"स्वामी विवेकानन्दः" इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[Image:Swami Vivekananda 1894.jpg|144px|thumb|right|सर्वेषां हिताय सर्वेषां सन्तोषाय जीवनमेव धर्मः । स्वार्थाय क्रियमाणं धर्मः न ।]]


भवत: श्रद्धा क्व गता ? भवत: देशभक्ति: क्व अपगता ? भवत: नेत्रयो: पुरत: एव क्रैस्तमत-प्रचारका: हिन्दुधर्मं निन्दन्ति । तदा भवत्सु कति जना: तस्य रक्षणाय उद्युक्ता: जाता:, येषां च रक्तं सात्त्विकक्षोभेण उत्तपति ?
* भवत: श्रद्धा क्व गता ? भवत: देशभक्ति: क्व अपगता ? भवत: नेत्रयो: पुरत: एव क्रैस्तमत-प्रचारका: हिन्दुधर्मं निन्दन्ति । तदा भवत्सु कति जना: तस्य रक्षणाय उद्युक्ता: जाता:, येषां च रक्तं सात्त्विकक्षोभेण उत्तपति ?




यदा भारतस्य वास्तविक: इतिहास: अभिज्ञायेत, तदा निस्सन्देहं प्रमाणितं भवेत् यत् धार्मिकक्षेत्रे इव विज्ञान-दर्शन-सङ्गीत-साहित्य-गणित-ललितकलादिषु क्षेत्रेषु अपि भारतं समग्रस्य प्रपञ्चस्य गुरु: आसीत् इति ।
* यदा भारतस्य वास्तविक: इतिहास: अभिज्ञायेत, तदा निस्सन्देहं प्रमाणितं भवेत् यत् धार्मिकक्षेत्रे इव विज्ञान-दर्शन-सङ्गीत-साहित्य-गणित-ललितकलादिषु क्षेत्रेषु अपि भारतं समग्रस्य प्रपञ्चस्य गुरु: आसीत् इति ।




महत् लक्ष्यं चीयताम् । तत् लक्ष्यं जीवितकार्यं चिन्त्यताम् । प्रतिक्षणं तस्यैव चिन्तनं क्रियताम् । तद्विषये एव स्वप्न: दृश्यताम् । तस्य साहाय्येन एव जीव्यताम् । मस्तिष्कं, मांसपेश्य:, नाड्य:, इत्यादीनि सर्वाणि शरीरस्य अङ्गानि तेन एव विचारेण ओतप्रोतानि स्यु: । यावत् एतत् न सिध्यति, तावत् अन्ये विचारा: दूरे तीरे एव तिष्ठन्तु नाम । सफलताया: एष: एव राजमार्ग: ।
* महत् लक्ष्यं चीयताम् । तत् लक्ष्यं जीवितकार्यं चिन्त्यताम् । प्रतिक्षणं तस्यैव चिन्तनं क्रियताम् । तद्विषये एव स्वप्न: दृश्यताम् । तस्य साहाय्येन एव जीव्यताम् । मस्तिष्कं, मांसपेश्य:, नाड्य:, इत्यादीनि सर्वाणि शरीरस्य अङ्गानि तेन एव विचारेण ओतप्रोतानि स्यु: । यावत् एतत् न सिध्यति, तावत् अन्ये विचारा: दूरे तीरे एव तिष्ठन्तु नाम । सफलताया: एष: एव राजमार्ग: ।




