"धृतिः क्षमा दमोऽस्तेयं..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
No edit summary
 
पङ्क्तिः ३: पङ्क्तिः ३:
|सुभाषितम्='''धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।'''<br />
|सुभाषितम्='''धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।'''<br />
'''धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥'''<br />
'''धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥'''<br />
|अर्थः=धैर्यं, क्षमा, बाह्येन्द्रियनिग्रहः, बुद्धिः, विद्या, सत्यं, शान्तिः - एते दश धर्मस्य लक्षणम् ।
|अर्थः=धैर्यं, क्षमा, बाह्येन्द्रियनिग्रहः, बुद्धिः, विद्या, सत्यं, शान्तिः -
एते दश धर्मस्य लक्षणम् ।


}}
}}

१२:५४, १० फेब्रवरी २०१६ समयस्य संस्करणम्

सुभाषितम्

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥




तात्पर्यम्

धैर्यं, क्षमा, बाह्येन्द्रियनिग्रहः, बुद्धिः, विद्या, सत्यं, शान्तिः - एते दश धर्मस्य लक्षणम् ।