"आगच्छति यदा लक्ष्मीः..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
No edit summary
पङ्क्तिः ९: पङ्क्तिः ९:
|पदच्छेदः=आगच्छति, यदा, लक्ष्मीः, नारिकेलफलाम्बुवत्, निर्गच्छति, यदा, लक्ष्मीः, गजभुक्तकपित्थवत् ।
|पदच्छेदः=आगच्छति, यदा, लक्ष्मीः, नारिकेलफलाम्बुवत्, निर्गच्छति, यदा, लक्ष्मीः, गजभुक्तकपित्थवत् ।
|अर्थः=
|अर्थः=
|आङ्ग्लार्थः=The way Lakshmi comes like the water in the coconut, in the same way, Lakshmi goes like the wood-apple eaten by the elephant. (We cannot notice how money comes and how it disappears).
|आङ्ग्लार्थः=
}}
}}
[[वर्गः:आकारादीनि सुभाषितानि]]
[[वर्गः:आकारादीनि सुभाषितानि]]

१९:०५, २४ एप्रिल् २०२० इत्यस्य संस्करणं

सुभाषितम्

आगच्छति यदा लक्ष्मीः नारिकेलफलाम्बुवत् ।
निर्गच्छति यदा लक्ष्मीः गजभुक्तकपित्थवत् ॥

āgacchati yadā lakṣmīḥ nārikelaphalāmbuvat ।
nirgacchati yadā lakṣmīḥ gajabhuktakapitthavat ॥

पदच्छेदः

आगच्छति, यदा, लक्ष्मीः, नारिकेलफलाम्बुवत्, निर्गच्छति, यदा, लक्ष्मीः, गजभुक्तकपित्थवत् ।



आङ्ग्लार्थः

The way Lakshmi comes like the water in the coconut, in the same way, Lakshmi goes like the wood-apple eaten by the elephant. (We cannot notice how money comes and how it disappears).

"https://sa.wikiquote.org/w/index.php?title=आगच्छति_यदा_लक्ष्मीः...&oldid=17522" इत्यस्माद् प्रतिप्राप्तम्