
'''नास्ति धर्मसमो देवः सत्यं सत्यं वदाम्यहम् ॥'''<br />

अहं सत्यमेव वदामि - धर्मसमानः बन्धुः कोपि नास्ति ।
|अर्थः=अहं सत्यमेव वदामि - धर्मसमानः बन्धुः कोपि नास्ति ।
धर्मसमं कार्यं न किमपि विद्यते । धर्मसमा देवता कापि नास्ति ।
धर्मसमं कार्यं न किमपि विद्यते । धर्मसमा देवता कापि नास्ति ।

}}






















[[वर्गः:नकारादीनि सुभाषितानि]]
[[वर्गः:नकारादीनि सुभाषितानि]]

१३:१९, २० नवेम्बर् २०१५ इत्यस्य संस्करणं

सुभाषितम्

नास्ति धर्मसमो बन्धुः नास्ति धर्मसमा क्रिया ।
नास्ति धर्मसमो देवः सत्यं सत्यं वदाम्यहम् ॥




तात्पर्यम्

अहं सत्यमेव वदामि - धर्मसमानः बन्धुः कोपि नास्ति । धर्मसमं कार्यं न किमपि विद्यते । धर्मसमा देवता कापि नास्ति ।