"अवृत्तिर्भयम् अन्त्यानां..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
(लघु) added Category:मरणम् using HotCat
पङ्क्तिः १५: पङ्क्तिः १५:
[[वर्गः:अकारादीनि सुभाषितानि]]
[[वर्गः:अकारादीनि सुभाषितानि]]
[[वर्गः:भयम्]]
[[वर्गः:भयम्]]
[[वर्गः:मरणम्]]

१२:२२, १३ एप्रिल् २०२० इत्यस्य संस्करणं

सुभाषितम्

अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् ।
उत्तमानां तु मर्त्यानाम् अवमानात् परं भयम् ॥

विदुरनीतिः ५/५०

avṛttirbhayamantyānāṃ madhyānāṃ maraṇādbhayam ।
uttamānāṃ tu martyānām avamānāt paraṃ bhayam ॥

पदच्छेदः

अवृत्तिः, भयम्, अन्त्यानां, मध्यानां, मरणात्, भयम्, उत्तमानां, तु, मर्त्यानाम्, अवमानात्, परं, भयम् ।


तात्पर्यम्

सामान्यजनानां स्वीया उपजीविका नष्टा भवेत् किम् इति भयम् । मध्यमाः मरणात् भीताः भवन्ति । उत्तमानाम् अवमानात् एव भयं भवति ।


आङ्ग्लार्थः

Men of lowest class dread lack of sustenance ; those of the middle class dread death ; those of the highest class, however, dread in particular disrespect on this earth.