यदा अहम् इतिहासे दृष्टिं पातयामि, तदा प्रतीयते यत् विश्वे तादृश: कश्चन देश: अन्य: न स्यात्, यश्च मानवोत्थानाय एतावत् योगदानं कृतवान् स्यात् इति । प्राचीने अपि काले भारतेन वैज्ञानिका: चिकित्सका: दत्ता: । भारतेन नानारसायनानां संशोधनं कृत्वा आधुनिके चिकित्साविज्ञानक्षेत्रे अपि योगदानं कृतम् । गणितं, बीजगणितं, रेखागणितं, खगोलशास्त्रम्, आधुनिकविज्ञानं, मिश्रितगणितम् इत्यादिषु क्षेत्रेषु विशेषप्रगति: साधिता तेन । वर्तमानसभ्यताया: सर्वेषाम् अनुसन्धानानाम् आधारशिलाभूतस्य दशमानपद्धते: आविष्कार: यथा, तथैव जात: अन्येषाम् अपि आविष्कार: । दशमानपद्धतिसम्बद्धानां दशानाम् अङ्कानां नामनिर्देश: आदौ संस्कृतशब्दै: जात: ।
* यदा अहम् इतिहासे दृष्टिं पातयामि, तदा प्रतीयते यत् विश्वे तादृश: कश्चन देश: अन्य: न स्यात्, यश्च मानवोत्थानाय एतावत् योगदानं कृतवान् स्यात् इति । प्राचीने अपि काले भारतेन वैज्ञानिका: चिकित्सका: दत्ता: । भारतेन नानारसायनानां संशोधनं कृत्वा आधुनिके चिकित्साविज्ञानक्षेत्रे अपि योगदानं कृतम् । गणितं, बीजगणितं, रेखागणितं, खगोलशास्त्रम्, आधुनिकविज्ञानं, मिश्रितगणितम् इत्यादिषु क्षेत्रेषु विशेषप्रगति: साधिता तेन । वर्तमानसभ्यताया: सर्वेषाम् अनुसन्धानानाम् आधारशिलाभूतस्य दशमानपद्धते: आविष्कार: यथा, तथैव जात: अन्येषाम् अपि आविष्कार: । दशमानपद्धतिसम्बद्धानां दशानाम् अङ्कानां नामनिर्देश: आदौ संस्कृतशब्दै: जात: ।

१६:३८, २५ आगस्ट् २०१२ इत्यस्य संस्करणं

सर्वेषां हिताय सर्वेषां सन्तोषाय जीवनमेव धर्मः । स्वार्थाय क्रियमाणं धर्मः न ।
  • भवत: श्रद्धा क्व गता ? भवत: देशभक्ति: क्व अपगता ? भवत: नेत्रयो: पुरत: एव क्रैस्तमत-प्रचारका: हिन्दुधर्मं निन्दन्ति । तदा भवत्सु कति जना: तस्य रक्षणाय उद्युक्ता: जाता:, येषां च रक्तं सात्त्विकक्षोभेण उत्तपति ?


  • यदा भारतस्य वास्तविक: इतिहास: अभिज्ञायेत, तदा निस्सन्देहं प्रमाणितं भवेत् यत् धार्मिकक्षेत्रे इव विज्ञान-दर्शन-सङ्गीत-साहित्य-गणित-ललितकलादिषु क्षेत्रेषु अपि भारतं समग्रस्य प्रपञ्चस्य गुरु: आसीत् इति ।


  • महत् लक्ष्यं चीयताम् । तत् लक्ष्यं जीवितकार्यं चिन्त्यताम् । प्रतिक्षणं तस्यैव चिन्तनं क्रियताम् । तद्विषये एव स्वप्न: दृश्यताम् । तस्य साहाय्येन एव जीव्यताम् । मस्तिष्कं, मांसपेश्य:, नाड्य:, इत्यादीनि सर्वाणि शरीरस्य अङ्गानि तेन एव विचारेण ओतप्रोतानि स्यु: । यावत् एतत् न सिध्यति, तावत् अन्ये विचारा: दूरे तीरे एव तिष्ठन्तु नाम । सफलताया: एष: एव राजमार्ग: ।


  • यदा अहम् इतिहासे दृष्टिं पातयामि, तदा प्रतीयते यत् विश्वे तादृश: कश्चन देश: अन्य: न स्यात्, यश्च मानवोत्थानाय एतावत् योगदानं कृतवान् स्यात् इति । प्राचीने अपि काले भारतेन वैज्ञानिका: चिकित्सका: दत्ता: । भारतेन नानारसायनानां संशोधनं कृत्वा आधुनिके चिकित्साविज्ञानक्षेत्रे अपि योगदानं कृतम् । गणितं, बीजगणितं, रेखागणितं, खगोलशास्त्रम्, आधुनिकविज्ञानं, मिश्रितगणितम् इत्यादिषु क्षेत्रेषु विशेषप्रगति: साधिता तेन । वर्तमानसभ्यताया: सर्वेषाम् अनुसन्धानानाम् आधारशिलाभूतस्य दशमानपद्धते: आविष्कार: यथा, तथैव जात: अन्येषाम् अपि आविष्कार: । दशमानपद्धतिसम्बद्धानां दशानाम् अङ्कानां नामनिर्देश: आदौ संस्कृतशब्दै: जात: ।
"https://sa.wikiquote.org/w/index.php?title=स्वामी_विवेकानन्दः&oldid=4593" इत्यस्माद् प्रतिप्राप्तम्