"पत्रं पुष्पं फलं तोयं..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
पङ्क्तिः ९: पङ्क्तिः ९:
[[वर्गः:पकारादीनि सुभाषितानि]]
[[वर्गः:पकारादीनि सुभाषितानि]]
[[वर्गः:विषयविभागः करणीयः]]
[[वर्गः:विषयविभागः करणीयः]]
[[वर्गः:अर्थः लेखनीयः]]

१४:५२, ९ अक्टोबर् २०१७ इत्यस्य संस्करणं

<poem>

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतम् अश्रामि प्रयतात्मनः ॥

अर्थ: य: मह्यं पत्रं पुष्पं फलं जलं च भक्त्या ददाति अहं भक्तियुक्तं तत् सर्वं स्वीकरोमि।