"चक्रनाभिन्यायः" इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
यानस्य चक्रद्वयम् अक्षनाभिना आधृतं भवति तथा क... नवीन पृष्ठं निर्मीत अस्ती
 
पङ्क्तिः १: पङ्क्तिः १:
यानस्य चक्रद्वयम् अक्षनाभिना आधृतं भवति तथा किमपि एकमाश्रित्य यदा अनेकं तिष्ठति चेत् अस्य न्यायस्य प्रयोगो भवति ।
यानस्य चक्रद्वयम् अक्षनाभिना आधृतं भवति तथा किमपि एकमाश्रित्य यदा अनेकं तिष्ठति चेत् अस्य न्यायस्य प्रयोगो भवति ।

[[वर्गः:चाकारादयः लौकिकन्यायाः]]

१६:०९, २८ मार्च् २०१३ इत्यस्य संस्करणं

यानस्य चक्रद्वयम् अक्षनाभिना आधृतं भवति तथा किमपि एकमाश्रित्य यदा अनेकं तिष्ठति चेत् अस्य न्यायस्य प्रयोगो भवति ।

"https://sa.wikiquote.org/w/index.php?title=चक्रनाभिन्यायः&oldid=9788" इत्यस्माद् प्रतिप्राप्तम्