"नास्ति धर्मसमो बन्धुः..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
No edit summary
 
पङ्क्तिः ३: पङ्क्तिः ३:
|सुभाषितम्='''नास्ति धर्मसमो बन्धुः नास्ति धर्मसमा क्रिया ।'''<br />
|सुभाषितम्='''नास्ति धर्मसमो बन्धुः नास्ति धर्मसमा क्रिया ।'''<br />
'''नास्ति धर्मसमो देवः सत्यं सत्यं वदाम्यहम् ॥'''<br />
'''नास्ति धर्मसमो देवः सत्यं सत्यं वदाम्यहम् ॥'''<br />
|अर्थः=अहं सत्यमेव वदामि - धर्मसमानः बन्धुः कोपि नास्ति ।
|अर्थः=अहं सत्यमेव वदामि - धर्मसमानः बन्धुः कोपि नास्ति । <br />
धर्मसमं कार्यं न किमपि विद्यते । धर्मसमा देवता कापि नास्ति ।
धर्मसमं कार्यं न किमपि विद्यते । धर्मसमा देवता कापि नास्ति ।



१२:२१, १० फेब्रवरी २०१६ समयस्य संस्करणम्

सुभाषितम्

नास्ति धर्मसमो बन्धुः नास्ति धर्मसमा क्रिया ।
नास्ति धर्मसमो देवः सत्यं सत्यं वदाम्यहम् ॥




तात्पर्यम्

अहं सत्यमेव वदामि - धर्मसमानः बन्धुः कोपि नास्ति ।
धर्मसमं कार्यं न किमपि विद्यते । धर्मसमा देवता कापि नास्ति ।