नानेनेनानेनानेनो...

विकिसूक्तिः तः


चित्रकाव्यम्

नानेनेनानेनानेनोनूनेन ननु नुन्नाः ।'
नानाना नो नूनं नानेनानूननाऽनुन्नः ॥- मध्वविजयः


वैशिष्ट्यम्

अस्मिन् श्लोके इत्येतत् वर्णमात्रम् उपयुक्तम् ।


अर्थः

प्रतिपदार्थः – अनेनो+अनूनेन - निर्दोषेण, अनेन, अन+इनेन - प्राणदेवेन, न नुन्नाः - अप्रेरिताः, नाना+आनाः - नानाविध (केऽपि) जीविनः, नो ननु - न विद्यन्ते खलु ?, नूनम् - प्रायशः, नाना+इन+अनून+ना - नानाविधानां जीवानां स्वामी ब्रह्मादिदेवतासु विद्यमानः नारायणः (केवलम्), अनुन्नः - अस्य प्रेरणायां नान्तर्भूतः । तात्पर्यम् - दोषरहितः प्राणपतिः अयं प्रायशः सर्वेषां चेतनानां प्रेरकः खलु ? अस्य प्रभावात् मुक्तः सर्वेषां स्वामी परमेश्वरमात्रम् !



"https://sa.wikiquote.org/w/index.php?title=नानेनेनानेनानेनो...&oldid=15720" इत्यस्माद् प्रतिप्राप्तम्