"पत्रं पुष्पं फलं तोयं..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
No edit summary
 
पङ्क्तिः १: पङ्क्तिः १:
{{पृष्ठपट्टिका-सुभाषितम्
<poem>
|शीर्षकम् =सुभाषितम्
'''पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।'''
|सुभाषितम्='''पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।''' <br />
'''तदहं भक्त्युपहृतम् अश्रामि प्रयतात्मनः ॥'''
'''तदहं भक्त्युपहृतम् अश्रामि प्रयतात्मनः ॥''' <br />
'''अर्थ:'''
य: मह्यं पत्रं पुष्पं फलं जलं च भक्त्या ददाति अहं भक्तियुक्तं तत् सर्वं स्वीकरोमि।
</poem>


|अर्थः=य: मह्यं पत्रं पुष्पं फलं जलं च भक्त्या ददाति अहं भक्तियुक्तं तत् सर्वं स्वीकरोमि।
}}
[[वर्गः:पकारादीनि सुभाषितानि]]
[[वर्गः:पकारादीनि सुभाषितानि]]
[[वर्गः:विषयविभागः करणीयः]]
[[वर्गः:विषयविभागः करणीयः]]

१६:२१, ९ अक्टोबर् २०१७ समयस्य संस्करणम्

सुभाषितम्

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतम् अश्रामि प्रयतात्मनः ॥




तात्पर्यम्

य: मह्यं पत्रं पुष्पं फलं जलं च भक्त्या ददाति अहं भक्तियुक्तं तत् सर्वं स्वीकरोमि।