"अजरामरवत् प्राज्ञो..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
Created page with "<poem> '''अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत् ।''' '''गृहीत इव केशेषु ..."
 
(लघु) added Category:धर्मः using HotCat
पङ्क्तिः ४: पङ्क्तिः ४:


विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।
विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।

[[Category:धर्मः]]

१२:११, २८ नवेम्बर् २०१२ इत्यस्य संस्करणं

<poem> अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥

विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।

"https://sa.wikiquote.org/w/index.php?title=अजरामरवत्_प्राज्ञो...&oldid=54" इत्यस्माद् प्रतिप्राप्तम्