"पत्रं पुष्पं फलं तोयं..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
No edit summary
पङ्क्तिः ५: पङ्क्तिः ५:
'''अर्थ:'''
'''अर्थ:'''
य: मह्यं पत्रं पुष्पं फलं जलं च भक्त्या ददाति अहं भक्तियुक्तं तत् सर्वं स्वीकरोमि।
य: मह्यं पत्रं पुष्पं फलं जलं च भक्त्या ददाति अहं भक्तियुक्तं तत् सर्वं स्वीकरोमि।
</poem>



[[वर्गः:पकारादीनि सुभाषितानि]]
[[वर्गः:पकारादीनि सुभाषितानि]]

१४:५३, ९ अक्टोबर् २०१७ इत्यस्य संस्करणं

 
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतम् अश्रामि प्रयतात्मनः ॥
अर्थ:
य: मह्यं पत्रं पुष्पं फलं जलं च भक्त्या ददाति अहं भक्तियुक्तं तत् सर्वं स्वीकरोमि।