फलकम्:मुख्यपृष्ठं - सुभाषितम्

विकिसूक्तिः तः
मे २०२४
शुक्रवासरः
१७
०७:५५ UTC
पादपानां भयं वातात् पद्मानां शिशिराद् भयम् ।

पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥

सु.भा. - सामान्यनीतिः (१६८/४१४)

दृढमूला: अपि वृक्षा: वेगयुक्तस्य वायो: कारणत: पतनं प्राप्तुम् अर्हन्ति । अत: वृक्षाणां वायुत: भयम् (अपाय:) अस्ति । यदि हिमपात: भवति तर्हि कमलं नष्टं भविष्यति । शिशिरऋतौ हिमपात: भवति खलु ? अत: कमलानि शिशिरऋतुत: भीतानि भवन्ति । पूर्वं पर्वतानां पक्षा: आसन् इति, इन्द्र: तान् पक्षान् कर्तितवान् इति च कथा श्रूयते । अत: वज्रायुधत: पर्वतानां भीति: । सज्जना: यद्यपि यस्य कस्यापि अहितं न आचरन्ति, तथापि परपीडनस्वभावयुक्ता: दुष्टा: विना कारणम् अपि सज्जनान् पीडयितुम् अर्हन्ति । अत: सज्जना: दुष्टजनेभ्य: भीता: भवन्ति । एवं लोके एकैकस्यापि एकैकविधं भयं भवति एव ।