"धर्मादर्थ प्रभवति..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
<poem> '''धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् ... नवीन पृष्ठं निर्मीत अस्ती
 
पङ्क्तिः ६: पङ्क्तिः ६:
धर्मेण व्यवह्रियते चेत् सर्वमपि प्राप्यते । एवम् इदं जगत्
धर्मेण व्यवह्रियते चेत् सर्वमपि प्राप्यते । एवम् इदं जगत्
धर्मसारभूतं विद्यते ।
धर्मसारभूतं विद्यते ।

[[वर्गः:धकारादीनि सुभाषितानि]]

१२:२०, २ मार्च् २०१३ इत्यस्य संस्करणं

<poem> धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् । धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥ (रामायणम्, अरण्यकाण्डः ९/३०)

धर्मात् धनं वर्धते । धर्मात् सुखस्य अपि वृद्धिः भवति । धर्मेण व्यवह्रियते चेत् सर्वमपि प्राप्यते । एवम् इदं जगत् धर्मसारभूतं विद्यते ।

"https://sa.wikiquote.org/w/index.php?title=धर्मादर्थ_प्रभवति...&oldid=7618" इत्यस्माद् प्रतिप्राप्तम्