सदस्यः:Sbblr0803/mainpage

विकिसूक्तिः तः
विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७६३ पृष्ठानां सङ्ग्रहः विद्यते ।

सोमवासरः, मे ६, २०२४; समयः- ०९:२८ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

अद्यतनी वेदसूक्तिः

मर्यादे पुत्रमाधेहि ॥ (अथर्ववेदः ६-८१-२)

सन्ततिप्राप्तौ मितिः स्यात् ।








इयं नः गीर्वाणी...

संस्कृतं राष्ट्रियैकतायाः प्रतीकम् अथवा सारभूतमस्ति । तथा च एशियाखण्डस्य जगतः अन्यभागानां च संयोजनसूत्रमस्ति । संस्कृतं केवलं सैद्धान्तिकम् आराधनवस्तु न । जीवितरूपेण समृद्धभाषारूपेणा च तस्य अध्ययनं प्रसारः च कवेः कालिदासस्य श्रद्धाञ्जलिमात्रं न अपि तु भविष्यदर्थम् आत्मानं सिद्धं कर्तुम् उपक्रमश्च वर्तते ।
- के.आर्. नारायणन्






हे चतुर, वद उत्तरम् !

कुम्भकारगृहेऽप्यर्धं
तदर्धं हस्तिनापुरे।
तस्य युग्मं च लङ्कायां
यो जानाति स पण्डितः॥

कुम्भकारस्य गृहे अर्धभागः, हस्तिनापुरे अर्धभागः, तयोः युग्म लङ्कायां विद्यते । किमिति यः जानाति सः पण्डितः ।

उत्तरम्

कुम्भकर्णः







चाटुचणकः

मतर्जीव किमेतदङ्गुलिपुटे तातेन गोपाय्यते
वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् ।
मात्रैवं प्रहिते गुहे विघटयत्याकृष्य सन्त्याञ्जलिम्
शम्भोर्भिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः ॥

कदाचित् शिवः ध्यानमग्नः आसीत् । तदा सः करस्य उपरि करं स्थापयित्वा उपविष्टः आसीत् । तत् दृष्ट्वा बालकः गुहः मातरं पृष्टवान् - ‘अम्ब ! तातस्य अङ्गुलिपुटे किम् अस्ति ?’ इति । तदा विनोदाय पार्वती उक्तवती - ‘वत्स ! तत्र स्वादुफलम् अस्ति ।’ गुहेन पृष्टम् - ‘तत् सः मह्यं किमर्थं न ददाति ?’ पार्वत्या उक्तम् - ‘भवान् एव गत्वा तत् स्वीकरोतु’ इति । गुहः झटिति गत्वा पितुः करं गृहीत्वा आकृष्टवान् । एतेन शिवस्य ध्यानस्थितिः भग्ना । पुत्रस्य कृत्यं दृष्टवतः तस्य हासः आगतः । स च हासः भवतः सर्वान् रक्षतु ।








भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=सदस्यः:Sbblr0803/mainpage&oldid=10090" इत्यस्माद् प्रतिप्राप्तम्