"पत्रं पुष्पं फलं तोयं..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>
'''पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।'''
'''पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।'''
'''तदहं भक्त्युपहृतम् अश्रामि प्रयतात्मनः ॥'''
'''तदहं भक्त्युपहृतम् अश्रामि प्रयतात्मनः ॥'''
'''अर्थ:'''
'''अर्थ:'''
य: मह्यं पत्रं पुष्पं फलं जलं च भक्त्या ददाति अहं भक्तियुक्तं तत् सर्वं स्वीकरोमि।
य: मह्यं पत्रं पुष्पं फलं जलं च भक्त्या ददाति अहं भक्तियुक्तं तत् सर्वं स्वीकरोमि।

१४:५३, ९ अक्टोबर् २०१७ इत्यस्य संस्करणं

<poem>

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतम् अश्रामि प्रयतात्मनः ॥ अर्थ: य: मह्यं पत्रं पुष्पं फलं जलं च भक्त्या ददाति अहं भक्तियुक्तं तत् सर्वं स्वीकरोमि।