"असंभवं हेममृगस्य..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
 
पङ्क्तिः ४: पङ्क्तिः ४:
'''असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय ।'''<br />
'''असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय ।'''<br />
'''प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥'''
'''प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥'''
|ग्रन्थः=हितोपदेशः
|ग्रन्थः=हितोपदेशः २-२८
|IAST=asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya ।<br />
|IAST=asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya ।<br />
prāyaḥ samāpannavipattikāle dhiyo'pi puṃsāṃ malinā bhavanti ॥
prāyaḥ samāpannavipattikāle dhiyo'pi puṃsāṃ malinā bhavanti ॥

१२:४७, १३ एप्रिल् २०२० समयस्य संस्करणम्

सुभाषितम्

असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥

हितोपदेशः २-२८

asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya ।
prāyaḥ samāpannavipattikāle dhiyo'pi puṃsāṃ malinā bhavanti ॥

पदच्छेदः

असंभवं, हेममृगस्य, जन्म, तथापि, रामः, लुलुभे, मृगाय, प्रायः, समापन्नविपत्तिकाले, धियः, अपि, पुंसां, मलिना, भवन्ति ।


तात्पर्यम्

सुवर्णहरिणः भवितुं नार्हति, तथापि रामस्य मनसि तद्विषये लोभः उत्पन्नः । कष्टकालः उपस्थितः चेत् धीमतामपि मनसि अविवेकः उत्पद्येत् ।


आङ्ग्लार्थः

A golden deer can never exist, but still lord Rama was greedy for it. When the bad times comes, mind of greatest people also goes in wrong directions.

"https://sa.wikiquote.org/w/index.php?title=असंभवं_हेममृगस्य...&oldid=17494" इत्यस्माद् प्रतिप्राप्तम्