"अनुद्वेगकरं वाक्यं..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
 
पङ्क्तिः ५: पङ्क्तिः ५:
|IAST=anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat ।<br />
|IAST=anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat ।<br />
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ॥
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ॥
|ग्रन्थः=भगवद्गीता १७-१५
|पदच्छेदः=अनुद्वेगकरं, वाक्यं, सत्यं, प्रियहितं, च, यत्, स्वाध्यायाभ्यसनं, च, एव, वाङ्मयं, तप, उच्यते ।
|पदच्छेदः=अनुद्वेगकरं, वाक्यं, सत्यं, प्रियहितं, च, यत्, स्वाध्यायाभ्यसनं, च, एव, वाङ्मयं, तप, उच्यते ।
|अर्थः= वेदनाम् अजनयत्, सत्यं, प्रियं, हितकरं च सम्भाषणं, सदा अध्ययनम्, अधीतस्य मननम् – इदमेव वाङ्मयतपः ।
|अर्थः= वेदनाम् अजनयत्, सत्यं, प्रियं, हितकरं च सम्भाषणं, सदा अध्ययनम्, अधीतस्य मननम् – इदमेव वाङ्मयतपः ।

१५:०३, १३ एप्रिल् २०२० समयस्य संस्करणम्

सुभाषितम्

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥

भगवद्गीता १७-१५

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat ।
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ॥

पदच्छेदः

अनुद्वेगकरं, वाक्यं, सत्यं, प्रियहितं, च, यत्, स्वाध्यायाभ्यसनं, च, एव, वाङ्मयं, तप, उच्यते ।


तात्पर्यम्

वेदनाम् अजनयत्, सत्यं, प्रियं, हितकरं च सम्भाषणं, सदा अध्ययनम्, अधीतस्य मननम् – इदमेव वाङ्मयतपः ।


आङ्ग्लार्थः

Speech that hurts no one, that is true, is pleasant to listen to and beneficial, and the constant study of the scriptures - this is austerity in speech.

"https://sa.wikiquote.org/w/index.php?title=अनुद्वेगकरं_वाक्यं...&oldid=17495" इत्यस्माद् प्रतिप्राप्तम्